Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

aṣṭāviṃśo'dhyāyaḥ |
viṣvaksenaḥ |
amāvāsyotsavaṃ vakṣye māsi māsi munīśvara |
devajanmarkṣake vāpi pratiṣṭhārkṣamathā pivā || 1 ||
[Analyze grammar]

yajamānasya janmarkṣe rājajanmarkṣake'pi vā |
ayane viṣukāle vā niścayitvāṅkurān purā || 2 ||
[Analyze grammar]

navāhe saptapañcāhe tryahaikāhamathāpi vā |
aṅkurārpaṇameteṣu sarvasampatsukhāvaham || 3 ||
[Analyze grammar]

kārayedvidhivat samyak sāyāhne munisattama |
anaṅkurārpaṇaṃ kāryamanarthamaśubhāvaham || 4 ||
[Analyze grammar]

tasmāt sarvaprayatnena kārayedaṅkurārpaṇam |
aṅkurārpaṇakārye'smin velādīni na vīkṣayet || 5 ||
[Analyze grammar]

pālikāghaṭikā caiva śarāvaśca tridhā mune |
uktamasmin mahātantre cotsave ṣoḍaśān kramāt || 6 ||
[Analyze grammar]

pratyakaṃ pālikādīni lakṣaṇaiḥ saha nārada |
kaścidasmin viśeṣo'sti taṃ viśeṣaṃ śṛṇu kramāt || 7 ||
[Analyze grammar]

pratyekaṃ dvādaśaṃ vāpi kevalāḥ pālikāstathā |
pālikāṣoḍaśaṃ vāpi dvādaśaṃ navakaṃ tu vā || 8 ||
[Analyze grammar]

dūrvābhiḥ saśirīṣābhiḥ pālikādīn suveṣṭayet |
tilādidaśabījāni mudgamekamathāpi vā || 9 ||
[Analyze grammar]

payobhiḥ kṣālayet pañcamantrairvāribhireva vā |
evaṃ bījāni saṃkṣālya kārayedaṅkurārpaṇam || 10 ||
[Analyze grammar]

aṅkurārpaṇakārye'smin sūtrapātaṃ na kārayet |
viśeṣamatra vakṣyāmi padmasūtravidhiṃ śrṛṇu || 11 ||
[Analyze grammar]

trihastaparimāṇaṃ tu caiva snapane munisattama |
amāvāsyādikārye'smin ṣoḍaśaṃ dvādaśaṃ tu vā || 13 ||
[Analyze grammar]

karṇikādidalān likhya pratyekaṃ tatra vinyaset |
pratiṣṭhotsavayoścaiva pavitrārohaṇe mune || 14 ||
[Analyze grammar]

tathā dīkṣāvidhāne tu pratyekaṃ ṣoḍaśa kramāt |
dvādaśaṃ vātha niḥśeṣaṃ pālikādīṃśca kārayet || 15 ||
[Analyze grammar]

śeṣakarmāṇi sarvāṇi likhedabjamanuttamam |
padmasya dalasaṃkhyāstu śṛṇu cāsmin mahāmune || 16 ||
[Analyze grammar]

pālikā ṣoḍaśaṃ cettu dalaṃ pañcadaśaṃ likhet |
dvādaśaṃ pālikā cettu tādṛśaṃ padmamālikhोt || 17 ||
[Analyze grammar]

karṇikadidaleṣveṣu kārayet prathamākṣaram |
athavā muniśārdūla aṣṭapatrābjamālikhet || 18 ||
[Analyze grammar]

pūrvavadvilikhedbījaṃ pūrvādiṣvakṣarān vasūn |
prokṣayettena mantreṇa śākhāmūlena vā mune || 19 ||
[Analyze grammar]

indrādīśāvasāneṣu pālikān navakān nyaset |
tena mantreṇa matimānan prokṣayedgandhavāriṇā || 20 ||
[Analyze grammar]

puṇyāhaṃ vācayettasmin brāhmaṇaistantrapāragaiḥ |
tilādibījānabhyarcya taṇḍulopari nārada || 21 ||
[Analyze grammar]

jitanta iti mantreṇa sarvabījāni vāpayet |
gandhapuṣpādinābhyarcya sugupte sthāpayet kramāt || 22 ||
[Analyze grammar]

viśeṣaścātra saṃproktaḥ śeṣaṃ sādhāraṇaṃ bhavet |
sāyāhne vātha pūrvāhṇe balimasmin samācaret || 23 ||
[Analyze grammar]

haviṣā cākṣatairvāpi puṣpairvātha baliṃ kṣipet |
amāvāsyotsavādyeṣu saṃproktaṃ cāṅkurārpaṇam || 24 ||
[Analyze grammar]

utsavapratimāṃ vāpi snapanārcāmathāpi vā |
balibimbaṃ tu vā cakrabimbamekamathāpi vā || 25 ||
[Analyze grammar]

tadgṛhītvā tu mantrajñaḥ śuddhasnānaṃ tu kārayet |
pūrvarātrau tu kartavyaḥ sūtrabandho yathāvidhi || 26 ||
[Analyze grammar]

vāsādhivāsavat kṛtvā maṇḍapālaṃkṛtirmune |
caturaṅgulamutsedhaṃ caturhastapramāṇataḥ || 27 ||
[Analyze grammar]

śālibhirvedikāṃ samyak kṛtvā maṇḍapamadhyame |
tadardhaṃ taṇḍulairvediṃ tanmadhye tu samācaret || 28 ||
[Analyze grammar]

dhānyābhāve yathāvediryathālābhaṃ praśasyate |
yajamānecchayā vediṃ kuryāttantravicakṣaṇaḥ || 29 ||
[Analyze grammar]

pūrvavat padmamālikhya tanmadhye'ṣṭākṣaraṃ nyaset |
aṣṭākṣarasya madhye tu catuṣpādāsanaṃ nyaset || 30 ||
[Analyze grammar]

prokṣayenmūlamantreṇa dharmajñānādikān nyaset |
gandhapuṣpādinābhyarcya tanmadhye harimānayet || 31 ||
[Analyze grammar]

pādyādidīpaparyantamarcayet puruṣottamam |
kautukaṃ bandhayet paścāt puṇḍarīkākṣavidyayā || 32 ||
[Analyze grammar]

āḍhakatrayasaṃpūrṇaṃ śālitaṇḍulamuttamam |
sauvarṇādiṣu pātreṣu hyekaṃ gṛhya vicakṣaṇaḥ || 33 ||
[Analyze grammar]

pūrayettaṇḍulaṃ śuddhaṃ kundendudhavalaprabham |
taṇḍulordhve'bjamālikhya cāṣṭapatraṃ sakarṇikam || 34 ||
[Analyze grammar]

sauvarṇaṃ rājataṃ vāpi kṣaumasūtramathāpi vā |
kārpāsasūtrakaṃ vāpi triguṇīkṛtya nārada || 35 ||
[Analyze grammar]

triguṇaṃ triguṇīkṛtya karṇikāyāṃ nyaset kramāt |
prācyādi paścimāntena vinyaset sūtramuttamam || 36 ||
[Analyze grammar]

gandhādidīpaparyantamarcayet kautukaṃ kramāt |
bandhayet kautukaṃ paścāt dakṣiṇe bhagavatkare || 37 ||
[Analyze grammar]

aṅguṣṭhānāmikābhyāṃ tu ācāryo mantramuccaran |
dhūpāt bhasmaṃ samādāya rakṣāṃ kṛtvā samantrataḥ || 38 ||
[Analyze grammar]

lalāṭe cāṣṭadigbandhaṃ devasya paritaḥ kramāt |
havirnivedayet paścāt sādhakaḥ parameṣṭhinā || 39 ||
[Analyze grammar]

apūpādīni sarvāṇi upahārāṇi dāpayet |
pānīyaṃ ca tato dadyāt mukhavāsaṃ nivedayet || 40 ||
[Analyze grammar]

chatraṃ cāmaramādarśaṃ deveśāya nivedayet |
digbandhaṃ kārayettasmin cakramantreṇa sādhakaḥ || 41 ||
[Analyze grammar]

niveditaṃ tu tatsarvamācāryāya nivedayet |
tasminanniveditaṃ sarvaṃ puroḍāśasamaṃ mune || 42 ||
[Analyze grammar]

tasmāt sarvaprayatnena saṃgraheddevasaṃnidhau |
grāmāyatanavṛddhyarthaṃ pūrvādi parito'rcayet || 43 ||
[Analyze grammar]

kumudādyāḥ pragṛhṇantu sarve balimanuttamam |
ghaṇṭāśabdasamopetaṃ dhūpadīpasamanvitam || 44 ||
[Analyze grammar]

svastivācanasaṃyuktaṃ nṛtatagītasamanvitam |
kārayedbalidānaṃ tu puṣpākṣatakuśodakaiḥ || 45 ||
[Analyze grammar]

yadidaṃ devadevasya toṣaṇārthamihocyate |
rātriṃ visarjayet paścāt pūrvoktairdravyavistaraiḥ || 46 ||
[Analyze grammar]

deveśaṃ cārcayet samyak sūktena puruṣeṇa ca |
vastrābharaṇapuṣpādyairalaṃkṛtya prayatnataḥ || 47 ||
[Analyze grammar]

havirnivedayet paścāt tāmbūlaṃ ca tathaiva ca |
ācāryaḥ samalaṃkṛtya homakarma samārabhet || 48 ||
[Analyze grammar]

nityāgnau cotsavāgnau vā karayedvidhicoditam |
samidājyacarūn lājān pañcaviṃśatisaṃkhyayā || 49 ||
[Analyze grammar]

kārayet svasvajihvāyāṃ samidādi yathākramam |
samidho mūlamantreṇa chandomūlena vai ghṛtam || 50 ||
[Analyze grammar]

tatastu viṣṇugāyatryā yaruṃ hutvākṣamātrataḥ |
lājān vedādimantreṇa juhuyāttantravittamaḥ || 51 ||
[Analyze grammar]

balidravyaṃ ca juhuyāt caturthyantādinā mune |
prāyaścittāhutiṃ hūyāt pañcopaniṣadaiḥ kramāt || 52 ||
[Analyze grammar]

pūrṇāhutiṃ tato hutvā dvādaśākṣaravidyayā |
nitye mahotsave caiva amāvāsyotsavādiṣu || 53 ||
[Analyze grammar]

brahmapraṇītamidhmau ca neṣyate munisattama |
etatte kathito homa amāvāsyotsavādiṣu || 54 ||
[Analyze grammar]

homānte balidānaṃ tu kārayettantravittamaḥ |
pūrvavadbalidānaṃ tu prāsāde tu yathākramam || 55 ||
[Analyze grammar]

kārayenmuniśārdūla sarvadevapriyārthakam |
grāme vā nagare vāpi pattane vālaye'pi vā || 56 ||
[Analyze grammar]

evamādiṣu deśeṣu kārayedbalimuttamam |
mārgaśuddhiṃ purā kṛtvā pūrvāhṇe balimācaret || 57 ||
[Analyze grammar]

madhyāhne yatkṛtaṃ brahman balikarmādhamaṃ bhavet |
pūrvāhṇe grāmavṛddhiḥ syāt sarvasaṃpatsukhāvaham || 58 ||
[Analyze grammar]

madhyāhne tvaghanāśaṃ tannagarādiṣu vṛddhikṛt |
tasmāt sarvaprayatnena pūrvāhṇe balimācaret || 59 ||
[Analyze grammar]

pūrvavaddevadeveśamalaṃkṛtya prayatnataḥ |
vāsitādyaiśca mātrābhistoṣitaṃ sumanoramam || 60 ||
[Analyze grammar]

tadbimbaṃ śibikādyeṣu samāropya samāhitaḥ |
rathaṃ tu śibikāṃ vāpi gajaṃ vāśvavaraṃ tu vā || 61 ||
[Analyze grammar]

prokṣayedgāruḍenaiva bhūṣayedgaruḍaṃ smaran |
chatradhvajavitānādīn nṛttageyasamanvitam || 62 ||
[Analyze grammar]

śaṅkhabheryādinirghoṣaṃ mahājanasamanvitam |
grāmādivīthikāyāṃ tu madhye grāmaṃ paribhramet || 63 ||
[Analyze grammar]

grāmādivāstudeśeṣu kumudādīn samarcayet |
devāgāreṣu sarveṣu mahāśāstālayeṣu ca || 64 ||
[Analyze grammar]

kūpe caiva taṭākeṣu saṅgameṣu ca vīthitaḥ |
tattaddeśe muniśreṣṭha sarvabhūtagaṇān nyaset || 65 ||
[Analyze grammar]

devasya saṃnidhau tasmin balidānaṃ samācaret |
pāyasānnaṃ gulopetaṃ tulasīpatrasaṃyutam || 66 ||
[Analyze grammar]

karavīrasamāyuktaṃ śvetaraktākṣatairyutam |
tilodakasamopetaṃ balidravyaiśca saṃyutam || 67 ||
[Analyze grammar]

kṛmikīṭapataṅgādyaiḥ sparśite'smin pramādataḥ |
balidravye muniśreṣṭha santyājyaṃ devatārcane || 68 ||
[Analyze grammar]

akṣatairvātha puṣpairvā yathāsaṃbhavamarcayet |
kārayedvāstudeśeṣu tattanmantramanusmaran || 69 ||
[Analyze grammar]

uttaryīṣṇīṣasaṃyuktaḥ ācāryo balimācaret |
balyante paramātmānamarghyapādyādinārcayet || 70 ||
[Analyze grammar]

sarvamaṅgalakārye'smin maṅgalālāpanaṃ kuru |
tṛtīyasavane gatvā devāgāre munīśvara || 71 ||
[Analyze grammar]

pādyādisaptakaṃ datvā tataḥ snapanamārabhet |
maṇḍapaṃ samalaṃkṛtya śālinā vedimācaret || 72 ||
[Analyze grammar]

tatra madhye tu matimān kalaśān viniveśayet |
śālmalīkiṃśukāpuṣpasaṃkāśān sūtraveṣṭitān || 73 ||
[Analyze grammar]

vedikopari saṃsthāpya caturvedādimantrataḥ |
teṣāṃ madhye muniśreṣṭha dravyāṇi viniveśayet || 74 ||
[Analyze grammar]

pādyaṃ tu madhyame bhāge pūrvabhāge'rghyameva ca |
yāmye tvācamanīyaṃ syādgandhaṃ vāruṇagocare || 75 ||
[Analyze grammar]

puṣpatoyaṃ nyaset some kṛśānau taṇḍulodakam |
nairṛte dadhi vinyasya vāyavye kṣīrameva ca || 76 ||
[Analyze grammar]

aiśānye vinyasedājyaṃ gandhayuktaṃ śubhaṃ mune |
evaṃ tu navakaṃ sthāpya kūrcāṃsteṣu vinikṣipet || 77 ||
[Analyze grammar]

cakrikāṃ sthāpayetteṣu gandhapuṣpaṃ vinikṣipet |
tatastu rajanīcūrṇaṃ pūrve vā cottare'tha vā || 78 ||
[Analyze grammar]

sthāpayitvārcayettasmin gandhapuṣpākṣataiḥ kramāt |
kalaśān navavastraistu veṣṭayet praṇavena tu || 79 ||
[Analyze grammar]

puṇyāhaṃ vācayet samyagyāthātathyena nārada |
gandhapuṣapādinābhyarcya toraṇe'ṣṭaghaṭān nyaset || 80 ||
[Analyze grammar]

pūrvādi cottarānteṣu dvau dvau tu kalaśau nyaset |
gandhatoyena saṃpūrya gandhapuṣpādinārcayet || 81 ||
[Analyze grammar]

svanāmnā caiva sarveṣāṃ mantraṃ tu munipuṅgava |
ṣaḍakṣaramanusmṛtya sādhakaḥ paramārthavit || 82 ||
[Analyze grammar]

pādyādyaiḥ kalaśaiḥ sarvaiḥ deveśamabhiṣecayet |
snapanānte tu mantrajño rajanīmabhiṣecayet || 83 ||
[Analyze grammar]

śuddhasnānaṃ tataḥ kṛtvā alaṃkṛtya janārdanam |
snānodakaṃ to gṛhya vaiṣṇavān prokṣayedbudhaḥ || 84 ||
[Analyze grammar]

taṃ gṛhītvā tu bhaktānāṃ sarveṣāṃ mūrdhni nikṣipet |
gaṅgāsnānaphalaṃ puṇyaṃ sarvapāpapraṇāśanam || 85 ||
[Analyze grammar]

sarvasaṃpatsamṛddhiḥ syāditi śāstrasya niścayaḥ |
pūrvavadyānamadhye tu devamāropya mantravit || 86 ||
[Analyze grammar]

purāṇoktataṭāke vā nadītīre'thavā mune |
devadevaṃ samānīya mūlamantreṇa sādhakaḥ || 87 ||
[Analyze grammar]

snāpayetteyamadhye tu pūrvavanmunipuṅgava |
mahājanān samāhūya dadyāttīrthamanuttamam || 88 ||
[Analyze grammar]

svastivācanasaṃyuktaṃ śaṅkhadundubhisaṃyutam |
devālayaṃ kramādgatvā dvāramāśritya nārada || 89 ||
[Analyze grammar]

arghyapādyādinābhyarcya rakṣāṃ kurvīta mantravit |
annena vātha puṣpairvā aṣṭadigbalimācaret || 90 ||
[Analyze grammar]

sudarśanena mantreṇa pūrvādiṣu yathākramam |
devāgāraṃ samāśritya svastivācanapūrvakam || 91 ||
[Analyze grammar]

pūrvavaddevamabhyarcya mahānnaṃ ca nivedayet |
ācāryaṃ pūjayet paścāt yathāśaktyatra nārada || 92 ||
[Analyze grammar]

apūpādīni cānyāni upahārāṇi dāpayet |
tāmbūlaṃ dāpayet paścāt vidhivat parameṣṭhinā || 93 ||
[Analyze grammar]

śeṣakarmāṇi sarvāṇi rājavat pratikārayet |
yaḥ kārayettu matimān ihalāke śriyaṃ labhet || 94 ||
[Analyze grammar]

sa yāti viṣṇusālokyaṃ viṣṇusārūpyameva ca |
atha vā muniśārdūla tīrthasnānavidhiṃ śrṛṇu || 95 ||
[Analyze grammar]

nadīpulinatīre tu maṇḍapaṃ kārayet kramāt |
atha vā suprapāṃ kṛtvā caturdvārasamanvitām || 96 ||
[Analyze grammar]

vāsādhivāsane proktaṃ prapālakṣaṇamuttamam |
evaṃ lakṣaṇasaṃyuktāṃ prapāṃ kṛtvā munīśvara || 97 ||
[Analyze grammar]

aindrādīśānaparyantaṃ gomayenānulepayet |
pūrvoktaśālīnāstīrya vitānādyairalaṃkṛtam || 98 ||
[Analyze grammar]

puṣpamālādisaṃyuktaṃ tanmadhye kalaśān nyaset |
pūrvavannavakaṃ sthāpya pūrvavat snānamācaret || 99 ||
[Analyze grammar]

tīrthasnānaṃ tato brahman mahājanasamanvitam |
nadyāṃ hrade taṭāke vā deveśaṃ snānamācaret || 100 ||
[Analyze grammar]

tīre devaṃ samānīya śuddhasnānaṃ samācaret |
arghyādinārcayeddevamalaṃkṛtya prayatnataḥ || 101 ||
[Analyze grammar]

śeṣakarmāṇi sarvāṇi asmin pūrvavadācaret |
dviprakāraṃ mayā proktaṃ tīrthasnānaṃ munīśvara || 102 ||
[Analyze grammar]

sādhakecchānurūpeṇa yathāyogaṃ samācaret |
tīrthasnānavidhiḥ proktaḥ pūrvapūrvā garīyasī || 103 ||
[Analyze grammar]

evaṃ saṃkṣepataḥ proktamamāvāsyotsavaṃ param |
anyathā niṣphalaṃ yāti rogavṛddhirdhanakṣayaḥ || 104 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 28

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: