Vishnu-samhita [sanskrit]

22,492 words | ISBN-10: 8170302234 | ISBN-13: 9788170302230

The Sanskrit text of the Vishnu-samhita, an ancient text belonging to the Pancaratra tradition. Topics include details regarding Mandalas, Philosophy, especially allied with Samkhya, Yoga and discussions related to the powers and qualities of God. The Vishnusamhita also details a system called Bhagavatayoga, enforcing bodily and moral control in order to purify the mind. Alternative titles: Viṣṇusaṃhitā (विष्णुसंहिता), Viṣṇu-saṃhitā (विष्णु-संहिता), Visnusamhita, Visnu.

atha pañcaviṃśaḥ paṭalaḥ ||
atha vakṣyāmi saṃkṣepādutpāteṣu ca niṣkṛtim |
saṃśodhanakramaṃ caiva sthānapratimayoḥ kramāt || 1 ||
[Analyze grammar]

utpatanti purastādityutpātā bhayaśaṃsinaḥ |
divyāntarikṣabhaumāste jñeyāstantreṣu kīrtitāḥ || 2 ||
[Analyze grammar]

prāsādagarbhapīṭhārcāḥ śarīratvena śāṅgiṇaḥ |
kalpitāḥ sarvadā rakṣyā viprairutpātaśaṅkayā || 3 ||
[Analyze grammar]

utpāteṣūpajāteṣu na kāryā pūjanā hareḥ |
aspṛśyāḥ pratimāpīṭhaprāsādāḥ sāṅgadevatāḥ || 4 ||
[Analyze grammar]

akṛtāyāṃ tu niṣkṛtyāṃ spaṣṭāḥ kupyanti devatāḥ |
pūjitā vā tato yatnānniṣkṛtiṃ kārayed drutam || 5 ||
[Analyze grammar]

vitānāgninibhaṃ viṣṇorvimbamutpātadūṣitam |
akṛtāyāṃ tu niṣkṛtyāmapūjyaṃ sarvathā budhaiḥ || 6 ||
[Analyze grammar]

vilambane tu niṣkṛtyā vinaśyed devasannidhiḥ |
tatsthāḥ pretā bhayaṃ kuryurvyādhiśokādibhirnṛṇām || 7 ||
[Analyze grammar]

patanaṃ calanaṃ svedo hasanaṃ caiva rodanam |
utpāṭanaṃ hṛtiścorairdāhaḥ pradhvaṃsanaṃ balāt || 8 ||
[Analyze grammar]

pīṭhaprāsādaketvastratoraṇānāṃ ca pārṣadām |
bhaṅgaśchatrākavalmīkakṛmikīṭādisambhavaḥ || 9 ||
[Analyze grammar]

śvacoravrātyapāṣaṇḍidevalādipraveśanam |
arcanaṃ cāpyamantrajñairanthabhaktairadīkṣitaiḥ || 10 ||
[Analyze grammar]

kṣudrānyamantrasaṃyogaḥ kālajīrtirdigāśrayaḥ |
uṣitairnīrasairduṣṭaiḥ pratiṣiddhaiśca pūjanam || 11 ||
[Analyze grammar]

anārādhaśca nirdoṣaḥ kālepekṣā pramādataḥ |
kalaho maraṇaṃ janma raktaśleṣmāśrupātanam || 12 ||
[Analyze grammar]

ete cānye ca vijñeyā utpātā bahudoṣadāḥ |
tasmāt sarvaprayatnena kartavyamavilambitam || 13 ||
[Analyze grammar]

prāyaścittaṃ yathotsāhamanyathā sarvanāśanam |
mahad bahuṣu cogreṣu nimitteṣu viśeṣataḥ || 14 ||
[Analyze grammar]

nimitteṣvalpamalpeṣu sadyo vā yatra niṣkṛtiḥ |
bimbapīṭhagṛhālindaprāṅkaṇeṣu yathātatham || 15 ||
[Analyze grammar]

khananādividhiṃ kuryād yathādoṣabalābalam |
khananaṃ haraṇaṃ dāhaḥ pūraṇaṃ gonivāsanam || 16 ||
[Analyze grammar]

viprocchiṣṭaṃ ca gavyaṃ ca saptaitāḥ sthānaśuddhayaḥ |
khādirasphyena cāstreṇa khātvā hastādimānataḥ || 17 ||
[Analyze grammar]

sadoṣānakhilān pātrairhṛtvā pāṃsūn bahiḥ kṣipet |
kuśadarbhādibhirdagdhvā tadbhasmādi punarharet || 18 ||
[Analyze grammar]

sumṛdbhiḥ khātamāpūrya hastipādaistu yājñikaiḥ |
gomūtrasiktamākoṭya viprapādodakaistathā || 19 ||
[Analyze grammar]

gāṃ nivāsyāśayed viprān pāyasaṃ vaiṣṇavān bahūn |
taducchiṣṭe hṛte siñced gavyaiśca vikiraiḥ kiret || 20 ||
[Analyze grammar]

sthānaśuddhiriyaṃ proktā bimbaśodhanamucyate |
kṣālanaplāvanasnāmārjanāni yathākramam || 21 ||
[Analyze grammar]

dhārāvagāhanaṃ paścādabhiṣaiko'tra saptamaḥ |
kṣālanaṃ darbhamṛttvagbhistūṣṇīṃ toyaiśca śodhanam || 22 ||
[Analyze grammar]

gandhapuṣpākṣatopaitairamantraiḥ plāvanaṃ jalaiḥ |
sakūrcairdravyayuktaistairmantravat snānamambubhiḥ || 23 ||
[Analyze grammar]

pātre yathoktamāpūrya toyaṃ mantraiḥ prapūjya ca |
kūrcāgraiḥ prokṣayed bimbaṃ mantraistadiha mārjanam || 24 ||
[Analyze grammar]

saṃsthāpya dhānyakūrcasthamaiśānyāṃ lohasambhavam |
vāruṇaṃ pātramāpūrya sakūrcaṃ salilaiḥ śubhaiḥ || 25 ||
[Analyze grammar]

matsyau kūrmau ca sauvarṇau rājatau cātra nikṣipet |
samṛṇālāṃ sapuṣpāṃ ca padminīṃ kṣālitāṃ tathā || 26 ||
[Analyze grammar]

varuṇaṃ tatra sampūjya tīrthaṃ cāvāhya vaiṣṇavam |
pālāśāditripādasthaṃ dārāpātraṃ tu lohajam || 27 ||
[Analyze grammar]

sahemacchidramāpūrya sakūrcaṃ pratimopari |
dhārā'cchidrā ca kartavyā yāmamātraṃ dine dine || 28 ||
[Analyze grammar]

samantraṃ vāruṇāt pātrāt toyaṃ hṛtvā'tra pūrayet |
pañcopaniṣado japyā vāgyatairdarbhapāṇibhiḥ || 29 ||
[Analyze grammar]

spṛśadbhiḥ pātramavyagrairdhyāyadbhirviṣṇumavyayam |
pauruṣaṃ pāvamānaṃ ca sūktamanyacca vaiṣṇavam || 30 ||
[Analyze grammar]

saṃhitā vā'khilā'nyeṣāṃ kāryo'trādyantayorjapaḥ |
dhārānte pūjayed devamudvāsya varuṇaṃ punaḥ || 31 ||
[Analyze grammar]

na cālyaṃ vāruṇaṃ pātraṃ trirātraṃ yatra japyate |
hṛtvā'mbhaḥ punarāpūrya pūrvavat sarvamācaret || 32 ||
[Analyze grammar]

gandhatauyaiḥ payobhirvā dhārā'jyenāpi cottamā |
kāryā'trāpi ca kartavyaṃ tathā varumapūjanam || 33 ||
[Analyze grammar]

sañcchādyārcāṃ suvāsobhirdarbhairatha samantataḥ |
saṃsthāpya yājñikaiḥ kāṣṭhaiḥ kṛtaṃ pātraṃ pramāmataḥ || 34 ||
[Analyze grammar]

gavyairvyastaiḥ samastaiśca gandhodāntairyathākramam |
dine dine yathānyāyaṃ kartavyamavagāhanam || 35 ||
[Analyze grammar]

pañca kumbhāṃstu saṃsthāpya sakūrcān sūtraveṣṭitān |
gandhapuṣpākṣatāmbhobhiḥ pūrṇānupaniṣatkramāt || 36 ||
[Analyze grammar]

sapallavamukhān nyasya cakrikāśca sataṇḍulāḥ |
sampūjya vāsasā'veṣṭya taireva tvabhimantrayet || 37 ||
[Analyze grammar]

pañcabiḥ snāpayedevamabhiṣekavidhiḥ smṛtaḥ |
ṣoḍaśa dvādaśāṣṭau vā dīkṣitā vaiṣṇavā dvijāḥ || 38 ||
[Analyze grammar]

vaidestribhiścaturbhirvā nādayeyurdivāniśam |
navavastraparīdhānāḥ svācāntā gurumūrtipāḥ || 39 ||
[Analyze grammar]

puṇyāhaṃ vācayitvā'tra yathāvidhi samāhitāḥ |
prokṣayeyuśca rākṣoghnairmantraiḥ śāntikapauṣṭikaiḥ || 40 ||
[Analyze grammar]

vaidikaistāntrikaiścaiva sarve darbhāgrapāṇayaḥ |
tacchiṣṭādbhirgṛhaṃ prokṣya bahirantaśca sarvataḥ || 41 ||
[Analyze grammar]

vikiret pañcabhirmantraiḥ sagavyaiḥ sarṣapākṣataiḥ |
maṇḍape śodhite vahniṃ saṃskṛtya vidhivat tataḥ || 42 ||
[Analyze grammar]

juhuyurmūrtipāḥ sarve kuṇḍeṣvācāryasaṃyutāḥ |
kṛtvā pradhānahomāntaṃ sarvatrāgnimukhaṃ kramāt || 43 ||
[Analyze grammar]

dhyāyanto viṣṇumavyagrā vahnisthaṃ sāṅgamavyam |
pañcabhistrisahasrājyaṃ juhuyuḥ sarvavahniṣu || 44 ||
[Analyze grammar]

tataḥ samidghṛtavrīhitilalājasahasrakam |
kramādaṣṭākṣareṇaiva juhuyuḥ sarva eva te || 45 ||
[Analyze grammar]

pālāśīnāṃ ghṛtāktānāṃ samidhāṃ dvādaśottaram |
śataṃ vyāhṛtibhiḥ paścāt sarve te juhuyustataḥ || 46 ||
[Analyze grammar]

kṣīreṇāṣṭaśataṃ dadhnā madhunā'jyena ca kramāt |
sāvitryaiva tu te sarve juhuyuḥ sarvaśāntaye || 47 ||
[Analyze grammar]

homāvasāna etebhyo yajamānaḥ svaśaktitaḥ |
hiraṇyaṃ dakṣiṇāṃ dadyāt tatastaiḥ svasti vācayet || 48 ||
[Analyze grammar]

snapanaṃ ca yathotsāhaṃ kuryādadhamavarjitam |
pādau prakṣālya sampūjya dadyādācāryadakṣiṇām || 49 ||
[Analyze grammar]

śaktyā hiraṇyaṃ kṣetraṃ ca gāṃ ca viṣṇuṃ vicintayan |
śatamaṣṭottaraṃ viprān vaiṣṇavān samyagarcitān || 50 ||
[Analyze grammar]

praṇamyonātiriktādiśāntyarthaṃ vācayecchivam |
catvāro mūrtipā hīne madhye'ṣṭau dvādaśottame || 51 ||
[Analyze grammar]

savastrābharaṇā yojyā yathādoṣabalābalam |
homādhyayanakarttṝṃśca sadasyān vaiṣṇavān dvijān || 52 ||
[Analyze grammar]

svaśaktyā pūjayet sarvānannapānādibhiḥ śubhaiḥ |
adbhuteṣvīśakoṇe'gniṃ saṃskṛtya vidhivad guruḥ || 53 ||
[Analyze grammar]

kṛtvā pradhānahomāntaṃ kuryādājyāhutīḥ punaḥ |
pañcabhirdvādaśāṣṭārṇagāyatrījitapauruṣaiḥ || 54 ||
[Analyze grammar]

caturviṃśatiśo hutvā śataśo vā sahasraśaḥ |
apāmārgasamicchinnā sahaindrī bhadrikāñjaliḥ || 55 ||
[Analyze grammar]

dūrvā siddhārthakavrīhiyavāstilahavirghṛtam |
iti hutvā sasampātaṃ sagavyaṃ pañcamantritam || 56 ||
[Analyze grammar]

toyaśeṣaṃ hṛdā siñced yatra madhvādisambhavaḥ |
snapanaṃ ca tataḥ kuryādaṣṭottaraśatādikam || 57 ||
[Analyze grammar]

svaspṛṣṭāṃ śodhayitvā'rcāṃ bahuśe gavyaśodhitām |
śuddhādbhistvagrasairgandhaistīrthatoyaiśca śodhayet || 58 ||
[Analyze grammar]

pañcarātraṃ trirātraṃ vā gavāṃ vāsaṃ ca kalpayet |
brāhmaṇān bhojayet paścāt puṇyāhaṃ cātra vācayet || 59 ||
[Analyze grammar]

vedaiśca nādayediṣṭvā nivedyānnaṃ baliṃ haret |
nādayet tūryaghauṣaiśca tato homādi kārayet || 60 ||
[Analyze grammar]

aśvatthaiḥ khadiraiḥ plakṣaiḥ palāśaiḥ pāṭalairvaṭaiḥ |
nārāyaṇena sūktena śrīsūktena tathaiva ca || 61 ||
[Analyze grammar]

ato deveti sūktena nāsadaṃhomucā tathā |
saṃsamidbhidrapādena tathā'rāyītyanena ca || 62 ||
[Analyze grammar]

gāyatryā pañcabhiścātra hotavyaṃ vidhinaiva tu |
samāpte snapane dadyāt pūrvavaccaiva dakṣiṇām || 63 ||
[Analyze grammar]

animittena niṣkrāntaṃ punarāśu praveśya tu |
śāntihomaṃ ca kurvīta snapanaṃ svastivācanam || 64 ||
[Analyze grammar]

utsavaṃ tīrthayātrāṃ ca brāhmaṇānāṃ ca bhojanam |
prasūte śvasṛgālādyaiḥ śūnyaṃ kṛtvā trirātrakam || 65 ||
[Analyze grammar]

pūrvoktaṃ kārayecchāntiṃ sthānaśuddhiṃ ca bhūyasīm |
dāhe payasvinīṃ dhenuṃ śāntināmnā samāhvayet || 66 ||
[Analyze grammar]

dūrvādikaṃ nivedyāsyai padmapatre payo duhet |
ātapya dadhi nirmathya tat saṃskṛtyājyamāharet || 67 ||
[Analyze grammar]

aparedyustathā dugdhvā dadhi caivaṃ prakalpayet |
tṛtīye'hni śakṛnmūtraṃ kṣīraṃ caiva tathāharet || 68 ||
[Analyze grammar]

padmapatreṣu sampūjya kramānmūtrādipañkam |
pañcapatreṣu saṃyojya mathitvā praṇavena ca || 69 ||
[Analyze grammar]

sampūjyāṣṭasahasraṃ tu pañcopaniṣado japet |
tena samprokṣya sarvatra snāpayet pratimāṃ tataḥ || 70 ||
[Analyze grammar]

hṛtvā bhasmādikaṃ toyaiḥ plāvayitvā samantataḥ |
gonivāsādi kartavyaṃ prāyaścittaṃ yathākramam || 71 ||
[Analyze grammar]

calaṃ vā niścalaṃ kuryādāvāhya kalaśe budhaḥ |
adhivāsya yathānyāyaṃ kuryādvā'tha navīkriyām || 72 ||
[Analyze grammar]

bhagnamuddhṛtya vā bimbaṃ tathānyat sthāpayed budhaḥ |
saṅkrāntamuddhṛte bimbe nave saṃyojayet pūnaḥ || 73 ||
[Analyze grammar]

udvāsya susthitaṃ kuryād bimbaṃ pacchilayā saha |
durjanasparśanādau tu śuddhiṃ kṛtvā'sya bhūyasīm || 74 ||
[Analyze grammar]

homādi sakalaṃ kuryādutsavāntaṃ viśeṣataḥ |
corāhṛtistu doṣāṇāmagraṇīḥ parikīrtyate || 75 ||
[Analyze grammar]

tatra yatnena kartavyaṃ vidhānamativistaram |
corairapahṛtaṃ bimbaṃ yadi yatnena labhyate || 76 ||
[Analyze grammar]

śodhayitvā vidhānena sthāpyaṃ tatra tadeva tu |
alabdhe'pahṛte bhagne jīrṇe vā'bhinavaṃ punaḥ || 77 ||
[Analyze grammar]

yonirūpaviśeṣaṃ tu nyūnamapyatra neṣyate |
prāsāde sati taṃ dhyātvā sakalaṃ bimbasaṃyutam || 78 ||
[Analyze grammar]

saṃhṛtyāvāhayed vidvān kalaśe mantrapūrvakam |
garbhagehe'sya pīṭhe vā satyāvāhya tathaiva tu || 79 ||
[Analyze grammar]

pīṭhaṃ garbhagṛhaṃ vā'pi yadā tasya na labhyate |
bimbasthānāt tadāvāhya yathoktaṃ vidhimācaret || 80 ||
[Analyze grammar]

saṃkrāntasya vināśe'pi kartavyaṃ mūlanāśavat |
tadaṅgadevatānāśe tadvadeva prakīrtyate || 81 ||
[Analyze grammar]

yatastu devatāḥ sarvā mantrātmānaḥ prakīrtitāḥ |
evameva visargaḥ syānnāśe tāsāmiti sthitiḥ || 82 ||
[Analyze grammar]

kartavyā pañcabhiḥ śāntirapūjāyāṃ tu bhūyasī |
śatahomo'ṣṭakenātha vaiṣṇavānāṃ tu bhojanam || 83 ||
[Analyze grammar]

daśānāṃ pāyasenātra deyā śaktyā ca dakṣiṇā |
dvādaśāntamahaḥsaṃkhyāguṇitaḥ syādayaṃ vidhiḥ || 84 ||
[Analyze grammar]

snapanaṃ cācaturmāsānmahāsnānamataḥ param |
vatsare śāntihomena yuktaṃ viprārcanena ca || 85 ||
[Analyze grammar]

abhimantrya haviḥ skannaṃ dakṣiṇena tu pāṇinā |
aṣṭākṣareṇa hotavyaṃ śatamājyena pañcabhiḥ || 86 ||
[Analyze grammar]

duḥśaॉtādyapsu nikṣipya tathā hutvā paraṃ pacet |
uṣite'mbupayomiśragavyagandhādiśodhanam || 87 ||
[Analyze grammar]

puṇyāhaṃ śāntihomaṃ ca balimannādyamācaret || 88 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Vishnu-samhita Chapter 25

Cover of edition (1990)

Vishnu Samhita
by M M T Ganapati Sastri (1990)

विष्णु संहिता; Sanskrit Only; [Publisher: Sri Satguru Publications A Division of Indian Books Centre Delhi, India]

Buy now!
Like what you read? Consider supporting this website: