Visvamitra-samhita [sanskrit]

20,660 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvamitra-samhita, an ancient text belonging to the Pancaratra tradition. Visvamitrasamhita is noted for listing authoritative Pancaratra works and the benefits obtained by chanting Lord Hari’s name. Alternative titles: Viśvāmitrasaṃhitā (विश्वामित्रसंहिता), Viśvāmitra-saṃhitā (विश्वामित्र-संहिता), Vishvamitrasamhita, Vishvamitra.

dvitīyo'dhyāyaḥ |
kāśyapaḥ |
        bhagavan pañcarākhyaṃ śāstramastīti yattvayā |
        ākhyātaṃ tasya śabdasya ko'rthastatkiṃparaṃ mune || 1 ||
[Analyze grammar]

tasya rūpaṃ katividhaṃ kīṭṭaśo granthavistaraḥ |
        etatsarvaṃ yathātattvaṃ saṃkṣevapāt kathyatāṃ mama || 2 ||
[Analyze grammar]

viśvāmitraḥ |
śrūyatāmabhidhāsyāmi yatpṛṣṭo'smi tvayā mune |
       pañcendriyāṇi viṣayāḥ pañcabhūtāni tadguṇāḥ || 3 ||
[Analyze grammar]

pañcaśabdābhidheyāni vidvāṃso'pyācacakṣire |
rā ityayamapi prokto dhāturādānavācakaḥ || 4 ||
[Analyze grammar]

viṣayendriyabhūtānādātāraśca pañcarāḥ |
       manupyāḥ pālanātteṣāṃ pañcarātramiti smṛtam || 5 ||
[Analyze grammar]

sāṃkhyayogādayaḥ pañcarātrā yante'sya saṃnidhau |
       tasmādvā pañcarātrārthaḥ procyate sūrisattamaiḥ || 6 ||
[Analyze grammar]

athavā rātrayo yadvatsaṃnidhau pañcatāya vai |
       nīyante tadvanyāni śastrāṇyetasya saṃnidhau || 7 ||
[Analyze grammar]

iti vā pañcarātrārtho vidvadibhaḥ kathyate dvija |
  sarvavedāntavedyasya sarvadeveśvarasya ca || 8 ||
[Analyze grammar]

viṣṇorārādhanaparaṃ śāstrametat prakīrtitam |
bhavārṇavanimagrānāṃ puṃsāṃ siddhikaraṃ param || 9 ||
[Analyze grammar]

vāsudevasya devasya parasya paramatmanaḥ |
parasya parato jyoteḥ paratattvakharūpiṇaḥ || 10 ||
[Analyze grammar]

śāstraṃ bhagavato viṣṇoḥ mukhāmbujavinirgatam |
pañcarātrākhyamamṛtaṃ puṇyaṃ pāpavināśanam || 11 ||
[Analyze grammar]

yathā sarveṣu deveṣu paro nārāyaṇaḥ smṛtaḥ |
tathā sarveṣu śāstreṣu pañcarātraṃ paraṃ smūtam || 12 ||
[Analyze grammar]

pañcarātroktavidhinā yo'rcayet puruṣottamam |
tasya sāṃsārikaṃ duḥkhaṃ na bhavennātra saṃśayaḥ || 13 ||
[Analyze grammar]

narāyaṇamukhācchrutvā yathāsvamativaibhavam |
avadhārya pravaktṝṇāṃ bhedo'nantasya karhicit || 14 ||
[Analyze grammar]

vidyante tatra bhedānāṃ loke kaśyapanandana |
tathāpi tantrāṇadhunā prādhānyena smṛtāni vai || 15 ||
[Analyze grammar]

kathyante kānicidvipra śrṛṇupvāvahito mune |
viṣṇusiddhāntamātrayaṃ paramā viśvasaṃhitā || 16 ||
[Analyze grammar]

sanatkumāraṃ satyākhyaṃ viśvāmitrīyamityapi |
sāhmaṃ jayā sāttvataṃ ca pauṣkaraṃ puruṣottamam || 17 ||
[Analyze grammar]

śrīpraśraṃ ca mahīpraśraṃ māyāvaibhavikaṃ tathā |
māhendrasaṃhitā pañcapraśrākhyaṃ śrīkaraṃ tathā || 18 ||
[Analyze grammar]

pahmodabhavaṃ nāradīyaṃ nalūbaramityati |
trailokyamohanaṃ tantraṃ vāsiṣṭhaṃ sanakaṃ tathā || 19 ||
[Analyze grammar]

ahirbudhnyaṃ cāndramasaṃ tattvasāgarasaṃjñitam |
viṣvaksenaṃ vihaṅgendrasaṃhitā bhārgavaṃ tathā || 20 ||
[Analyze grammar]

pārameśvaramaupendraṃ mārīcaṃ dakṣasaṃhitā |
śaunakīyaṃ puṣṭitantraṃ kapiñjalamataḥ param || 21 ||
[Analyze grammar]

jaiminaṃ vāmanaṃ tantraṃ brahmasiddhāntameva ca |
vaiyāsaṃ caiva hairaṇyaṃ pārāśaryaṃ ca śāmbaram || 22 ||
[Analyze grammar]

vīramaṅgalikaṃ caiva prahlādaṃ mūlasaṃhitā |
mārkaṇḍeyaṃ mahālakṣmīsaṃhitā kāpilaṃ tathā || 23 ||
[Analyze grammar]

brāhmaṃ nārāyaṇākhyaṃ ca yājñavalvayaṃ nṛkesari |
sāṃvartaṃ śrīkaraṃ sauraṃ saumyaṃ bhāgavataṃ tathā || 24 ||
[Analyze grammar]

bārhaspatyaṃ jāmadamnyaṃ yāmyasaṃjñātmakaṃ tathā |
viṣṇusadabhāvasaṃjñaṃ ca tejodraviṇamityapi || 25 ||
[Analyze grammar]

dhanadīyaṃ yaca kaumāraṃ viṣṇuvaibhavikaṃ tathā |
viṣṇupūrvahasyaṃ ca tathaivānandasaṃjñitam || 26 ||
[Analyze grammar]

hārītaṃ yogahṛdayaṃ tathaivośanasāhvayam |
parapauruṣasaṃjñaṃ ca paulastyaṃ gautamaṃ tathā || 27 ||
[Analyze grammar]

śāklayaṃ cāpi jābālaṃ kātyāyanamataḥ param |
aupagāyanasaṃjñaṃ ca tathā vālmīkisaṃhitā || 28 ||
[Analyze grammar]

bodhāyanamathāgastyaṃ kāṣṇaryaṃ śātātapaṃ tathā |
       bhāradvājaṃ paiṅgalaṃ ca trailokyavijayaṃ tathā || 29 ||
[Analyze grammar]

āgneyaṃ vāruṇaṃ caindraṃ brahmanāradasaṃhitā |
umāmaheśvaraṃ śukraṃ rudrākhyaṃ pārṣasaṃhitā || 30 ||
[Analyze grammar]

saṃkarṣaṇaṃ ca pradyugnaṃ nandākhyaṃ śarvasaṃhitā |
prācetasaṃ rāghavaṃ ca kalkisaṃjñaṃ tathaiva ca || 31 ||
[Analyze grammar]

mahāsanatkumārākhyaṃ rudrākhyaṃ skandasaṃhitā |
vārāhaṃ mihirākhyaṃ ca tathaivāmṛtasaṃhitā || 32 ||
[Analyze grammar]

ityevamuktaṃ tantrāṇāṃ śatamaṣṭottaraṃ mune |
etāni tantranāmāni yojānāti sa muktibhāk || 33 ||
[Analyze grammar]

eteṣāṃ granthasaṃkhyā ca śatakoṭipramāṇataḥ |
yugakramavaśādvipra vṛddhiṃ hāsaṃ ca gacchati || 34 ||
[Analyze grammar]

brahmaṇā pūrvamākhyātamayutagranthasaṃkhyayā |
tatpunarmatimāndyanemayā pañcasahastrakaiḥ || 35 ||
[Analyze grammar]

jñātavyaṃ tāta vakṣyāmi saṃkṣepāt kaśyapātmaja |
sahastrayamānena sugrahatvāya suvrata || 36 ||
[Analyze grammar]

etat śrutvā gurumukhāt dīkṣāmāsādya yatnataḥ |
karṣaṇādipratiṣṭhāntaṃ sarvaṃ karma samācaret || 37 ||
[Analyze grammar]

iha loke'khilān bhogān putrapautrādibhiḥ saha |
bhuktvānte paramaṃ divyaṃ padaṃ vaiṣṇavamāpnuyāt || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvamitra-samhita Chapter 2

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: