Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XCV

śrīvasiṣṭha uvāca |
abhinnau karmakartārau samameva parātpadāt |
svayaṃ prakaṭatāṃ yātau puṣpāmodau taroriva || 1 ||
[Analyze grammar]

sarvasaṃkalpanāmukte jīvā brahmaṇi nirmale |
sphuranti vitate vyomni nīlimevājñacakṣuṣaḥ || 2 ||
[Analyze grammar]

aprabuddhajanācāro yatra rāghava dṛśyate |
tatra brahmaṇa utpannā jīvā ityuktayaḥ sthitāḥ || 3 ||
[Analyze grammar]

saṃprabuddhajanācāre vaktumetanna śobhanam |
yadbrahmaṇa idaṃ jātaṃ na jātaṃ ceti rāghava || 4 ||
[Analyze grammar]

kācidvā kalanā yāvanna nītā rāghava prathām |
upadeśyopadeśaśrīstāvalloke na śobhate || 5 ||
[Analyze grammar]

ato bhedadṛśā dīnāmaṅgīkṛtyopadiśyate |
brahmedamete jīvā vai veti vācāmayaṃ kramaḥ || 6 ||
[Analyze grammar]

iti dṛṣṭo nirāsaṅgādbrahmaṇo jāyate jagat |
tajjaṃ tadeva taddhetugataṃ duravabodhataḥ || 7 ||
[Analyze grammar]

merumandarasaṃkāśā bahavo jīvarāśayaḥ |
utpatyotpatya saṃlīnāstasminneva pare pade || 8 ||
[Analyze grammar]

athānantāḥ sphurantyete jāyamānāḥ sahasraśaḥ |
nānākakubnikuñjeṣu pādapeṣviva pallavāḥ || 9 ||
[Analyze grammar]

jīvaughāścodbhaviṣyanti madhāviva navāṅkurāḥ |
tatraiva layameṣyanti grīṣme madhurasā iva || 10 ||
[Analyze grammar]

tiṣṭhantyajasraṃ kāleṣu ta evānye ca bhūriśaḥ |
jāyante ca pralīyante parasmiñjīvarāśayaḥ || 11 ||
[Analyze grammar]

puṣpāmodāvivābhinnau pumānkarma ca rāghava |
parameśātsamāyāte tatraiva viśataḥ śanaiḥ || 12 ||
[Analyze grammar]

dṛṣṭamete jagatyasmindaityoraganarāmarāḥ |
udbhavantyabhavā bhāvaiḥ prasphuranti punaḥ punaḥ || 13 ||
[Analyze grammar]

heturviharaṇe teṣāmātmavismaraṇādṛte |
na kaścillakṣyate sādho janmāntaraphalapradaḥ || 14 ||
[Analyze grammar]

śrīrāma uvāca |
avisaṃvādinārthe yadyatprāmāṇikadṛṣṭibhiḥ |
vītarāgairvinirṇītaṃ tacchāstramiti kathyate || 35 ||
[Analyze grammar]

mahāsattvaguṇopetā ye dhīrāḥ samadṛṣṭayaḥ |
anirdeśyakalopetāḥ sādhavasta udāhṛtāḥ || 16 ||
[Analyze grammar]

dvayaṃ hi dṛṣṭirbālānāṃ siddhaye sarvakarmaṇām |
sādhuvṛttaṃ tathā śāstraṃ sarvadaivānuvartate || 17 ||
[Analyze grammar]

sādhusaṃvyavahārārthaṃ śāstraṃ yo nānuvartate |
bahiḥkurvanti taṃ sarve sa ca duḥkhe nimajjati || 18 ||
[Analyze grammar]

iha loke ca vede ca śrutiritthaṃ sadā prabho |
yathā karma ca kartā ca paryāyeṇeha saṃgatau || 19 ||
[Analyze grammar]

karmaṇā kriyate kartā kartrā karma praṇīyate |
bījāṅkurādivannyāyo lokavedokta eva saḥ || 20 ||
[Analyze grammar]

karmaṇo jāyate janturbījādiva navāṅkuraḥ |
jantoḥ prajāyate karma punarbījamivāṅkurāt || 21 ||
[Analyze grammar]

yayā vāsanayā janturnīyate bhavapañjare |
tadvāsanānurūpeṇa phalaṃ samanubhūyate || 22 ||
[Analyze grammar]

evaṃ sthite kathaṃ nāma janmabījena karmaṇā |
vinotpattistvayā proktā bhūtānāṃ brahmaṇaḥ padāt || 23 ||
[Analyze grammar]

pakṣeṇānena bhagavanbhavatā janmakarmaṇoḥ |
tiraskṛtā jagajjātā sā'vinābhāvitaitayoḥ || 24 ||
[Analyze grammar]

brahmaṇyakāraṇe brahmanbrahmādiṣu phaleṣu ca |
karmaṇāṃ phalamastīti dvayaṃ loke pramārjitam || 25 ||
[Analyze grammar]

saṃjāte saṃkare loke karmasvaphaladāyiṣu |
mātsyanyāye vilasati nāśa evāvaśiṣyate || 26 ||
[Analyze grammar]

kiṃ tatkṛtaṃ bhavatyeva bhagavanbrūhi tattvataḥ |
enaṃ me saṃśayaṃ sphāraṃ chindhi vedyavidāṃvara || 27 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
sādhu rāghava pṛṣṭo'smi tvayā praśnamimaṃ śubham |
śṛṇu vakṣyāmi te yena bhṛśaṃ jñānodayo bhavet || 28 ||
[Analyze grammar]

mānaso'yaṃ samunmeṣaḥ kalākalanarūpataḥ |
etattatkarmaṇāṃ bījaṃ phalamasyaiva vidyate || 29 ||
[Analyze grammar]

yadaiva hi manastattvamutthitaṃ brahmaṇaḥ padāt |
tadaiva karma jantūnāṃ jīvo dehatayā sthitaḥ || 30 ||
[Analyze grammar]

kusumāśayayorbhedo na yathā bhinnayoriha |
tathaiva karmamanasorbhedo nāstyavibhinnayoḥ || 31 ||
[Analyze grammar]

kriyāspando jagatyasminkarmeti kathito budhaiḥ |
pūrvaṃ tasya mano dehaṃ karmātaścittameva hi || 32 ||
[Analyze grammar]

na sa śailo na tadvyoma na so'bdhiśca na viṣṭapam |
asti yatra phalaṃ nāsti kṛtānāmātmakarmaṇām || 33 ||
[Analyze grammar]

aihikaṃ prāktanaṃ vāpi karma yadracitaṃ sphurat |
pauruṣo'sau paro yatno na kadācana niṣphalaḥ || 34 ||
[Analyze grammar]

kṛṣṇatāsaṃkṣaye yadvatkṣīyate kajjalaṃ svayam |
spandātmakarmavigame tadvatprakṣīyate manaḥ || 35 ||
[Analyze grammar]

karmanāśe manonāśo manonāśo hyakarmatā |
muktasyaiva bhavatyeva nāmuktasya kadācana || 36 ||
[Analyze grammar]

vahnyauṣṇayoriva sadā śliṣṭayościttakarmaṇoḥ |
dvayorekatarābhāve dvayameva vilīyate || 37 ||
[Analyze grammar]

cittaṃ sadā spandavilāsametya spandaikarūpaṃ nanu karmaviddhi |
karmātha cittaṃ kila dharmakarmapadaṃ gate rāma paraspareṇa || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: