Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XCVI

śrīvasiṣṭha uvāca |
mano hi bhāvanāmātraṃ bhāvanā spandadharmiṇī |
kriyā tadbhāvitārūpaṃ phalaṃ sarvo'nudhāvati || 1 ||
[Analyze grammar]

śrīrāma uvāca |
vistareṇa mama brahman jaḍasyāpyajaḍākṛteḥ |
rūpamārūḍhasaṃkalpaṃ manaso vaktumarhasi || 2 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
anantasyātmatattvasya sarvaśaktermahātmanaḥ |
saṃkalpaśakti racitaṃ yadrūpaṃ tanmano viduḥ || 3 ||
[Analyze grammar]

bhāvaḥ sadasatormadhye nṛṇāṃ calati yaścalaḥ |
kalanonmukhatāṃ yātastadrūpaṃ manaso viduḥ || 4 ||
[Analyze grammar]

nāhaṃ vedāvabhāsātmā kurvāṇo'smīti niścayaḥ |
tasmādekāntakalanastadrūpaṃ manaso viduḥ || 5 ||
[Analyze grammar]

kalpanātmikayā karmaśaktyā virahitaṃ manaḥ |
na saṃbhavati loke'sminguṇahīno guṇī yathā || 6 ||
[Analyze grammar]

yathā vahnyauṣṇyayoḥ sattā na saṃbhavati bhinnayoḥ |
tathaiva karmamanasostathātmamanasorapi || 7 ||
[Analyze grammar]

svenaiva cittarūpeṇa karmaṇā phaladharmiṇā |
saṃkalpaikaśarīreṇa nānāvistaraśālinā || 8 ||
[Analyze grammar]

idaṃ tatamanekātma māyāmayamakāraṇam |
viśvaṃ vigatavinyāsaṃ vāsanākalpanākulam || 9 ||
[Analyze grammar]

yā yena vāsanā yatra satevāropitā yathā |
sā tena phalasūstatra tadeva prāpyate tathā || 10 ||
[Analyze grammar]

karma bījaṃ manaḥspandaḥ kathyate'thānubhūyate |
kriyāstu vividhāstasya śākhāścitraphalāstaroḥ || 11 ||
[Analyze grammar]

mano yadanusaṃdhatte tatkarmendriyavṛttayaḥ |
sarvāḥ saṃpādayantyetāstasmātkarma manaḥ smṛtam || 12 ||
[Analyze grammar]

mano buddhirahaṃkāraścittaṃ karmātha kalpanā |
saṃsṛtirvāsanā vidyā prayatnaḥ smṛtireva ca || 13 ||
[Analyze grammar]

indriyaṃ prakṛtirmāyā kriyā cetītarā api |
citrāḥ śabdoktayo brahmansaṃsārabhramahetavaḥ || 14 ||
[Analyze grammar]

kākatālīyayogena tyaktasphāradṛgākṛteḥ |
citeścetyānupātinyāḥ kṛtāḥ paryāyavṛttayaḥ || 15 ||
[Analyze grammar]

śrīrāma uvāca |
parāyāḥ saṃvido brahmannetāḥ paryāyavṛttayaḥ |
kalpyamānavicitrārthāḥ kathaṃ rūḍhimupāgatāḥ || 16 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
gateva sakalaṅkatvaṃ kadācitkalpanātmakam |
unmeṣarūpiṇī nānā tadaiva hi manaḥsthitā || 17 ||
[Analyze grammar]

bhāvanāmanusaṃdhānaṃ yadā niścitya saṃsthitā |
tadaiṣā procyate buddhiriyattāgrahaṇakṣamā || 18 ||
[Analyze grammar]

yadā mithyābhimānena sattāṃ kalpayati svayam |
ahaṃkārābhimānena procyate bhavabandhanī || 19 ||
[Analyze grammar]

idaṃ tyaktvedamāyāti bālavatpelavā yadā |
vicāraṃ saṃparityajya tadā sā cittamucyate || 20 ||
[Analyze grammar]

yadā spandaikadharmatvātkarturyā śūnyaśaṃsinī |
ādhāvati spandaphalaṃ tadā karmetyudāhṛtā || 21 ||
[Analyze grammar]

kākatālīyayogena tyaktvaikaghananiścayam |
yadehitaṃ kalpayati bhāvaṃ teneha kalpanā || 22 ||
[Analyze grammar]

pūrvadṛṣṭamadṛṣṭaṃ vā prāgdṛṣṭamiti niścayaiḥ |
yadaivehāṃ vidhatte'ntastadā smṛtirudāhṛtā || 23 ||
[Analyze grammar]

yadā padārthaśaktīnāṃ saṃbhuktānāmivāmbare |
vasatyastamitānyehā vāsaneti tadocyate || 24 ||
[Analyze grammar]

astyātmatattvaṃ vimalaṃ dvitīyā dṛṣṭiraṅkitā |
jātā hyavidyamānaiva tadā vidyeti kathyate || 25 ||
[Analyze grammar]

sphuratyātmavināśāya vismārayati tatpadam |
mithyāvikalpajālena tanmalaṃ parikalpyate || 26 ||
[Analyze grammar]

śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā vimṛśya ca |
indramānandayatyeṣā tenendriyamiti smṛtam || 27 ||
[Analyze grammar]

sarvasya dṛśyajālasya paramātmanyalakṣite |
prakṛtatvena bhāvānāṃ loke prakṛtirucyate || 28 ||
[Analyze grammar]

sadasattāṃ nayatyāśu sattāṃ vā sattvamañjasā |
sattāsattāvikalpo'yaṃ tena māyeti kathyate || 29 ||
[Analyze grammar]

darśanaśravaṇasparśarasanaghrāṇakarmabhiḥ |
kriyeti kathyate loke kāryakāraṇatāṃ gatā || 30 ||
[Analyze grammar]

citeścetyānupātinyā gatāyāḥ sakalaṅkatām |
prasphuradrūpadharmiṇyā etāḥ paryāyavṛttayaḥ || 31 ||
[Analyze grammar]

cittatāmupayātāyā gatāyāḥ prakṛtaṃ padam |
svaireva saṃkalpaśatairbhṛśaṃ rūḍhimupāgatāḥ || 32 ||
[Analyze grammar]

cetanīyakalaṅkāṅkājjāḍyajālānupātinī |
saṃkhyāvibhāgakalanā svavaikalyākuleva cit || 33 ||
[Analyze grammar]

jīva ityucyate loke mana ityapi kathyate |
cittamityucyate saiva buddhirityucyate tathā || 34 ||
[Analyze grammar]

nānāsaṃkalpakalilaṃ paryāyanicayaṃ budhāḥ |
vadantyasyāḥ kalaṅkinyāścyutāyāḥ paramātmanaḥ || 35 ||
[Analyze grammar]

śrīrāma uvāca |
manaḥ kiṃ syājjaḍaṃ brahmaṃstathā vāpi ca cetanam |
ityeko mama tattvajña niścayo'ntarna jāyate || 36 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
mano hi na jaḍaṃ rāma nāpi cetanatāṃ gatam |
mlānā'jaḍā tadā dṛṣṭirmana ityeva kathyate || 37 ||
[Analyze grammar]

madhye sadasato rūpaṃ pratibhūtaṃ yadāvilam |
jagataḥ kāraṇaṃ nāma tadetaccittamucyate || 38 ||
[Analyze grammar]

śāśvatenaikarūpeṇa niścayena vinā sthitiḥ |
yena sā cittamityuktā tasmājjātamidaṃ jagat || 39 ||
[Analyze grammar]

jaḍājaḍadṛśormadhye dolārūpaṃ svakalpanam |
yaccito mlānarūpiṇyāstadetanmana ucyate || 40 ||
[Analyze grammar]

cinniḥspando hi malinaḥ kalaṅkavikalāntaram |
mana ityucyate rāma na jaḍaṃ na ca cinmayam || 41 ||
[Analyze grammar]

tasyemāni vicitrāṇi nāmāni kalitānyalam |
ahaṃkāramanobuddhijīvādyānītarāṇyapi || 42 ||
[Analyze grammar]

yathā gacchati śailūṣo rūpāṇyalaṃ tathaiva hi |
mano nāmānyanekāni dhatte karmāntaraṃ vrajat || 43 ||
[Analyze grammar]

citrādhikāravaśato vicitrā vikṛtābhidhāḥ |
yathā yāti naraḥ karmavaśādyāti tathā manaḥ || 44 ||
[Analyze grammar]

yā etāḥ kathitāḥ saṃjñā mayā rāghava cetasaḥ |
etā evānyathā proktā vādibhiḥ kalpanāśataiḥ || 45 ||
[Analyze grammar]

svabhāvābhimatāṃ buddhimāropya manasā kṛtāḥ |
manobuddhīndriyādīnāṃ vicitrā nāmarītayaḥ || 46 ||
[Analyze grammar]

mano hi jaḍamanyasya bhinnamanyasya jīvataḥ |
tathāhaṃkṛtiranyasya buddhiranyasya vādinaḥ || 47 ||
[Analyze grammar]

ahaṃkāramanobuddhidṛṣṭayaḥ sṛṣṭikalpanāḥ |
ekarūpatayā proktā yā mayā raghunandana || 48 ||
[Analyze grammar]

naiyāyikairitarathā tādṛśaiḥ parikalpitāḥ |
anyathā kalpitāḥ sāṃkhyaiścārvākairapi cānyathā || 49 ||
[Analyze grammar]

jaiminīyaiścārhataiśca bauddhairvaiśeṣikaistathā |
anyairapi vicitraistaiḥ pāñcarātrādibhistathā || 50 ||
[Analyze grammar]

sarvaireva ca gantavyaṃ taiḥ padaṃ pāramārthikam |
vicitraṃ deśakālotthaiḥ puramekamivādhvagaiḥ || 51 ||
[Analyze grammar]

ajñānātparamārthasya viparītāvabodhataḥ |
kevalaṃ vivadantyete vikalpairārurukṣavaḥ || 52 ||
[Analyze grammar]

svamārgamabhiśaṃsanti vādinaścitrayā dṛśā |
vicitradeśakālotthā mārgaṃ svaṃ pathikā iva || 53 ||
[Analyze grammar]

tairmithyā rāghava proktāḥ karmamānasacetasām |
svavikalpārpitairarthaiḥ svāḥ svā vaicitryayuktayaḥ || 54 ||
[Analyze grammar]

yathaiva puruṣaḥ snānadānādānādikāḥ kriyāḥ |
kurvaṃstatkartṛvaicitryameti tadvadidaṃ manaḥ || 55 ||
[Analyze grammar]

vicitrakāryavaśato nāmabhedena kartṛtā |
manaḥ saṃprocyate jīvavāsanākarmanāmabhiḥ || 55 ||
[Analyze grammar]

cittamevedamakhilaṃ sarveṇaivānubhūyate |
acitto hi naro lokaṃ paśyannapi na paśyati || 57 ||
[Analyze grammar]

śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā śubhāśubham |
antarharṣaṃ viṣādaṃ ca samanasko hi vindati || 58 ||
[Analyze grammar]

āloka iva rūpāṇāmarthānāṃ kāraṇaṃ manaḥ |
badhyate baddhacitto hi muktacitto hi mucyate || 59 ||
[Analyze grammar]

tajjaḍānāṃ paraṃ viddhi jaḍaṃ yenocyate manaḥ |
na cāvagacchati jaḍaṃ mano yasya hi cetanam || 60 ||
[Analyze grammar]

na cetanaṃ na ca jaḍaṃ yadidaṃ protthitaṃ manaḥ |
vicitrasukhaduḥkhehaṃ jagadabhyuditaṃ tadā || 61 ||
[Analyze grammar]

ekarūpe hi manasi saṃsāraḥ pravilīyate |
upāvilaṃ kāraṇaṃ tairbhrāntyā jagadupasthitam || 62 ||
[Analyze grammar]

ajaḍaṃ hi mano rāma saṃsārasya na kāraṇam |
jaḍaṃ copaladharmāpi saṃsārasya na kāraṇam || 63 ||
[Analyze grammar]

na cetanaṃ na ca jaḍaṃ tasmājjagati rāghava |
manaḥ kāraṇamarthānāṃ rūpāṇāmiva bhāsanam || 64 ||
[Analyze grammar]

cittādṛte'nyadyadyasti tadacittasya kiṃ jagat |
sarvasya bhūtajātasya samagraṃ pravilīyate || 65 ||
[Analyze grammar]

nānākarmavaśāveśānmano nānābhidheyatām |
ekaṃ vicitratāmeti kālo nānā yathartumiḥ || 66 ||
[Analyze grammar]

yadi nāmāmanaskāramahaṃkārendriyakriyāḥ |
kṣobhayanti śarīraṃ tatsantu jīvādayaḥ pare || 67 ||
[Analyze grammar]

darśaneṣu tu ye proktā bhedā manasi tarkataḥ |
kvacitkacidvādakarairapavādakaraiḥ kila || 68 ||
[Analyze grammar]

te hi rāma na budhyante viśiṣyante na ca kvacit |
sarvā hi śaktayo deve vidyante sarvagā yataḥ || 69 ||
[Analyze grammar]

yadaiva khalu śuddhāyā manāgapi hi saṃvidaḥ |
jaḍeva śaktiruditā tadā vaicitryamāgatam || 70 ||
[Analyze grammar]

ūrṇanābhādyathā tanturjāyate cetanājjaḍaḥ |
nityaprabuddhātpuruṣādbrahmaṇaḥ prakṛtistathā || 71 ||
[Analyze grammar]

avidyāvaśataścittabhāvanāḥ sthitimāgatāḥ |
citi paryāyaśabdā hi bhinnāste neha vādinām || 72 ||
[Analyze grammar]

jīvo manaśca nanu buddhirahaṃkṛtiścetyevaṃ prathāmupagateyamanirmalā cit |
saiṣocyate jagati cetanacittajīvasaṃjñāgaṇena kila nāsti vivāda eṣaḥ || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: