Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LII

śrīvasiṣṭha uvāca |
etasminnantare rāma līlovāca sarasvatīm |
śvāsāvaśeṣamālokya mūḍhaṃ bhartāramagragam || 1 ||
[Analyze grammar]

pravṛtto dehamutsraṣṭuṃ madbhartāyamihāmbike |
jñaptiruvāca |
evaṃrūpamahārambhe saṃgrāme rāṣṭrasaṃbhrame || 2 ||
[Analyze grammar]

saṃpanne'pi sthite'pyuccairvicitrārambhamanthare |
na kiṃcidapi saṃpannaṃ rāṣṭraṃ na ca mahītalam || 3 ||
[Analyze grammar]

na sthitaṃ kvacanāpyeva svapnātmakamidaṃ jagat |
tasya tanmaṇḍapasyāntaḥ śavasya nikaṭāmbare || 4 ||
[Analyze grammar]

idaṃ bhūrāṣṭramābhāti bhartṛjīvasya te'naghe |
antaḥpuragṛhānte tadidaṃ rāṣṭrānvitodaram || 5 ||
[Analyze grammar]

vasiṣṭhavipragehe'ntarvindhyādrigrāmake sthitam |
vasiṣṭhavipragehentaḥ śavagehajagatsthitam || 6 ||
[Analyze grammar]

śavagehajagatkukṣāvidaṃ gehajagatsthitam |
evameṣa mahārambho jagattrayamayo bhramaḥ || 7 ||
[Analyze grammar]

tvayā mayā'nayā'nena saṃyuktaḥ sārṇavāvaniḥ |
girigrāmakadehāntarmadhye gaganakośake || 8 ||
[Analyze grammar]

svātmaiva kacati vyartho na kacatyeva vā kvacit |
tatpadaṃ paramaṃ viddhi nāśotpādavivarjitam || 9 ||
[Analyze grammar]

svayaṃ kacitamābhātaṃ śāntaṃ paramanāmayam |
kila maṇḍapagehentaḥ svasvabhāvoditātmani || 10 ||
[Analyze grammar]

evamārambhaghanayorapi maṇḍapayostayoḥ |
udare śūnyamākāśamevāsti na jagadbhramaḥ || 11 ||
[Analyze grammar]

bhramadraṣṭurabhāve hi kīdṛśī bhramatā bhrame |
nāstyeva bhramasattāto yadasti tadajaṃ padam || 12 ||
[Analyze grammar]

bhramo dṛśyamasattasya draṣṭṛdṛśyadaśā kutaḥ |
draṣṭṛdṛśyakramābhāvādadvayaṃ sahajaṃ hi tat || 13 ||
[Analyze grammar]

tatpadaṃ paramaṃ viddhi nāśotpādavivarjitam |
svayaṃ kacitamābhātaṃ śāntamādyamanāmayam || 14 ||
[Analyze grammar]

kila maṇḍapagehāntaḥ svasvabhāvoditātmani |
viharanti janāstatra svagehe svavyavasthayā || 15 ||
[Analyze grammar]

na jagattatra no sargaḥ kaścidapyanubhūyate |
tenāhamajamākāśaṃ jagadityeva vartate || 16 ||
[Analyze grammar]

sarvaṃ śūnyātmavijñānaṃ mervādigirijālakam |
nedaṃ kuḍyamayaṃ kiṃcidyathā svapne mahāpuram || 17 ||
[Analyze grammar]

deśe prādeśamātre'pi girijālamayānyapi |
vajrasārāṇi khānyeva lakṣāṇi jagato viduḥ || 18 ||
[Analyze grammar]

jaganti subahūnyeva saṃbhavantyaṇuke'pi ca |
kadalīpallavānīva saṃniveśena bhūriśaḥ || 19 ||
[Analyze grammar]

trijagaccidaṇāvantarasti svapnapuraṃ yathā |
tasyāpyantaścidaṇavasteṣvapyekaikaśo jagat || 20 ||
[Analyze grammar]

teṣāṃ yasmiñjagatyeṣa padmo rājā śavaḥ sthitaḥ |
līlā tava sapatnīyaṃ prāptā pūrvatarā śubhe || 21 ||
[Analyze grammar]

yadaiva mūrcchāmāyātā līleyaṃ puratastava |
tadaiva bhartuḥ padmasya śavasya nikaṭe sthitā || 22 ||
[Analyze grammar]

līlovāca |
kathameṣā purā devi saṃpannā tatra dehinī |
kathaṃ ca tatsapatnīkabhāvamāptavatī sthitā || 23 ||
[Analyze grammar]

te cāsyā vada kiṃ rūpaṃ paśyantyatha vadanti kim |
tadgehavaravāstavyāḥ samāseneti me vada || 24 ||
[Analyze grammar]

śrīdevyuvāca |
śrṛṇu sarvaṃ samāsena yathāpṛṣṭaṃ vadāmi te |
līle līlāsvavṛttāntamantadaṃ dṛśyadurdaśam || 25 ||
[Analyze grammar]

padmastava sa bhartaiṣa bhrāntiṃ tāvattatāmimām |
iyaṃ jaganmayī tasminneva sadmani paśyati || 26 ||
[Analyze grammar]

bhrāntiyuddhamidaṃ yuddhameṣā bhrāntirjano'janaḥ |
bhrāntyaivāstīha maraṇameṣa caivaṃ bhramātmakaḥ || 27 ||
[Analyze grammar]

bhramakrameṇānenaiva līlāsya dayitā sthitā |
tvaṃ caiṣā ca varārohe svapnamātraṃ varāṅgane || 28 ||
[Analyze grammar]

yathā bhavatyāvetasya svapnamātraṃ varāṅgane |
tathā bhavatyorbhartaiṣa tathaivāhamapi svayam || 29 ||
[Analyze grammar]

jagacchobhaivedṛśīyaṃ dṛśyametadihocyate |
etadeva parijñātaṃ dṛśyaśabdārthamujptati || 30 ||
[Analyze grammar]

evameṣā tvameṣā ca saṃpannaivamasau nṛpaḥ |
ahaṃ cātmani satyatvaṃ gatā sarvatayātmanaḥ || 31 ||
[Analyze grammar]

ime vayamihānyonyaṃ saṃpannāścoditā iti |
itthaṃ sarvātmakatayā mahāciddhanasaṃsthiteḥ || 32 ||
[Analyze grammar]

evameṣā sthitā rājñī hārihāsavilāsinī |
līlā vilolavadanā navayauvanaśālinī || 33 ||
[Analyze grammar]

peśalācāramadhurā madhurodārabhāṣiṇī |
kokilāsvarasaṃkāśā madamanmathamantharā || 34 ||
[Analyze grammar]

asitotpalapatrākṣī vṛttapīnapayodharā |
kāntā kāñcanagaurāṅgī pakvabimbaphalādharā || 35 ||
[Analyze grammar]

tvatsaṃkalpātmakasyaiṣā yadā bharturmanaḥkalā |
tadā tvatsadṛśākārā sthitaiṣā ciccamatkṛtau || 36 ||
[Analyze grammar]

tvadbharturmaraṇe kṣipraṃ samanantarameva hi |
tvadbhartraiṣā puro dṛṣṭā tvatsaṃkalpātmanāmunā || 37 ||
[Analyze grammar]

yadādhibhautikaṃ bhāvaṃ ceto'nubhavati svayam |
cetyaṃ sanmayamevāta ātivāhikakalpanam || 38 ||
[Analyze grammar]

yadādhibhautikaṃ bhāvaṃ ceto vetti na sanmayam |
ātivāhikasaṃkalpastadā satyopajāyate || 39 ||
[Analyze grammar]

atho maraṇasaṃvittyā punarjanmamaye bhrame |
tvaṃ hi saṃviditānena tvayā ca gata eva saḥ || 40 ||
[Analyze grammar]

itthaṃ tvāṃ dṛṣṭavāneṣa dṛṣṭaścaiva tvayeti ca |
tvamapyātmani saṃpannā sarvagatvāccidātmanaḥ || 41 ||
[Analyze grammar]

brahma sarvagataṃ yasmādyathā yatra yadoditam |
bhavatyāśu tathā tatra svapnaśaktyaiva paśyati || 42 ||
[Analyze grammar]

sarvatra sarvaśaktitvādyatra yā śaktirunnayet |
āste tatra tathā bhāti tīvrasaṃvegahetutaḥ || 43 ||
[Analyze grammar]

mṛtimohakṣaṇenaiva yadaitau daṃpatī sthitau |
tadaivābhyāmidaṃ buddhaṃ pratibhāsavaśādhṛdi || 44 ||
[Analyze grammar]

āvayoḥ pitarāvetāvime vai cāpi mātarau |
deśa eṣa dhanaṃ cedaṃ karmedaṃ pūrvamīdṛśam || 45 ||
[Analyze grammar]

āvāṃ vivāhitāvevamevaṃ nāmaikatāṃ gatau |
etayoḥ sāpi janatā yātā tatraiva satyatām || 46 ||
[Analyze grammar]

tathaivātrāsti dṛṣṭāntaḥ pratyakṣaṃ svapnavedanam |
ityevaṃbhāvayā līle līlayāhamathārcitā || 47 ||
[Analyze grammar]

nāhaṃ syāṃ vidhavetyevaṃ varo datto mayāpyasau |
ityarthena mṛtā pūrvameveha khalu bālikā || 48 ||
[Analyze grammar]

bhavatāṃ cetanāṃśānāmahaṃ cetanadharmiṇī |
kuladevī sadā pūjyā svata eva karomyaham || 49 ||
[Analyze grammar]

athāsyā jīvako dehātprāṇamārutarūpadhṛk |
manasā calatāṃ prāpto mukhāgratyaktadehakaḥ || 50 ||
[Analyze grammar]

tato maraṇamūrcchānte gṛhe'sminneva caitayā |
buddhau bhāvita ākāśe dṛṣṭo jīvātmanā tataḥ || 51 ||
[Analyze grammar]

saṃpannaiṣā hariṇanayanā candrabimbānanaśrīrmānonnaddhā dayitalalitā kāntamābhoktukāmā |
pūrvasmṛtyā sarabhasamukhī saṃyutā maṇḍalāntaḥ svapnānte vā'prakṛtivibhavā padminī coditeva || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: