Yoga-sutra with Bhasya [sanskrit]
9,932 words
The Sanskrit edition of the Patañjali: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra). Based on the edition by Kāśinātha Śāstrī Āgāśe. The Yoga Sutras of Patañjali is a collection of Sanskrit aphorisms (Sūtras) on the theory and practice of Yoga. It includes the theory of ashtanga (eight elements of practice culminating in samadhi)—Yama (abstinences), Niyama (observances), Āsana (yoga posture), Prāṇāyāma (breath control), Pratyāhāra (withdrawal of the senses), Dhāraṇā (concentration of the mind), Dhyāna (meditation) and Samādhi (absorption).
Sūtra 3.45
tato'ṇimādiprādurbhāvaḥ kāyasaṃpattaddharmānabhighātaśca || YS_3.45 ||
tatrāṇimā bhavatyaṇuḥ laghimā laghurbhavati mahimā mahānbhavati. prāptiraṅgulyagreṇāpi spṛśati candramasam. prākāmyamicchānabhighātaḥ bhūmāv unmajjati nimajjati yathodake. vaśitvaṃ bhūtabhautikeṣu vaśī bhavatyavaśyaścānyeṣāmīśitṛtvaṃ teṣāṃ prabhavāpyayavyūhānāmīṣṭe. yatra kāmāvasāyitvaṃ satyasaṃkalpatā yathā saṃkalpastathā bhūtaprakṛtīnāmavasthānam. na ca śakto'pi padārthaviparyāsaṃ karoti kasmāt anyasya yatra kāmāvasāyinaḥ pūrvasiddhasya tathā bhūteṣu saṃkalpāditi. etānyaṣṭāvaiśvaryāṇi. kāyasaṃpadvakṣyamāṇā taddharmānabhighātaśca pṛthvī mūrtyā na niruṇaddhi yoginaḥ śarīrādikriyāṃ, śilāmapyanuviśatīti. nāpaḥ snigdhāḥ kledayanti nāgniruṣṇo dahati na vāyuḥ praṇāmī vahati anāvaraṇātmake'pyākāśe bhavatyāvṛtakāyaḥ siddhānāmapyadṛśyo bhavati. 3.45