Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXI

śrīrāma uvāca |
bhagavansarvadharmajña saṃśayo yo mahānayam |
hṛdi vyāvartate lolaḥ kallola iva sāgare || 1 ||
[Analyze grammar]

dikkālādyanavacchinne tate nitye nirāmaye |
mlānā saṃvinmanonāmnī kutaḥ keyamupasthitā || 2 ||
[Analyze grammar]

yasmādanyanna nāmāsti na bhūtaṃ na bhaviṣyati |
kutaḥ kīdṛkkathaṃ tatra kalaṅkastasya vidyate || 3 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
sādhu rāma tvayā proktaṃ jātā te mokṣabhāginī |
matiruttamaniṣyandā nandanasyeva mañjarī || 4 ||
[Analyze grammar]

pūrvāparavicārārthatatpareyaṃ matistava |
saṃprāpsyasi padaṃ proccairyatprāptaṃ śaṃkarādibhiḥ || 5 ||
[Analyze grammar]

praśnasyāsya tu he rāma na kālastava saṃprati |
siddhāntaḥ kathyate yatra tatrāyaṃ praśna ucyate || 5 ||
[Analyze grammar]

siddhāntakāle bhavatā praṣṭavyo'hamidaṃ param |
karāmalakavattena siddhāntaste bhaviṣyati || 7 ||
[Analyze grammar]

siddhāntakāle praśnoktireṣā tava virājate |
prāvṛṣīva hi kekoktiryuktā śaradi haṃsagīḥ || 8 ||
[Analyze grammar]

sahajo nīlimā vyomni śobhate prāvṛṣaḥ kṣaye |
prāvṛṣi tvatanūdagrapayodapaṭalotthitaḥ || 9 ||
[Analyze grammar]

ayaṃ prakṛta ārabdho manonirṇaya uttamaḥ |
yadvaśājjanatājanma tadākarṇaya suvrata || 10 ||
[Analyze grammar]

evaṃ prakṛtirūpeyaṃ manomananadharmiṇī |
karmeti rāma nirṇītaṃ sarvaireva mumukṣubhiḥ || 11 ||
[Analyze grammar]

śṛṇu darśanabhedena tannāmābhimatākṛtim |
vāgmināṃ vadatāṃ yātaṃ citrābhiḥ śāstradṛṣṭibhiḥ || 12 ||
[Analyze grammar]

yaṃ yaṃ bhāvamupādatte mano mananacañcalam |
tattāmeti ghanāmodamantaḥsthaḥ pavano yathā || 13 ||
[Analyze grammar]

tatastameva nirṇīya tameva ca vikalpayan |
antaḥsthayā rañjanayā rañjayansvāmahaṃkṛtim || 14 ||
[Analyze grammar]

tanniścayamupādāya tatraiva rasamṛcchati |
yanmayatvaṃ śarīre tu tato buddhīndriyeṣu ca || 15 ||
[Analyze grammar]

yanmayaṃ hi mano rāma dehastadanu tadvaśaḥ |
tattāmāyāti gandhāntaḥ pavano gandhatāmiva || 16 ||
[Analyze grammar]

buddhīndriyeṣu valgatsu karmendriyagaṇastataḥ |
sphurati svata evorvī rajolola ivānile || 17 ||
[Analyze grammar]

karmendriyagaṇe kṣubdhe svaśaktiṃ praṇayatyalam |
karma niṣpadyate sphāraṃ pāṃsujālamivānile || 18 ||
[Analyze grammar]

evaṃ hi manasaḥ karma karmabījaṃ manaḥ smṛtam |
abhinnaiva tayoḥ sattā yathā kusumagandhayoḥ || 19 ||
[Analyze grammar]

yādṛśaṃ bhāvamādatte dṛḍhābhyāsavaśānmanaḥ |
tathā spandākhyakarmākhyaprathāśākhā vimuñcati || 20 ||
[Analyze grammar]

tathā kriyāṃ tatphalatāṃ niṣpādayati cādarāt |
tatastameva cāsvādamanubhūyāśu badhyate || 21 ||
[Analyze grammar]

yaṃ yaṃ bhāvamupādatte taṃ taṃ vastviti vindati |
tattacchreyo'nyannāstīti niścayo'sya ca jāyate || 22 ||
[Analyze grammar]

dharmārthakāmamokṣārthaṃ prayatante sadaiva hi |
manāṃsi dṛḍhabhinnāni pratipattyā svayaiva ca || 23 ||
[Analyze grammar]

mano vai kāpilānāṃ tu pratipattinijāmalam |
urarīkṛtya nirṇīya kalpitāḥ śāstradṛṣṭayaḥ || 24 ||
[Analyze grammar]

mokṣe tu nānyathā prāptiriti bhāvitacetasaḥ |
svāṃ dṛṣṭiṃ pratibimbanti sthitāḥ svaniyamabhramaiḥ || 25 ||
[Analyze grammar]

vedāntavādino buddhyā brahmedamiti rūḍhayā |
muktiḥ śamadamopetā nirṇīya parikalpitā || 26 ||
[Analyze grammar]

muktau tu nānyathā prāptiriti bhāvitacetasaḥ |
svāṃ dṛṣṭiṃ pravivṛṇvanti svaireva niyamabhramaiḥ || 27 ||
[Analyze grammar]

vijñānavādino buddhyā sphuratsvabhramapūrayā |
muktiḥ śamadamopetā nirṇīya parikalpitā || 28 ||
[Analyze grammar]

muktau tu nānyathā prāptiriti bhāvitacetasaḥ |
svāṃ dṛṣṭiṃ pravivṛṇvanti svaireva niyamabhramaiḥ || 29 ||
[Analyze grammar]

ārhatādibhiranyaiśca svayābhimatayecchayā |
citrāścitrasamācāraiḥ kalpitāḥ śāstradṛṣṭayaḥ || 30 ||
[Analyze grammar]

nirnimittotthasaumyāmbubudbudaughairivotthitaiḥ |
svaniścitairiti prauḍhā nānākārā hi rītayaḥ || 31 ||
[Analyze grammar]

sarvāsāmeva caitāsāṃ rītīnāmevamākaraḥ |
mano nāma mahābāho maṇīnāmiva sāgaraḥ || 32 ||
[Analyze grammar]

na nimbekṣū kaṭusvādū śītoṣṇau nendupāvakau |
yadyathā paramābhyastamupalabdhaṃ tathaiva tat || 33 ||
[Analyze grammar]

yastvakṛtrima ānandastadarthaṃ prayatairnaraiḥ |
manastanmayatāṃ neyaṃ yenāsau samavāpyate || 34 ||
[Analyze grammar]

dṛśyaṃ saṃpariḍimbhaṃ svaṃ tucchaṃ pariharanmanaḥ |
tajjābhyāṃ sukhaduḥkhābhyāṃ nāvaśyaṃ parikṛṣyate || 35 ||
[Analyze grammar]

apavitramasadrūpaṃ mohanaṃ bhayakāraṇam |
dṛśyamābhāsamābhogi bandhamābhāvayānagha || 36 ||
[Analyze grammar]

māyaiṣā sā hyavidyaiṣā bhāvanaiṣā bhayāvahā |
saṃvidastanmayatvaṃ yattatkarmeti vidurbudhāḥ || 37 ||
[Analyze grammar]

dṛṣṭvā dṛśyaikatānatvaṃ viddhi tvaṃ mohanaṃ manaḥ |
pramārjayeva tanmithyā mahāmalinakardamam || 38 ||
[Analyze grammar]

dṛśyatanmayatā yaiṣā svabhāvasthānubhūyate |
saṃsāramadirā seyamavidyetyucyate budhaiḥ || 39 ||
[Analyze grammar]

anayopahato lokaḥ kalyāṇaṃ nādhigacchati |
bhāsvaraṃ tāpanālokaṃ paṭalāndhekṣaṇo yathā || 40 ||
[Analyze grammar]

svayamutpadyate sā ca saṃkalpādvyomavṛkṣavat |
asaṃkalpanamātreṇa bhāvanāyāṃ mahāmate || 41 ||
[Analyze grammar]

kṣīṇāyāṃ svarasādeva vimarśena vilāsinā |
asaṃsaṅgaḥ padārtheṣu sarveṣu sthiratāṃ gataḥ || 42 ||
[Analyze grammar]

satyadṛṣṭau prapannāyāmasatye kṣayamāgate |
nirvikalpacidacchātmā sa ātmā samavāpyate || 43 ||
[Analyze grammar]

na sattā yasya nāsattā na sukhaṃ nāpi duḥkhitā |
kevalaṃ kevalībhāvo yasyāntarupalabhyate || 44 ||
[Analyze grammar]

abhavyayā bhāvanayā na cittendriyadṛṣṭibhiḥ |
ātmano'nanyabhūtābhirapi yaḥ parivarjitaḥ || 45 ||
[Analyze grammar]

vāsanābhiranantābhirvyomeva ghanarājibhiḥ |
saṃdigdhāyāṃ yathā rajjvāṃ sarpatattvaṃ tathaiva hi || 46 ||
[Analyze grammar]

cidākāśātmanā bandhastvabandhenaiva kalpitaḥ |
kalpitaṃ kalpitaṃ vastu pratikalpanayānyathā || 47 ||
[Analyze grammar]

tadevānyatvamādatte khamahorātrayoriva |
yadatucchamanāyāsamanupādhi gatabhramam || 48 ||
[Analyze grammar]

tattatkalpanayātītaṃ tatsukhāyaiva kalpate |
śūnya eva kusūle tu siṃho'stīti bhayaṃ yathā || 49 ||
[Analyze grammar]

śūnya eva śarīre'ntarbaddho'smīti bhayaṃ tathā |
śūnya eva kusūle tu prekṣya siṃho na labhyate || 50 ||
[Analyze grammar]

tathā saṃsārabandhārthaḥ prekṣito'sau na labhyate |
idaṃ jagadayaṃ cāhamiti saṃbhrāntamutthitam || 51 ||
[Analyze grammar]

bālānāṃ madhyame kāle chāyā vaitālikī yathā |
kalpanāvaśato jantorbhāvābhāvaśubhāśubhāḥ || 52 ||
[Analyze grammar]

kṣaṇādasattāmāyānti sattāmapi punaḥ kṣaṇāt |
mātaiva gṛhiṇībhāvagṛhītā kaṇṭhalambinī || 53 ||
[Analyze grammar]

karoti gṛhiṇīkāryaṃ suratānandadā satī |
kāntaiva mātṛbhāvena gṛhītā kaṇṭhalambinī || 54 ||
[Analyze grammar]

nūnaṃ vismārayatyeva manmathaṃ mātṛbhāvanāt |
bhāvānusāriphaladaṃ padārthaughamavekṣya ca || 55 ||
[Analyze grammar]

na jñeneha padārtheṣu rūpamekamudīryate |
dṛḍhabhāvanayā ceto yadyathā bhāvayatyalam || 56 ||
[Analyze grammar]

tattatphalaṃ tadākāraṃ tāvatkālaṃ prapaśyati |
na tadasti na yatsatyaṃ na tadasti na yanmṛṣā || 57 ||
[Analyze grammar]

yadyathā yena nirṇītaṃ tattathā tena lakṣyate |
bhāvitākāśamātaṅgaṃ vyomahastitayā manaḥ || 58 ||
[Analyze grammar]

vyomakānanamātaṅgīṃ vyomasthāmanudhāvati |
tasmātsaṃkalpameva tvaṃ sarvabhāvamayātmakam || 59 ||
[Analyze grammar]

tyaja rāma suṣuptasthaḥ svātmanaiva bhavātmanaḥ |
maṇirhi pratibimbānāṃ pratiṣedhakriyāṃ prati || 60 ||
[Analyze grammar]

na śakto jaḍabhāvena natu rāma bhavādṛśaḥ |
yadātmani jagadrāma taveha pratibimbati || 61 ||
[Analyze grammar]

tadavastviti nirṇīya mā tenāgaccha rañjanam |
tadeva satyamiti vāpyabhinnaṃ paramātmanaḥ || 62 ||
[Analyze grammar]

matvāntastvamanādyantaṃ bhāvayātmānamātmanā |
cetasi pratibimbanti ye bhāvāstava rāghava |
rañjayantvanyasaktatvānmā te tvāṃ sphaṭikaṃ yathā || 63 ||
[Analyze grammar]

sphaṭikamamananaṃ yathā viśanti prakaṭatayā na ca rañjanā vicitrā |
iha hi vimananaṃ tathā viśantu prakaṭatayā bhuvanaiṣaṇā bhavantam || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: