Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter II

śrīvālmīkiruvāca |
te sametya gṛhaṃ gatvā rājaputrāḥ śaśitviṣaḥ |
cakruḥ sarvamaśeṣeṇa svasadmasu dinakramam || 1 ||
[Analyze grammar]

vasiṣṭho rāghavaścaiva rājāno munayo dvijāḥ |
iti cakruḥ svakāryāṇi tathā svagṛhavīthiṣu || 2 ||
[Analyze grammar]

sasnuḥ kamalakahlārakumudotpalahāriṣu |
jalāśayeṣu cakrāhvahaṃsasārasarājiṣu || 3 ||
[Analyze grammar]

gobhūtilahiraṇyāni śayanānyāsanāni ca |
dadurdānāni viprebhyo bhājanānyaṃśukāni ca || 4 ||
[Analyze grammar]

hemaratnavicitreṣu sveṣu cāmarasadmasu |
ānarcuracyuteśānahutāśārkādikānsurān || 5 ||
[Analyze grammar]

putrapautrasuhṛdbhṛtyabandhumitragaṇaiḥ saha |
tata āsvādayāmāsurbhojanānyucitāni vai || 6 ||
[Analyze grammar]

etasminsamaye cāsminnagare divaso'bhavat |
tanuraṣṭāṅgaśeṣatvāddṛṣṭo na ca manoharaḥ || 7 ||
[Analyze grammar]

sāyantanadināntaṃ te tatkālocitaceṣṭayā |
anayannaṃśubhiḥ sārdhaṃ yāvadastaṃ yayau raviḥ || 8 ||
[Analyze grammar]

saṃdhyāṃ vavandire suṣṭu jepuścaivāghamarṣaṇam |
peṭhuḥ stotrāṇi puṇyāni jagurgāthā manoharāḥ || 9 ||
[Analyze grammar]

tataścābhyuditā śyāmā kāminīśokahāriṇī |
kṣīrodādiva māhendrī candrāvaśyāyadāyinī || 10 ||
[Analyze grammar]

śanairāstīrṇapuṣpeṣu kīrṇakarpūramuṣṭiṣu |
dīrghendubimbaramyeṣu tasthustalpeṣu rāghavāḥ || 11 ||
[Analyze grammar]

atha rāmādṛte'nyeṣāṃ tatra tadvyavahāriṇī |
vyatīyāya śanaiḥ śyāmā muhūrta iva śobhanā || 12 ||
[Analyze grammar]

tasthau rāmastu tāmeva vāsiṣṭhīṃ vacanāvalīm |
cintayanmadhurodārāṃ kariṇīṃ kalabho yathā || 13 ||
[Analyze grammar]

kimidaṃ nāma saṃsārabhramaṇaṃ kimime janāḥ |
bhūtāni ca vicitrāṇi kimāyānti prayānti kiṃ || 14 ||
[Analyze grammar]

manasaḥ kīdṛśaṃ rūpaṃ kathaṃ caitatpraśāmyati |
māyeyaṃ sā kimutthā syātkathaṃ caiva nivartate || 15 ||
[Analyze grammar]

nivṛttayānayā kaḥ syādguṇo doṣo'tha vā bhavet |
kathamātmani caivāyaṃ tate saṃkoca āgataḥ || 16 ||
[Analyze grammar]

kimuktaṃ syādbhagavatā muninā manasaḥ kṣaye |
kiṃ cendriyajaye proktaṃ kimuktamathavātmani || 17 ||
[Analyze grammar]

jīvaścittaṃ mano māyetyevamādibhirātataiḥ |
rūpairātmaiva saṃsāraṃ tanotīmamasanmayam || 18 ||
[Analyze grammar]

ebhirevaṃ manomātratantubaddhaiḥ kṣayaṃ gataiḥ |
duḥkhopaśāntiretāni sucikitsyāni naḥ katham || 19 ||
[Analyze grammar]

bhogābhramālāvalayāṃ dhībalākāmimāṃ katham |
pṛthakkaromi payaso dhārāṃ haṃsa ivāmbhasaḥ || 20 ||
[Analyze grammar]

bhogāstyaktuṃ na śakyante tattyāgena vinā vayam |
prabhavāmo na vipadāmaho saṃkaṭamāgatam || 21 ||
[Analyze grammar]

manomātramidaṃ prāpyaṃ tathaivedaṃ prayojanam |
saṃpannaṃ no giriguru maurkhyādyakṣaḥ śiśoriva || 22 ||
[Analyze grammar]

paramāṃ śāntimāgatya gatasaṃsārasaṃbhramā |
bāleva labdhadayitā kaṃcitprāpsyati no matiḥ || 23 ||
[Analyze grammar]

kadopaśāntasaṃrambhaṃ vigatāśeṣakautukam |
apāpamātmaviśrāntaṃ mama syātpāvanaṃ manaḥ || 24 ||
[Analyze grammar]

kalākalāpasaṃpūrṇācchaśāṅkādapi śītale |
pade surūḍhaṃ viśramya bhramiṣyāmi kadā jagat || 25 ||
[Analyze grammar]

kalanāpelavaṃ rūpamutsṛjyālīnamātmani |
kadaiṣyati manaḥ śāntimambhasīva taraṅgakaḥ || 26 ||
[Analyze grammar]

tṛṣṇātaraṅgākulitamāśāmakaramālinam |
kadā saṃsārajaladhiṃ tīrtvā syāmahamajvaraḥ || 27 ||
[Analyze grammar]

kadopaśamaśuddhāsu padavīṣu vicakṣaṇāḥ |
mumukṣūṇāṃ nivatsyāmo niḥśokaṃ samadarśanāḥ || 28 ||
[Analyze grammar]

saṃtāpitasamastāṅgaḥ sarvadhātubhayaṃkaraḥ |
saṃsṛtijvara ādīrghaḥ kadā nāśamupaiṣyati || 29 ||
[Analyze grammar]

nirvātadīpalekheva kadā cittaṃ gatavyatham |
śamameṣyati he buddhe suprakāśaghanāntaram || 30 ||
[Analyze grammar]

kadendriyāṇi duḥkhebhyaḥ saṃtariṣyanti helayā |
durīhādagdhadehāni garutmanta ivārṇavān || 31 ||
[Analyze grammar]

ayaṃ so'haṃ rudanmūḍha iti vyarthāhito bhramaḥ |
śaradīvāsito meghaḥ kadā nāśamupaiṣyati || 32 ||
[Analyze grammar]

mandāravanalekhāsu yā matiḥ sā tṛṇāyate |
yāce tatpadamātmīyaṃ saṃprāpsyāmaḥ kadā vayam || 33 ||
[Analyze grammar]

vītarāgajanaproktā nirmalā jñānadṛṣṭayaḥ |
kaccitpadaṃ tvayi manaḥ kariṣyantīti me vada || 34 ||
[Analyze grammar]

hā tāta mātaḥ putreti girāmāsāmahaṃ punaḥ |
bhājanaṃ citta mābhūvaṃ bhojanaṃ duḥkhabhoginām || 35 ||
[Analyze grammar]

he buddhe bhagini bhrāturarthitāṃ pūrayāśu me |
āvayorduḥkhamokṣāya vicāraya munergiraḥ || 36 ||
[Analyze grammar]

tvāṃ pādapatitaḥ prītyā yāce sati sute mate |
tena bhavye bhavocchedabhūtaye susthirā bhava || 37 ||
[Analyze grammar]

vasiṣṭhamuninā proktā viraktāḥ prathamaṃ giraḥ |
tato mumukṣorācāra utpattīnāṃ kramastataḥ || 38 ||
[Analyze grammar]

tataḥ sthitiprakaraṇaṃ samaṃ dṛṣṭāntasundaram |
vijñānagarbhasulabhaṃ yathāvatsmara he mate || 39 ||
[Analyze grammar]

kṛtamatiṃ śataśo vicāritaṃ yadyadi tadupaiti na mānasasya buddhiḥ |
bhavati tadaphalaṃ śaraddhanābhaṃ satatamato matireva kāryasāraḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter II

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: