Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXVI

śrīrāma uvāca |
rājasūyaphalaṃ prāptaṃ lavaṇena kila prabho |
pramāṇaṃ kimivātra syātkalpanājālaśambare || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yadā śāmbarikaḥ kāle saṃprāpto lāvaṇīṃ sabhām |
tadāhamavasaṃ tatra tatpratyakṣeṇa dṛṣṭavān || 2 ||
[Analyze grammar]

ahaṃ sabhyaistatastatra gate śāmbarikarmaṇi |
kimetaditi yatnena pṛṣṭaśca lavaṇena ca || 3 ||
[Analyze grammar]

cintayitvā mayā dṛṣṭvā tatra tatkathitaṃ tataḥ |
śrṛṇu tatte pravakṣyāmi rāma śāmbarikehitam || 4 ||
[Analyze grammar]

rājasūyasya kartāro ye hi te dvādaśābdikam |
āpadduḥkhaṃ prāpnuvanti nānākāravyathāmayam || 5 ||
[Analyze grammar]

ataḥ śakreṇa gaganādduḥkhāya lavaṇasya saḥ |
prahito devadūto hi rāma śāmbarikākṛtiḥ || 6 ||
[Analyze grammar]

rājasūyakriyākartustasya dattvā mahāpadam |
agacchatsa nabhomārgaṃ surasiddhaniṣevitam || 7 ||
[Analyze grammar]

tasmātpratyakṣamevaitadrāma nātra saṃdeho'sti |
mano hi vilakṣaṇānāṃ kriyāṇāṃ kartṛ bhoktṛ ca tadeva nirghṛṣya saṃśodhya cittaratnamiha himakaṇamivātapena vilīnatāṃ vivekena nītvā paraṃ śreyaḥ prāpsyasi |
cittameva sakalabhūtāḍambarakāriṇīmavidyāṃ viddhi |
sā vicitrakendrajālavaśādidamutpādayati |
avidyācittajīvabuddhiśabdānāṃ bhedo nāsti vṛkṣataruśabdayoriveti jñātvā cittamevavikalpanaṃ kuru |
abhyudite cittavaimalyārkabimbe sakalaṅkavikalpotthadoṣatimirāpaharaṇaṃ na tadasti rāghava yanna dṛśyate yannātmīkriyate yanna parityajyate yanna mriyate yannātmīyaṃ yanna parakīyaṃ sarvaṃ sarvadā sarvo bhavatīti paramārthaḥ || 8 ||
[Analyze grammar]

bhāvarāśistathā bodhaḥ sarvo yātyekapiṇḍatām |
vicitramṛdbhāṇḍagaṇo yathā'pakvo jale sthitaḥ || 9 ||
[Analyze grammar]

śrīrāma uvāca |
evaṃ manaḥparikṣaye sakalasukhaduḥkhānāmantaḥ prāpyata iti bhavatā proktaṃ tatkathaṃ mahātmaṃścapalavṛttirūpasyāsya manaso'sattā bhavati || 10 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
raghukulendo śrṛṇu manaḥpraśamane yuktiṃ yāṃ jñātvā svasvācāradūre manaḥsaṃdhirayameṣyasi || 11 ||
[Analyze grammar]

iha hi tāvadbrahmaṇaḥ sarvabhūtānāṃ trividhotpattiriti tatpūrvoktam || 12 ||
[Analyze grammar]

tatredaṃprathamayā manaḥkalpanayā dehīti sā brahmarūpiṇī saṃkalpamayī bhūtvā yadeva saṃkalpayati tadeva paśyati tenedaṃ bhuvanāḍambaraṃ kalpyate || 13 ||
[Analyze grammar]

tatrajananamaraṇasukhaduḥkhamohādikaṃ saṃsaraṇaṃ kalpayantī kalpānuracanā bahunāmamantharaṃ sthitvā svayaṃ vilīyate himakaṇikevātapagatā || 14 ||
[Analyze grammar]

kāloditaḥ saṃkalpavaśāt punaranyatayā jāyate sāpi punarvilīyate punarapyudeti saiveti bhūyobhūyo'nusaṃsarantī svayamupaśāmyati || 15 ||
[Analyze grammar]

इत्थमनन्ता ब्रह्मकोटयोऽस्मिन्ब्रह्माण्डेऽन्येषु च समतीता भविष्यन्तीति सन्ति चेतरा अनन्ता यासां संख्यापि न विद्यते ॥ १६ ॥ itthamanantā brahmakoṭayo'sminbrahmāṇḍe'nyeṣu ca samatītā bhaviṣyantīti santi cetarā anantā yāsāṃ saṃkhyāpi na vidyate || 16 ||
[Analyze grammar]

evamasyāṃ tādṛśi vartamānāyāmīśvarādāgatyajīvo yathā jīvyate vimucyate tacchruṇu || 17 ||
[Analyze grammar]

brahmaṇo manaḥśaktirabhyuditā puraḥsthitākāśaśaktimavalambya tatrasthapavanatānupātinī ghanasaṃkalatvaṃ gacchati || 18 ||
[Analyze grammar]

tataḥ puraḥprāptabhūtatanmātrapañcakatāmetyāntaḥkaraṇatāṃ nītvā sātvasūkṣmā prakṛtirbhūtvā gaganapavanatejorūpatāsaṃkalpātprāleyarūpatāmupetya śālyoṣadhiṃ viśantī prāṇināṃ garbhatāṃ ca gacchati || 19 ||
[Analyze grammar]

jāyate tasmāttataḥ puruṣaḥ saṃpadyate || 20 ||
[Analyze grammar]

tena puruṣeṇa jātamātreṇaiva bālyātprabhṛti vidyāgrahaṇaṃ kartavyaṃ guravo'nugantavyāḥ || 21 ||
[Analyze grammar]

tataḥ kramātpuṃsastaveva camatkṛtirjāyatte || 22 ||
[Analyze grammar]

svacchadṛśā cittavṛtteḥ puruṣasya heyopādeyavicāra utpadyate || 23 ||
[Analyze grammar]

tādṛgvivekavati saṃkalitābhimāne puṃsi sthite vimalasattvamayāgnyajātau |
saptātmikāvatarati kramaśaḥ śivāya cetaḥprakāśanakarī nanu yogabhūmiḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: