Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LI

śrīvasiṣṭha uvāca |
hato rājā hato rājā pratirājena saṃyuge |
itiśabde samudbhūte rāṣṭramāsīdbhayākulam || 1 ||
[Analyze grammar]

bhāṇḍopaskarabhārāḍhyaṃ vidravacchakaṭavrajam |
sākrandārtakalatrāḍhyaṃ dravannāgaradurgamam || 2 ||
[Analyze grammar]

palāyamānasākrandaṃ mārgāhṛtavadhūgaṇam |
anyonyaluṇṭhanavyagralokalagnamahābhayam || 3 ||
[Analyze grammar]

pararāṣṭrajanānīkatāṇḍavollāsasāravam |
niradhiṣṭhitamātaṅgahayavīrapatajjanam || 4 ||
[Analyze grammar]

kapāṭapāṭanoḍḍīnakośāntaravaghargharam |
luṇṭhitāsaṃkhyakauśeyaprāvṛtābhibhaṭodbhaṭam || 5 ||
[Analyze grammar]

kṣurikotpāṭitārdrāntramṛtarājagṛhāṅganam |
rājāntaḥpuraviśrāntacaṇḍālaśvapacotkaram || 6 ||
[Analyze grammar]

gṛhāpahṛtabhojyānnabhojanonmukhapāmaram |
sahemahāravīraughapādāhatarudacchiśu || 7 ||
[Analyze grammar]

apūrvataruṇākrāntakeśāntaḥpurikāṅganam |
corahastacyutānarghyaratnadanturamārgagam || 8 ||
[Analyze grammar]

hayebharathasaṃghaṭṭavyagrasāmantamaṇḍalam |
abhiṣekodyamādeśaparamantripuraḥsaram || 9 ||
[Analyze grammar]

rājadhānīvinirmāṇasārambhasthapatīśvaram |
kṛtavātāyanaśvabhranipatadrājavallabham || 10 ||
[Analyze grammar]

jayaśabdaśatoddhoṣasindhurājanyanirbharam |
asaṃkhyanijarājaughadhṛtasindhukṛtāsthiti || 11 ||
[Analyze grammar]

grāmāntarasamākrāntavidravadrājavallabham |
maṇḍalāntarasaṃjātanagaragrāmaluṇṭhanam || 12 ||
[Analyze grammar]

anantacoramoṣārtharuddhamārgagamāgamam |
mahānubhāvavaidhuryasanīhāradinātapam || 13 ||
[Analyze grammar]

mṛtabandhujanākrandairmṛtatūryaravairapi |
hayebharathaśabdaiśca piṇḍagrāhyaghanadhvani || 14 ||
[Analyze grammar]

sindhudevo jayatyekacchatrabhūmaṇḍalādhipaḥ |
ityanantaramārebhe bheryaḥ pratipuraṃ tadā || 15 ||
[Analyze grammar]

rājadhānīṃ viveśātha sindhuruddhurakandharaḥ |
prajāḥ sraṣṭuṃ yugasyānte manurjagadivāparaḥ || 16 ||
[Analyze grammar]

pravṛttā daśadigbhyo'tha praveṣṭuṃ saindhavaṃ puram |
karāḥ karihayākārai ratnapūrā ivāmbudhim || 17 ||
[Analyze grammar]

nibandhanāni cihnāni śāsanāni diśaṃ prati |
kṣaṇānniveśayāmāsurmaṇḍalaṃ prati mantriṇaḥ || 18 ||
[Analyze grammar]

udabhūdacireṇaiva deśe deśe pure pure |
jīvite maraṇe māne niyamo'yamato yathā || 19 ||
[Analyze grammar]

atha śemurnimeṣeṇa deśopaplavavibhramāḥ |
praśāntotpātapavanāḥ padārthāvṛttayo yathā || 20 ||
[Analyze grammar]

saumyatāmājagāmāśu deśo daśadiganvitaḥ |
kṣīrodaḥ kṣubhitāvarto drāgivoddhṛtamandaraḥ || 21 ||
[Analyze grammar]

vavuralakacayānvilolayanto mukhakamalālikulāni saindhavīnām |
jalalavavalanākulāḥ samīrā aśivaguṇāniva sarvataḥ kṣaṇena || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: