Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXVII

śrīrāma uvāca |
kīdṛśyo bhagavanyogabhūmikāḥ saptasiddhidāḥ |
samāseneti me brūhi sarvatattvavidāṃvara || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ajñānabhūḥ saptapadā jñabhūḥ saptapadaiva hi |
padāntarāṇyasaṃkhyāni bhavantyanyānyathaitayoḥ || 2 ||
[Analyze grammar]

svayatnasādhakarasānmahāsattābharonnateḥ |
ete pratipadaṃ baddhamūle saṃphalataḥ phalam || 3 ||
[Analyze grammar]

tatra saptaprakārā tvamajñānasya bhuvaṃ śrṛṇu |
tataḥ saptaprakārāṃ tvaṃ śroṣyasi jñānabhūmikām || 4 ||
[Analyze grammar]

svarūpāvasthitirmuktistadbhraṃśo'haṃtvavedanam |
etatsaṃkṣepataḥ proktaṃ tajjñatvājñatvalakṣaṇam || 5 ||
[Analyze grammar]

śuddhasanmātrasaṃvitteḥ svarūpānna calanti ye |
rāgadveṣodayābhāvātteṣāṃ nājñatvasaṃbhavaḥ || 6 ||
[Analyze grammar]

yatsvarūpaparibhraṃśāccetyārthe citimajjanam |
etasmādaparo moho na bhūto na bhaviṣyati || 7 ||
[Analyze grammar]

arthādarthāntaraṃ citte yāti madhye hi yā sthitiḥ |
nirastamananā yāsau svarūpasthitirucyate || 8 ||
[Analyze grammar]

saṃśāntasarvasaṃkalpā yā śilāntariva sthitiḥ |
jāḍyanidrāvinirmuktā sā svarūpasthitiḥ smṛtā || 9 ||
[Analyze grammar]

ahaṃtāṃśe kṣate śānte bhede niḥspandatāṃ gate |
ajaḍā yā prakacati tatsvarūpamiti sthitam || 10 ||
[Analyze grammar]

tatrāropitamajñānaṃ tasya bhūmīrimāḥ śrṛṇu |
bījajāgrattathā jāgranmahājāgrattathaiva ca || 11 ||
[Analyze grammar]

jāgratsvapnastathā svapnaḥ svapnajāgratsuṣuptakam |
iti saptavidho mohaḥ punareva parasparam || 12 ||
[Analyze grammar]

śliṣṭo bhavatyanekākhyaḥ śrṛṇu lakṣaṇamasya ca |
prathame cetanaṃ yatsyādanākhyaṃ nirmalaṃ citaḥ || 13 ||
[Analyze grammar]

bhaviṣyaccittajīvādināmaśabdārthabhājanam |
bījarūpaṃ sthitaṃ jāgradbījajāgrattaducyate || 14 ||
[Analyze grammar]

eṣā jñapternavāvasthā tvaṃ jāgratsaṃsṛtiṃ śrṛṇu |
navaprasūtasya parādayaṃ cāhamidaṃ mama || 15 ||
[Analyze grammar]

iti yaḥ pratyayaḥ svasthastajjāgratprāgabhāvanāt |
ayaṃ so'hamidaṃ tanma iti janmāntaroditaḥ || 16 ||
[Analyze grammar]

pīvaraḥ pratyayaḥ prokto mahājāgraditi sphuran |
arūḍhamatha vā rūḍhaṃ sarvathā tanmayātmakam || 17 ||
[Analyze grammar]

yajjāgrato manorājyaṃ jāgratsvapnaḥ sa ucyate |
dvicandraśuktikārūpyamṛgatṛṣṇādibhedataḥ || 18 ||
[Analyze grammar]

abhyāsātprāpya jāgrattvaṃ svapno'nekavidho bhavet |
alpakālaṃ mayā dṛṣṭamevaṃ no satyamityapi || 19 ||
[Analyze grammar]

nidrākālānubhūte'rthe nidrānte pratyayo hi yaḥ |
sa svapnaḥ kathitastasya mahājāgratsthiterhṛdi || 20 ||
[Analyze grammar]

cirasaṃdarśanābhāvādapraphullavṛhadvapuḥ |
svapno jāgrattayā rūḍho mahājāgratpadaṃ gataḥ || 21 ||
[Analyze grammar]

akṣatevākṣate dehe svapnajāgranmataṃ hi tat |
ṣaḍavasthāparityāge jaḍā jīvasya yā sthitiḥ || 22 ||
[Analyze grammar]

bhaviṣyadduḥkhabodhāḍhyā sauṣuptī socyate gatiḥ |
ete tasyāmavasthāyāṃ tṛṇaloṣṭaśilādayaḥ || 23 ||
[Analyze grammar]

padārthāḥ saṃsthitāḥ sarve paramāṇupramāṇinaḥ |
saptāvasthā iti proktā mayā'jñānasya rāghava || 24 ||
[Analyze grammar]

ekaikā śataśākhātra nānāvibhavarūpiṇī |
jāgratsvapnaściraṃ rūḍho jāgṛtāveva gacchati || 25 ||
[Analyze grammar]

nānāpadārthabhedena savikāsaṃ vijṛmbhate |
asyāmapyudare santi mahājāgraddaśādṛśaḥ || 26 ||
[Analyze grammar]

tāsāmapyantare loko mohānmohāntaraṃ vrajet |
antaḥpātijalāvarta iva dhāvati naurbhramam || 27 ||
[Analyze grammar]

kāścitsaṃsṛtayo dīrgha svapnajāgrattayā sthitāḥ |
kāścitpunaḥ svapnajāgrajjāgratsvapnāstathetarāḥ || 28 ||
[Analyze grammar]

ajñānabhūmiriti saptapadā mayoktā nānāvikārajagadantarabhedahīnā |
asyāḥ samuttarasi cāruvicāraṇābhirdṛṣṭe prabodhavimale svayamātmanoti || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: