Visvamitra-samhita [sanskrit]

20,660 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvamitra-samhita, an ancient text belonging to the Pancaratra tradition. Visvamitrasamhita is noted for listing authoritative Pancaratra works and the benefits obtained by chanting Lord Hari’s name. Alternative titles: Viśvāmitrasaṃhitā (विश्वामित्रसंहिता), Viśvāmitra-saṃhitā (विश्वामित्र-संहिता), Vishvamitrasamhita, Vishvamitra.

Chapter 1

oṃ |
viśvāmitrasaṃhitā | |
prathamo'kṣyāyaḥ |
avyaktāyāprameyā viśuddhajñānahetave |
śrīmate śreyasāṃ dhāgne namaḥ puṃse parātmane || 1 ||
[Analyze grammar]

siddhāśrame śramahare siddhamaṃghanivevite |
āmrāyaghovairaniśaṃ munīnāṃ mukharīkṛte || 2 ||
[Analyze grammar]

vaikhānasairvālakhilyaiḥ phenapairūśmapairapi |
aśmakuṭṭaiśca munibhirdantolūkhalimibhirvṛte || 3 ||
[Analyze grammar]

sadā saṃphullakahlārakumudotpalasevite |
vikasvarāmbhojagalanmakṣucandrakitāmbubhiḥ || 4 ||
[Analyze grammar]

antyajairatiśītaiśca pūrṇairaśanamambubhiḥ |
ṭṭaṣṭhamātraśramaharaiḥ sarobhiḥ samalaṅkṛte || 5 ||
[Analyze grammar]

cūtacampakapuṃnāganāgakesarakesaraiḥ |
tamālatālahintālakundāmalakatindukaiḥ || 6 ||
[Analyze grammar]

kadagbajambūjambīvīraṇodumbarairapi |
priyālairnālikeraiśca vakulaiḥ panasairapi || 7 ||
[Analyze grammar]

kundacandanamandāradevāruśataistathā |
sadāphalaiḥ sadāpuṣpaiḥ sadāpallavaśobhitaiḥ || 8 ||
[Analyze grammar]

stabakastanabhāreṇa saṃnatābhiḥ samantataḥ |
nānālatābhiḥ kāntābhirāśliṣṭaistaruṇairiva || 9 ||
[Analyze grammar]

utphullapuṣpapaṭalīsaurabhāsāralampaṭaiḥ |
bhramadibharabhito bhṛṅgairnadadibhariva kuṇṭhitaiḥ || 10 ||
[Analyze grammar]

mañjulālāpamadhuraiḥ kokilākalitāntaraiḥ |
mattabarhiṇasannādairāhvayadibharivātithīn || 11 ||
[Analyze grammar]

dātyūhairbhṛṅgarājaiśca kokilaiḥ kṛkaraistathā |
anyaiśca vividhairjuṣṭairabhitaḥ pakṣimaṇḍalaiḥ || 12 ||
[Analyze grammar]

chāyāsu gomayasyathāsu sukhāsīnairdvijottamaiḥ |
kvacidvyākhyānanipūṇaiḥ kvacidāmagrayapāṭhakaiḥ || 13 ||
[Analyze grammar]

vāvadūkaiḥ kvaciccaiva kvacit paurāṇikairapi |
anyaiśca nānāśāstrajñairakṣidaivayutairapi || 14 ||
[Analyze grammar]

svādupakvaphalopetaiḥ puṣpāmoditadiṅmukhaiḥ |
etaiścānyaiśca vividhaistarubhiḥ parivāritaiḥ || 15 ||
[Analyze grammar]

gāyadibhaḥ kiṃnaragaṇaiḥ śrotrendriyasukhāvahaiḥ |
kokai rāvakulairnityamāśrikāhaca rṇabhūtale || 16 ||
[Analyze grammar]

varāhapuruṣotkhātamuktāsauribhirucchrite |
hariṇairardhasaṃdaṣṭaśaṣpaśyāmalitāntare || 17 ||
[Analyze grammar]

śārdūlaśābairāpītastanibhirgobhirāvṛte |
bhallūkakāntaśamitmunidārakarodane || 18 ||
[Analyze grammar]

śākhāmṛgasamārabdhaśuṣyaddhānyasamūhake |
uccadrumalepsūnāmṛṣīṇāmabhitaḥ sthite || 19 ||
[Analyze grammar]

karibhiḥ kautukārabdhaśākhāvanamanakriye |
śukasaṅghātavisṛtavedapāṭhakasaṃśaye || 20 ||
[Analyze grammar]

utsarpitāgridhūmasyadamapāvitadiṅmukhe |
samāsīnaṃ dvijavarairarcyamānapadāmbujam || 21 ||
[Analyze grammar]

aśeṣavedavedāntavākyasūkṣmārthadarśinam |
sāṃkhya yoge na nirataṃ sarvaśāstropaniṣṭhitam || 22 ||
[Analyze grammar]

saṃdīpyamānaṃ tapasā mokṣakāmamivāparam |
brāhmaṇyaṃ tapasā svena samupārjitamūrjitam || 23 ||
[Analyze grammar]

dadhānaṃ sarvatīrtheṣu kṛtastrapāvanam |
pañcarātramahāmbhodhipāraṭṛśvānamañjasā || 24 ||
[Analyze grammar]

aśeṣāvabhṛthastrānapavitritajaṭāvanam |
lokācāraviśeṣajñaṃ pañcakālaparāyaṇam || 25 ||
[Analyze grammar]

puṇyatīrthoddhṛteśvetamṛtsrāviracitaiśśubhaiḥ |
ūrdhvapuṇḍrairdvādaśabhiḥ saumyairāvṛtavigraham || 26 ||
[Analyze grammar]

khasthānavidhṛtāśeṣapañcāyudhavibhūṣitam |
saumyatve'pi durādharṣaṃ tejomaṇḍalamaṇḍitam || 27 ||
[Analyze grammar]

kṣāntaṃ ca dāntamanaghaṃ sadā dīnānukanpinam |
gādhisūnuṃ mahātmānaṃ viśvāmitraṃ tapodhanam || 28 ||
[Analyze grammar]

abhyetya kāśyapo nāma kadāciṭṭaṣisattamaḥ |
praṇamyopāntike tasthau śirasyādhāya cāñjalim || 29 ||
[Analyze grammar]

tatastaṃ bhagavān ṭṭaṣṭvā viśvāmitraḥ samāgatam |
vinayāvanaṃtaṃ vipraṃ vākyametaduvāca ha || 30 ||
[Analyze grammar]

viśvāmitraḥ |
      kaccitte kuśalaṃ vipra kaccitte vardhate tapaḥ |
      vardhante kratavaḥ kaccidivicchinnāstavāśrame || 31 ||
[Analyze grammar]

kaccit khādhyāyavicchedo jāyate na tavāniśam |
      gṛhāgatāstvatithayo yathālaṃ tvayā mune || 32 ||
[Analyze grammar]

arcyante kaccidetanme sarvamācakṣva pṛcchataḥ |
kāyapaḥ |
       bhagavan yattvayā pṛṣṭaṃ sarvametattathā mayi || 33 ||
[Analyze grammar]

evaṃ yamanugṛhṇāti bhavān tatyāśubhaṃ kutaḥ |
viśvāmitraḥ |
        evaṃ codita āsīnaḥ śubhāgamanakāraṇam || 34 ||
[Analyze grammar]

vaktumarhasi tattvena vatsa kāśyapanandana |
        evamuktaḥ sa muninā samāsīnaḥ kṛtāñjaliḥ || 35 ||
[Analyze grammar]

śekavegasamākrāntacetā vacanamabravīt |
        paṭhitāḥ sakalā vedāḥ sarahasyā mahāmune || 36 ||
[Analyze grammar]

mīmāṃsādyāni śastrāṇi vedāntāni yathārthataḥ |
paṭhitāni mayā samyagādimadhyāntasaṃgatam || 37 ||
[Analyze grammar]

vyāmuhmatīva me ceto bahuśastranirīkṣaṇāt |
idaṃ niḥśreyasakarīmiti buddhau na niścayaḥ || 38 ||
[Analyze grammar]

adyatve bhagavān sarvaṃ jānātīti tapodhanāḥ |
sarve dadanti tevedājñānāmṛtamahodadhiḥ || 139 ||
[Analyze grammar]

tasmādihāgato'syadya tattvajñānabubhutsayā |
kenopāyena bhagacan  taranti bhavasāgaram || 40 ||
[Analyze grammar]

māṭṭaśā jñānahīnāstu tandrālumanaso janāḥ |
prasīda sīdate mahmaṃnoyatvaṃ nṛpasaṃnidhau || 41 ||
[Analyze grammar]

karuṇaṃ caraṇāmbhojaśaraṇāya vidhatkha mām |
saṃsārāpārajaladhau majjato māṭṭaśān janān || 42 ||
[Analyze grammar]

tattvajñānaplavenaiva saṃtārayati yadabhavān |
atastvāmadya śaraṇaṃ yāto yenāhamāpnuyām || 43 ||
[Analyze grammar]

amṛtatvaṃ vadatu me tamupāyaṃ mahāmune |
etāvaduktvā virate tasmin kāśyapanandane || 44 ||
[Analyze grammar]

dhātvā muhūrtaṃ provāca prasanno godhinandanaḥ |
sādhu sādhu mahāprājña vatsa kāśyapa susthira || 45 ||
[Analyze grammar]

īṭṭaśī te samutpannā buddhirvayasi nūtane |
ityasmākamatīvāsīdāndamatinirmaram || 46 ||
[Analyze grammar]

hṛdayaṃ sadayaṃ yātuṃ pāritoṣikamicchati |
bhavate bhaktiyuktāya bhāvambhonidhibhīrave || 47 ||
[Analyze grammar]

tasmādvadāmi te vatsa niḥśreyasakaraṃ param |
upāyaḥ kathitaḥ pūrvaṃ brahmaṇā matpriyepsunā || 48 ||
[Analyze grammar]

purābhāvetibhavatātasmādabhīto bhṛśaṃ mune |
evaṃ nivṛttikartāramupāyaṃ labdhumañjasā || 49 ||
[Analyze grammar]

tapasogreṇa surasaṃ brahmaṇāṃ samatoṣayam |
tataḥ prasanno bhagavān brahmā lokapitamāhaḥ || 50 ||
[Analyze grammar]

dayayā darśanaṃ devo dadau mahmaṃ diṭṭakṣave |
tato irṣasamāviṣṭahṛdayo racitāñjaliḥ || 51 ||
[Analyze grammar]

praṇāmya daṇḍavad bhasūmau stotrametadudairayam |
namaste sarvajagatāṃ sraṣṭre jagati tasthuṣe || 52 ||
[Analyze grammar]

avate sattvamāśritya saṃhartre tāmasāśrayāt |
acintyāyāprameyāya namaste paramātmane || 53 ||
[Analyze grammar]

akṣarāyāvikārāya bhaktānāmārtināśine |
namastubhyaṃ trikokeśa trayīmaya jaganmaya || 54 ||
[Analyze grammar]

anaghāghaughavidhvaṃsakāriṇe mīḍhuṣe namaḥ |
sūkṣmasūkṣamatarāvyaktakāriṇe mīḍhuṣe namaḥ || 55 ||
[Analyze grammar]

sthūlāt sthūlatarāvyakta sūkṣmāt sūkṣmatara prabho |
vyomavāyvagrisalilapṛthivīmayavigraha || 56 ||
[Analyze grammar]

bhagavan pāhi māṃ deva kṛpayā bhaktavatsala |
prāṇināmantarātmā yo hṛdayepvadhitiṣṭhati || 57 ||
[Analyze grammar]

satyamityeva vidūdibhaḥ sarvadā vinigadyate |
sarvauṣadhīryathākālaṃ prasūte pṛthivī prabho || 58 ||
[Analyze grammar]

rātriṃdivavibhāgena yaśca sūryaśca candramāḥ |
parataḥ patito yogātanatantrau gataklamau || 59 ||
[Analyze grammar]

yaśca vāyuḥ sadā jantūn prāṇayatyaniśaṃ caran |
tvattotpannabhayādetat kriyate kamalāsana || 60 ||
[Analyze grammar]

hiraṇyakeśa bhagavan hiraṇyaśmaśrusaṃyutam |
ānakhāt kharṇarūpaṃ tvāṃ saṃpaśyantiva hi yaroginaḥ || 161 ||
[Analyze grammar]

sarakhatīprāṇanātha jaganmaya janārtihan |
jaya jñānamayācintya jaya jñeya mahāprabho || 62 ||
[Analyze grammar]

jayakāraṇa sarvasya yajakāraṇakāraṇa |
jaya viśvāmarādhīśa vedavedya jayasva ca || 63 ||
[Analyze grammar]

evaṃ stuvantaṃ praṇamanāthaṃ kṛpaṇaṃ ca mām |
     prasanno bhagavān brahmā prāha gambhīrayā girā || 64 ||
[Analyze grammar]

brahmā |
      uttiṣṭha te prasanno'haṃ varaṃ varaya suvrata |
      yadyadicchasi tartvaṃ dāsyāmi kathayasva me || 65 ||
[Analyze grammar]

ityukto'haṃ bhagavatā brahmaṇāvyaktajanmanā |
      paramāṃ prītimāsādya bāppakaṇṭho vyajijñapam || 166 ||
[Analyze grammar]

yadi prasanno bhagavān mahmaṃ bhaktimate bhṛśam |
      upāyaṃ kathayatvadya niḥśreyasakaraṃ param || 167 ||
[Analyze grammar]

mayā mahīmimāṃ kṛtstrāṃ bhāntvā ciramupāsitāḥ |
      ācāryā bahavastebhyo lbadhaṃ traivargikaṃ phalam || 68 ||
[Analyze grammar]

tassāt saṃsārapāthodherviṣayagrāhasaṃkulāt |
      tasmāduddhartumicchāmi tadupāyaṃ vada prabho || 69 ||
[Analyze grammar]

brahmā |
      gādhisūno mahāprājña sādhvī te matirāgatā |
      purā narāyaṇo daveḥ paramātmā sanātanaḥ || 70 ||
[Analyze grammar]

bhūtvā haṃsavapurdaityān hatvā sarvān kṣaṇena ca |
      pratyāhṛtya caturvedān tebhyo mahmamadāt prabhuḥ || 71 ||
[Analyze grammar]

tato mudaṃ parāṃ prāpya natvā devaṃ jagadgurum |
      vyajijñapamidaṃ vākyaṃ kṛtvā śirasi cāñjalim || 72 ||
[Analyze grammar]

vedāstvayā me catvāro datta daityahṛtāḥ prabho |
      eṣāmarthaṃ na jānāmi saṃkīrṇatvācca vistarāt || 73 ||
[Analyze grammar]

eṣāṃ nirvāphaladami tyapyāsīnna me matiḥ |
       tasmāt saṃkṣipya vedānāmarthaṃ nirvāṇahetukam || 74 ||
[Analyze grammar]

kathayakha dayāmbhodhe bhagavan bhaktavatsala |
       evamukto mayā devaḥ sarvalokeśvaro hariḥ || 75 ||
[Analyze grammar]

prāha ganmabhīrayā vācā prasannenāntarātmanā |
śrībhavānuvāca |
       brahman niḥśreyasakaraṃ jñeyānāṃ jñeyamuttamam || 76 ||
[Analyze grammar]

vedārthasārasarvakhaṃ mama prītikaraṃ param |
       pañcarātrākhyamamṛtaṃ kathayāmi śrṛṇuṣva me || 77 ||
[Analyze grammar]

ityevamuktvā bhagavān pañcarātramaśeṣataḥ |
       tato padiṣṭavān mahmaṃ tadidānīṃ vadāmi te || 78 ||
[Analyze grammar]

etaduktvā tu vacanaṃ svayaṃbhūrlokapāvanaḥ |
pañcarātrāhvayaṃ jñānaṃ dideśa mama sādaram || 79 ||
[Analyze grammar]

datvā punarvākyametaduvāca kamalāsanaḥ |
ataḥ paraṃ tvayoktatvāt bhūmau tvannāmadheyataḥ || 80 ||
[Analyze grammar]

viśvāmitrīyamityeva tantraṃ tāta bhaviṣyati |
ityuktvāntardadhe devo brahmā lokapitāmahaḥ || 71 ||
[Analyze grammar]

tadāprabhṛti tajjñeyaṃ hṛdaye mama vartate |
satpātrādarśanād guptaṃ bhavānadya samāgataḥ || 82 ||
[Analyze grammar]

idānīṃ bhaktiyuktāya vinītāya ca kāśyapa |
tubhyaṃ dadāmi tattantraṃ śrayatāmavadhāryatām || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvamitra-samhita Chapter 1

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: