Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

ekonatriṃśo'dhyāyaḥ |
viṣvaksenaḥ |
rāghavasyaiva vakṣyāmi tathā janmadinakriyām |
ṛkṣe punarvasau kāryaṃ caitre nāvamike tithau || 1 ||
[Analyze grammar]

māghamāse'thavā brahyan rāghavotsavamuttamam |
kṛtvāṅkurārpaṇaṃ pūrvaṃ tataścotsavamācaret || 2 ||
[Analyze grammar]

snapanaṃ vidhivat kṛtvā sāyāhne rāghavasya tu |
ācāryaṃ pūjayet paścāt vastrahemāṅgulīyakaiḥ || 3 ||
[Analyze grammar]

godānaṃ bhūmidānaṃ ca suvarṇaṃ rajataṃ tathā |
paśvājyatiladānaṃ ca gogrāsaṃ ca yathāvidhi || 4 ||
[Analyze grammar]

kautukaṃ bandhayet paścāt supuṇyāhapuraḥsaram |
homaṃ caiva vidhānena kārayet sādhakottmaḥ || 5 ||
[Analyze grammar]

samidho mūlamantreṇa praṇavenājyameva ca |
pratyekamaṣṭāviṃśaśca caruhomamathācaret || 6 ||
[Analyze grammar]

ṣoḍaśarcaṃ ca puṃsūktamato devāḥ ṣaḍarcakam |
pañcopaniṣadaṃ caiva viṣṇornukamiti tryṛcā || 7 ||
[Analyze grammar]

dvādaśākṣaramantreṇa vauṣaḍantena homayet |
etān pūrṇāhutiṃ hutvā homaśeṣaṃ samāpayet || 8 ||
[Analyze grammar]

tato homāvasāne tu puṇyāhaṃ kārayet kramāt |
tatastu dāpayettatra homapuṇyāhadakṣiṇām || 9 ||
[Analyze grammar]

ātmanyāropayedagnimātmānaṃ cārpayeddharau |
rāghavaṃ pūjayet paścāt rāmamantreṇa mantravit || 10 ||
[Analyze grammar]

havirnivedayet paścāt pañcadhā parameṣṭhinā |
odanaṃ kṛsaraṃ gaulyaṃ pāyasaṃ dadhisaktukam || 11 ||
[Analyze grammar]

pānīyaṃ ca sugandhāḍhyaṃ mukhavāsaṃ ca dāpayet |
vividhāni ca bhakṣyāṇi vividhāni phalāni ca || 12 ||
[Analyze grammar]

brāhmaṇān bhojayettatra vaiṣṇavān vedapāragān |
geyanṛttavinodādyai rātriśeṣaṃ samāpeyat || 13 ||
[Analyze grammar]

prabhātāyāṃ tu śarvaryāmalaṃkāraṃ tu dāpayet |
alaṃkṛtya janān sarvān viṣṇupriyatamān samān || 14 ||
[Analyze grammar]

tailaiścandanapaṅkaiśca aṅgarāgaiśca sarvaśaḥ |
haridrācūrṇapuṣpaiśca vastrairnānāvidhaistathā || 15 ||
[Analyze grammar]

jalayuktāśca śataśo jalamiśrairitastataḥ |
anyonyaṃ cikṣu puḥ sarve nṛttagītasamanvitāḥ || 16 ||
[Analyze grammar]

citradhvajavitānaiśca cāmarastālavṛntakaiḥ |
śaṅkhadundubhinirghoṣaiḥ kṣvelitāsphoṭitairapi || 17 ||
[Analyze grammar]

nṛttageyaiśca vādyaiśca bhaktairbhāgavataistathā |
jayaśaṣdaravaiścaiva yuktaṃ kuryānmahotsavam || 18 ||
[Analyze grammar]

tailagandhajalairyuktaṃ rajanīcūrṇasaṃyutam |
grāmaṃ paribhramīkṛtya gaccheyuḥ punarālayam || 19 ||
[Analyze grammar]

snāpayeddevadevaṃ taṃ yathāvibhavavistaram |
vastrābharaṇagandhādyairalaṃkṛtya prayatnataḥ || 20 ||
[Analyze grammar]

mahāhavirnivedyātha bhaktānāṃ caiva pūjanam |
evaṃ yaḥ kārayed bhaktya cotsavaṃ rājajanmani || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 29

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: