Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LII

śrīvasiṣṭha uvāca |
etasminnantare rāma līlovāca sarasvatīm |
śvāsāvaśeṣamālokya mūḍhaṃ bhartāramagragam || 1 ||
[Analyze grammar]

pravṛtto dehamutsraṣṭuṃ madbhartāyamihāmbike |
jñaptiruvāca |
evaṃrūpamahārambhe saṃgrāme rāṣṭrasaṃbhrame || 2 ||
[Analyze grammar]

saṃpanne'pi sthite'pyuccairvicitrārambhamanthare |
na kiṃcidapi saṃpannaṃ rāṣṭraṃ na ca mahītalam || 3 ||
[Analyze grammar]

na sthitaṃ kvacanāpyeva svapnātmakamidaṃ jagat |
tasya tanmaṇḍapasyāntaḥ śavasya nikaṭāmbare || 4 ||
[Analyze grammar]

idaṃ bhūrāṣṭramābhāti bhartṛjīvasya te'naghe |
antaḥpuragṛhānte tadidaṃ rāṣṭrānvitodaram || 5 ||
[Analyze grammar]

vasiṣṭhavipragehe'ntarvindhyādrigrāmake sthitam |
vasiṣṭhavipragehentaḥ śavagehajagatsthitam || 6 ||
[Analyze grammar]

śavagehajagatkukṣāvidaṃ gehajagatsthitam |
evameṣa mahārambho jagattrayamayo bhramaḥ || 7 ||
[Analyze grammar]

tvayā mayā'nayā'nena saṃyuktaḥ sārṇavāvaniḥ |
girigrāmakadehāntarmadhye gaganakośake || 8 ||
[Analyze grammar]

svātmaiva kacati vyartho na kacatyeva vā kvacit |
tatpadaṃ paramaṃ viddhi nāśotpādavivarjitam || 9 ||
[Analyze grammar]

svayaṃ kacitamābhātaṃ śāntaṃ paramanāmayam |
kila maṇḍapagehentaḥ svasvabhāvoditātmani || 10 ||
[Analyze grammar]

evamārambhaghanayorapi maṇḍapayostayoḥ |
udare śūnyamākāśamevāsti na jagadbhramaḥ || 11 ||
[Analyze grammar]

bhramadraṣṭurabhāve hi kīdṛśī bhramatā bhrame |
nāstyeva bhramasattāto yadasti tadajaṃ padam || 12 ||
[Analyze grammar]

bhramo dṛśyamasattasya draṣṭṛdṛśyadaśā kutaḥ |
draṣṭṛdṛśyakramābhāvādadvayaṃ sahajaṃ hi tat || 13 ||
[Analyze grammar]

tatpadaṃ paramaṃ viddhi nāśotpādavivarjitam |
svayaṃ kacitamābhātaṃ śāntamādyamanāmayam || 14 ||
[Analyze grammar]

kila maṇḍapagehāntaḥ svasvabhāvoditātmani |
viharanti janāstatra svagehe svavyavasthayā || 15 ||
[Analyze grammar]

na jagattatra no sargaḥ kaścidapyanubhūyate |
tenāhamajamākāśaṃ jagadityeva vartate || 16 ||
[Analyze grammar]

sarvaṃ śūnyātmavijñānaṃ mervādigirijālakam |
nedaṃ kuḍyamayaṃ kiṃcidyathā svapne mahāpuram || 17 ||
[Analyze grammar]

deśe prādeśamātre'pi girijālamayānyapi |
vajrasārāṇi khānyeva lakṣāṇi jagato viduḥ || 18 ||
[Analyze grammar]

jaganti subahūnyeva saṃbhavantyaṇuke'pi ca |
kadalīpallavānīva saṃniveśena bhūriśaḥ || 19 ||
[Analyze grammar]

trijagaccidaṇāvantarasti svapnapuraṃ yathā |
tasyāpyantaścidaṇavasteṣvapyekaikaśo jagat || 20 ||
[Analyze grammar]

teṣāṃ yasmiñjagatyeṣa padmo rājā śavaḥ sthitaḥ |
līlā tava sapatnīyaṃ prāptā pūrvatarā śubhe || 21 ||
[Analyze grammar]

yadaiva mūrcchāmāyātā līleyaṃ puratastava |
tadaiva bhartuḥ padmasya śavasya nikaṭe sthitā || 22 ||
[Analyze grammar]

līlovāca |
kathameṣā purā devi saṃpannā tatra dehinī |
kathaṃ ca tatsapatnīkabhāvamāptavatī sthitā || 23 ||
[Analyze grammar]

te cāsyā vada kiṃ rūpaṃ paśyantyatha vadanti kim |
tadgehavaravāstavyāḥ samāseneti me vada || 24 ||
[Analyze grammar]

śrīdevyuvāca |
śrṛṇu sarvaṃ samāsena yathāpṛṣṭaṃ vadāmi te |
līle līlāsvavṛttāntamantadaṃ dṛśyadurdaśam || 25 ||
[Analyze grammar]

padmastava sa bhartaiṣa bhrāntiṃ tāvattatāmimām |
iyaṃ jaganmayī tasminneva sadmani paśyati || 26 ||
[Analyze grammar]

bhrāntiyuddhamidaṃ yuddhameṣā bhrāntirjano'janaḥ |
bhrāntyaivāstīha maraṇameṣa caivaṃ bhramātmakaḥ || 27 ||
[Analyze grammar]

bhramakrameṇānenaiva līlāsya dayitā sthitā |
tvaṃ caiṣā ca varārohe svapnamātraṃ varāṅgane || 28 ||
[Analyze grammar]

yathā bhavatyāvetasya svapnamātraṃ varāṅgane |
tathā bhavatyorbhartaiṣa tathaivāhamapi svayam || 29 ||
[Analyze grammar]

jagacchobhaivedṛśīyaṃ dṛśyametadihocyate |
etadeva parijñātaṃ dṛśyaśabdārthamujptati || 30 ||
[Analyze grammar]

evameṣā tvameṣā ca saṃpannaivamasau nṛpaḥ |
ahaṃ cātmani satyatvaṃ gatā sarvatayātmanaḥ || 31 ||
[Analyze grammar]

ime vayamihānyonyaṃ saṃpannāścoditā iti |
itthaṃ sarvātmakatayā mahāciddhanasaṃsthiteḥ || 32 ||
[Analyze grammar]

evameṣā sthitā rājñī hārihāsavilāsinī |
līlā vilolavadanā navayauvanaśālinī || 33 ||
[Analyze grammar]

peśalācāramadhurā madhurodārabhāṣiṇī |
kokilāsvarasaṃkāśā madamanmathamantharā || 34 ||
[Analyze grammar]

asitotpalapatrākṣī vṛttapīnapayodharā |
kāntā kāñcanagaurāṅgī pakvabimbaphalādharā || 35 ||
[Analyze grammar]

tvatsaṃkalpātmakasyaiṣā yadā bharturmanaḥkalā |
tadā tvatsadṛśākārā sthitaiṣā ciccamatkṛtau || 36 ||
[Analyze grammar]

tvadbharturmaraṇe kṣipraṃ samanantarameva hi |
tvadbhartraiṣā puro dṛṣṭā tvatsaṃkalpātmanāmunā || 37 ||
[Analyze grammar]

yadādhibhautikaṃ bhāvaṃ ceto'nubhavati svayam |
cetyaṃ sanmayamevāta ātivāhikakalpanam || 38 ||
[Analyze grammar]

yadādhibhautikaṃ bhāvaṃ ceto vetti na sanmayam |
ātivāhikasaṃkalpastadā satyopajāyate || 39 ||
[Analyze grammar]

atho maraṇasaṃvittyā punarjanmamaye bhrame |
tvaṃ hi saṃviditānena tvayā ca gata eva saḥ || 40 ||
[Analyze grammar]

itthaṃ tvāṃ dṛṣṭavāneṣa dṛṣṭaścaiva tvayeti ca |
tvamapyātmani saṃpannā sarvagatvāccidātmanaḥ || 41 ||
[Analyze grammar]

brahma sarvagataṃ yasmādyathā yatra yadoditam |
bhavatyāśu tathā tatra svapnaśaktyaiva paśyati || 42 ||
[Analyze grammar]

sarvatra sarvaśaktitvādyatra yā śaktirunnayet |
āste tatra tathā bhāti tīvrasaṃvegahetutaḥ || 43 ||
[Analyze grammar]

mṛtimohakṣaṇenaiva yadaitau daṃpatī sthitau |
tadaivābhyāmidaṃ buddhaṃ pratibhāsavaśādhṛdi || 44 ||
[Analyze grammar]

āvayoḥ pitarāvetāvime vai cāpi mātarau |
deśa eṣa dhanaṃ cedaṃ karmedaṃ pūrvamīdṛśam || 45 ||
[Analyze grammar]

āvāṃ vivāhitāvevamevaṃ nāmaikatāṃ gatau |
etayoḥ sāpi janatā yātā tatraiva satyatām || 46 ||
[Analyze grammar]

tathaivātrāsti dṛṣṭāntaḥ pratyakṣaṃ svapnavedanam |
ityevaṃbhāvayā līle līlayāhamathārcitā || 47 ||
[Analyze grammar]

nāhaṃ syāṃ vidhavetyevaṃ varo datto mayāpyasau |
ityarthena mṛtā pūrvameveha khalu bālikā || 48 ||
[Analyze grammar]

bhavatāṃ cetanāṃśānāmahaṃ cetanadharmiṇī |
kuladevī sadā pūjyā svata eva karomyaham || 49 ||
[Analyze grammar]

athāsyā jīvako dehātprāṇamārutarūpadhṛk |
manasā calatāṃ prāpto mukhāgratyaktadehakaḥ || 50 ||
[Analyze grammar]

tato maraṇamūrcchānte gṛhe'sminneva caitayā |
buddhau bhāvita ākāśe dṛṣṭo jīvātmanā tataḥ || 51 ||
[Analyze grammar]

saṃpannaiṣā hariṇanayanā candrabimbānanaśrīrmānonnaddhā dayitalalitā kāntamābhoktukāmā |
pūrvasmṛtyā sarabhasamukhī saṃyutā maṇḍalāntaḥ svapnānte vā'prakṛtivibhavā padminī coditeva || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: