Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXV

śrīvālmīkiruvāca |
evamukto bhagavatā vasiṣṭhena mahātmanā |
rāmaḥ kamalapatrākṣa unmīlita ivābabhau || 1 ||
[Analyze grammar]

vikāsitāntaḥkaraṇaḥ śobhāmalamupāyayau |
āśvastastamasi kṣīṇe padmo'rkālokanādiva || 2 ||
[Analyze grammar]

bodhavismayasaṃjātasaumyasmitasitānanaḥ |
dantaraśmisudhādhautāmimāṃ vācamuvāca ha || 3 ||
[Analyze grammar]

śrīrāma uvāca |
aho nu citraṃ padmotthairbaddhāstantubhiradrayaḥ |
avidyamānā yā vidyā tayā sarve vaśīkṛtāḥ || 4 ||
[Analyze grammar]

idaṃ tadvajratāṃ yātaṃ tṛṇamātraṃ jagattraye |
avidyayāpi yannāmāsadeva sadiva sthitam || 5 ||
[Analyze grammar]

asyāḥ saṃsāramāyāyā nadyāstribhuvanāṅgaṇe |
rūpaṃ madavabodhārthaṃ kathayānugrahātpunaḥ || 6 ||
[Analyze grammar]

anyo yatsaṃśayo'yaṃ me mahātmanhṛdi vartate |
lavaṇo'sau mahābhāgaḥ kiṃ nāmāpadamāptavān || 7 ||
[Analyze grammar]

saṃśliṣṭayorāhatayordvayorvā dehadehinoḥ |
brahmanka iva saṃsārī śubhāśubhaphalaikabhāk || 8 ||
[Analyze grammar]

lavaṇasya tathā dattvā tāmāpadamanuttamām |
kiṃ gataścañcalārambhaḥ kaścāsāvaindrajālikaḥ || 9 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
kāṣṭhakuḍyopamo deho na kiṃcana ihānagha |
svapnāloka ivānena cetasā parikalpyate || 10 ||
[Analyze grammar]

cetastu jīvatāṃ yātaṃ cicchaktiparibhūṣitam |
vidyātsaṃsārasaṃrambhaṃ kapipotakacañcalam || 11 ||
[Analyze grammar]

dehī hi karmabhāgyo hi nānākāraśarīradhṛk |
ahaṃkāramanojīvanāmabhiḥ parikalpyate || 12 ||
[Analyze grammar]

tasyemānyaprabuddhasya na prabuddhasya rāghava |
sukhaduḥkhānyanantāni śarīrasya na kānicit || 13 ||
[Analyze grammar]

aprabuddhaṃ mano nānāsaṃjñākalpitakalpanam |
vṛttīranupataccitrā vicitrākṛtitāṃ gatam || 14 ||
[Analyze grammar]

aprabuddhaṃ mano yāvannidritaṃ tāvadeva hi |
saṃbhramaṃ paśyati svapne na prabuddhaṃ kadācana || 15 ||
[Analyze grammar]

ajñānanidrākṣubhito jīvo yāvanna bodhitaḥ |
tāvatpaśyati durbhedaṃ saṃsārārambhavibhramam || 16 ||
[Analyze grammar]

saṃprabuddhasya manasastamaḥ sarvaṃ vilīyate |
kamalasya yathā hārdaṃ dinālokavikāsinaḥ || 17 ||
[Analyze grammar]

cittāvidyāmanojīvavāsaneti kṛtātmabhiḥ |
karmātmeti ca yaḥ proktaḥ sa dehī duḥkhakovidaḥ || 18 ||
[Analyze grammar]

jaḍo deho na duḥkhārho duḥkhī dehyavicārataḥ |
avicāro ghanājñānādajñānaṃ duḥkhakāraṇam || 19 ||
[Analyze grammar]

śubhāśubhānāṃ dharmāṇāṃ jīvo viṣayatāṃ gataḥ |
avivekaikadoṣeṇa kośeneva hi kīṭakaḥ || 20 ||
[Analyze grammar]

avivekāmayonnaddhaṃ mano vividhavṛttimat |
nānākāravihāreṇa paribhramati cakravat || 21 ||
[Analyze grammar]

udeti rauti hantyatti yāti valgati nindati |
mana eva śarīre'sminna śarīraṃ kadācana || 22 ||
[Analyze grammar]

yathā gṛhapatirgehe vividhaṃ hi viceṣṭate |
na gṛhaṃ tu jaḍaṃ rāma tathā dehe hi jīvakaḥ || 23 ||
[Analyze grammar]

sarveṣu sukhaduḥkheṣu sarvāsu kalanāsu ca |
manaḥ kartṛ mano bhoktṛ mānasaṃ viddhi mānavam || 24 ||
[Analyze grammar]

atra te śrṛṇu vakṣyāmi vṛttāntamimamuttamam |
lavaṇo'sau yathā yātaścaṇḍālatvaṃ manobhramāt || 25 ||
[Analyze grammar]

manaḥ karmaphalaṃ bhuṅkate śubhaṃ vā'śubhameva vā |
yathaitadbuddhyase nūnaṃ tathākarṇaya rāghava || 26 ||
[Analyze grammar]

hariścandrakulotthena lavaṇena purānagha |
ekaṃ tenopaviṣṭena cintitaṃ manasā ciram || 27 ||
[Analyze grammar]

pitāmaho me sumahānrājasūyasya yājakaḥ |
ahaṃ tasya kule jātastaṃ yaje manasā makham || 28 ||
[Analyze grammar]

iti saṃcintya manasā kṛtvā saṃbhāramādṛtaḥ |
rājasūyasya dīkṣāyāṃ praviveśa mahīpatiḥ || 29 ||
[Analyze grammar]

ṛtvijaścāhvayāmāsa pūjayāmāsa sanmunīn |
devānāmantrayāmāsa jvālayāmāsa pāvakam || 30 ||
[Analyze grammar]

yathecchaṃ yajamānasya manasopavanāntare |
yayau saṃvatsaraḥ sāgro devarṣidvijapūjayā || 31 ||
[Analyze grammar]

bhūtebhyo dvijapūrvebhyo dattvā sarvasvadakṣiṇām |
vibudhyata dinasyānte sva evopavane nṛpaḥ || 32 ||
[Analyze grammar]

evaṃ sa lavaṇo rājā rājasūyamavāptavān |
manasaiva hi tuṣṭena yuktaṃ tasya phalena ca || 33 ||
[Analyze grammar]

ataścittaṃ naraṃ viddhi bhoktāraṃ sukhaduḥkhayoḥ |
tanmanaḥ pāvanopāye satye yojaya rāghava || 34 ||
[Analyze grammar]

pūrṇe deśe susaṃpūrṇaḥ pumānnaṣṭe vinaśyati |
deho'hamiti yeṣāṃ tu niścayastairalaṃ budhāḥ || 35 ||
[Analyze grammar]

uccairvivekavati cetasi saṃprabuddhe duḥkhānyalaṃ vigalitāni viviktabuddheḥ |
bhāsvatkaraprakaṭite nanu padmakhaṇḍe saṃkocajāḍyatimirāṇi ciraṃ kṣatāni || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: