Vishnu-samhita [sanskrit]

22,492 words | ISBN-10: 8170302234 | ISBN-13: 9788170302230

The Sanskrit text of the Vishnu-samhita, an ancient text belonging to the Pancaratra tradition. Topics include details regarding Mandalas, Philosophy, especially allied with Samkhya, Yoga and discussions related to the powers and qualities of God. The Vishnusamhita also details a system called Bhagavatayoga, enforcing bodily and moral control in order to purify the mind. Alternative titles: Viṣṇusaṃhitā (विष्णुसंहिता), Viṣṇu-saṃhitā (विष्णु-संहिता), Visnusamhita, Visnu.

atha caturviṃśaḥ paṭalaḥ ||
atha vakṣyāmi saṃkṣepājjīrṇoddhāravidhiṃ param |
sthāpanāt sarvathā kāryo yasmin daśaguṇo vidhiḥ || 1 ||
[Analyze grammar]

sarvātmano harerbimbe bhagne jīrṇe cale sthite |
grāmarāṣṭrādināśaḥ syāt tasmāt kāryā taduddhṛtiḥ || 2 ||
[Analyze grammar]

dehaṃ dehī yathā jīrṇaṃ tyaktvā dehāntaraṃ vrajet |
tyaktvā jīrṇaṃ tathā bimbaṃ devo'pi bhajate navam || 3 ||
[Analyze grammar]

arcāṃ tyajati deveśo jīrṇaṃ jīrṇāmiva srajam |
mā vikṣan yātudhānā ityuddharedavilambitam || 4 ||
[Analyze grammar]

viprān sadyaḥ samāhūya tantrajñān vedapāragān |
śataṃ sahasramayutamadhikaṃ vā yathābalam || 5 ||
[Analyze grammar]

tānarcitān yathāśakti bhaktyā kṛtvā pradakṣiṇam |
namobrahmaṇyamantreṇa praṇipatya samāhitaḥ || 6 ||
[Analyze grammar]

āśiṣo vācayed bahvīrācāryastu samūrtipaḥ |
jitaṃ ta iti natvā tān punarutthāya vāgyataḥ || 7 ||
[Analyze grammar]

devaṃ ca manasā dhyātvā baddhāñjaliridaṃ vadet |
pūjābimbamidaṃ viṣṇoḥ sthāpitaṃ pūrvasūribhiḥ || 8 ||
[Analyze grammar]

anena dūṣaṇenādya dūṣitaṃ ce vartate |
duṣṭabimbasya coddhāraḥ karttavya iti śāsanam || 9 ||
[Analyze grammar]

āgamasya vayaṃ kartu vyavasāyamupāsmahe |
tatredaṃ yadi kartavyamāgamārthatayā bhavet || 10 ||
[Analyze grammar]

bhavanto no'nujānantu bhavemājñākarā vayam |
kriyatāmiti niśśaṅkamanujñāto dvijottamaiḥ || 11 ||
[Analyze grammar]

nivedayet punaścedaṃ tebhyo lokahitepsayā |
yathaiva devapūjāyāṃ viniyuktamaninditam || 12 ||
[Analyze grammar]

dravyaṃ puṣpādikaṃ paścānnirmālyamiti nindyate |
evaṃ bimbamaduṣṭaṃ yat pūjāyāṃ viniyujyate || 13 ||
[Analyze grammar]

tadeva dūṣitaṃ paścānnirmālyamiti nindyate |
tasmād duṣṭamidaṃ bimbaṃ bhavadbhirmuktasaṃśayaiḥ || 14 ||
[Analyze grammar]

nirmālyabuddhyā tyaktavyamiti śāstrasya śāsanam |
tata āghoṣayeyuste brāhmaṇā muktasaṃśayāḥ || 15 ||
[Analyze grammar]

śāntaye yajamānasya gurorṛtvigjanasya ca |
rājño janapadasyāsya grāmasya nagarasya ca || 16 ||
[Analyze grammar]

tato niṣkrāmya deveśamātmasātkṛtya vā guruḥ |
āvāhya kalaśe vā'tha bimboddhāravidhiṃ caret || 17 ||
[Analyze grammar]

prāsādasyāgrataḥ kuryācchāntihomaṃ yathāvidhi |
dūrvāstrimadhurāktā vā samidhaḥ kṣīriṇāṃ tu vā || 18 ||
[Analyze grammar]

sāvitryā tatra hotavyāḥ sājyāścaṣṭasahasraśaḥ |
bāhṛtyupaniṣadbhiśca śāntiṃ paścāt tu vācayet || 19 ||
[Analyze grammar]

śāntirastu śivaṃ cāstu puṣṭirastvastu maṅgalam |
svasti cāstu samṛddhyastu sarveṣāṃ santu sampadaḥ || 20 ||
[Analyze grammar]

gobrāhmaṇebhyaḥ kṣatrebhyo viṭchūdrebhyastathaiva ca |
lokebhyaḥ sarvabhūtebhyo rājñe janapadāya ca || 21 ||
[Analyze grammar]

rāṣṭrāyāsmai viśeṣeṇa grāmāya nagarāya ca |
asmai ca yajamānāya sabhṛtyāya sabandhave || 22 ||
[Analyze grammar]

bimboddhāravidherastu sākalyamiti ghoyet |
ācāryaṃ yajamāno'tra praṇipatya prasādya ca || 23 ||
[Analyze grammar]

hemaratnādidānena mahatā paritoṣayet |
ātmīyaṃ ca dhanaṃ sarvamātmānaṃ ca nivedayet || 24 ||
[Analyze grammar]

hiraṇyaṃ gāṃ mahīmaśvān ratnaṃ vāsaśca kuñjaram |
bhūṣāṇāni striyo dāsānāsanaṃ śayanaṃ tathā || 25 ||
[Analyze grammar]

yaccānyad dayitaṃ śakyaṃ tattad dadyāditi sthitiḥ |
mūrtipebhyaśca dātavyaṃ tatpādamadhikaṃ tu vā || 26 ||
[Analyze grammar]

dehanyāsaṃ tataḥ kṛtvā pralayodayasaṃyutam |
ācāryaḥ sagaṇo bimbamalaṅkuryāt prayatnataḥ || 27 ||
[Analyze grammar]

tataste kṛtapuṇyāhā baddhoṣṇīṣāḥ samāhitāḥ |
vāgyatāḥ kṛtarakṣāśca tiṣṭheyurbaddhakautukāḥ || 28 ||
[Analyze grammar]

ācāryo yajamānasya hemajaṃ kaṅkaṇaṃ kare |
cakramantreṇa badhnīyādalābhe pītamālikām || 29 ||
[Analyze grammar]

japtvā siddhārthakān dadyādācāryaḥ sthapaterapi |
tatastūryaravairdikṣu vedanādaiśca ghoṣayet || 30 ||
[Analyze grammar]

ṛṣabhaṃ kuñjaraṃ vā'gre sthāpayet samalaṅkṛtam |
bālarajjvādibhirbaddhvā yantrayogaṃ ca kalpayet || 31 ||
[Analyze grammar]

ucchvañcasva tathā nāsatsūktamā te pitastathā |
anantasūktaṃ svādiṣṭhaṃ tathānyāni śubhāni ca || 32 ||
[Analyze grammar]

yaudhājayaṃ rauravaṃ ca bṛhatsāma rathantaram |
kayāśubhā jyoṣṭhasāma vairājaṃ yacca śobhanam || 33 ||
[Analyze grammar]

yaduṣpavitraṃ sakalaṃ variṣṭhaṃ viṣṇudaivatam |
pauruṣaṃ pāvamānaṃ ca pañcopaniṣadastathā || 34 ||
[Analyze grammar]

cakraśārṅgāsividyāśca rūpavidyāśca mūrtayaḥ |
guṇatrayamahaṃkāro bhūtādīnyaparāṇi ca || 35 ||
[Analyze grammar]

āvartayadbhirṛtvigbhirācāryaḥ sahitaḥ svayam |
visṛjya pīṭhikābandhaṃ sauvarṇairlāṅgalaiḥ śubhaiḥ || 36 ||
[Analyze grammar]

aṣṭākṣareṇa nirmālyaṃ viṣvakseno'hamuddhare |
iti kṛtvā sthirāṃ buddhiṃ bhūrbhuvaḥsuvaromiti || 37 ||
[Analyze grammar]

gartādutthāpayed bimbaṃ yantrayogena sādhakaḥ |
vedastotrajapaistūryairjayaśabdaiśca puṣkalaiḥ || 38 ||
[Analyze grammar]

nṛttagītāṭṭahāsaiśca tato bimbaṃ nayed bahiḥ |
ahatairvasanaiḥ ślakṣṇaiḥ samantāt pariveṣṭya tu || 39 ||
[Analyze grammar]

kṛtvopacāraṃ gāyattryā praṇavādyantaruddhayā |
dakṣiṇe sthaṇḍilaṃ kṛtvā saikataṃ caturaśrakam || 40 ||
[Analyze grammar]

tilān vikīrya darbhāṃśca pratimāṃ tatra śāyayet |
kṣālayet tatra tāṃ toyairgandhapuṣpaiśca pūjayet || 41 ||
[Analyze grammar]

trirapradakṣiṇaṃ kṛtvā satilaistaṇḍulaiḥ kiret |
tato |़nyairvasanaiḥ ślakṣṇairācchādyāropya vāhanam || 42 ||
[Analyze grammar]

chatradhvajapatākābhiścāmaraiścopaśobhitam |
mahājanaravairyuktaṃ nadīṃ sāgaragāṃ nayet || 43 ||
[Analyze grammar]

tatrāgādhe tato dhyātvā viṣvaksenaṃ caturbhujam |
tanmantreṇa namontena bimbamapsu vinikṣipet || 44 ||
[Analyze grammar]

pīṭhaṃ brahmaśilāṃ cāpi nirmālyamiti cintayet |
tatra srātvā tato gatvā prāsādaṃ sarva eva te || 45 ||
[Analyze grammar]

śodhayitvā bahūn viprān bhojayitvā yathābalam |
gā nivāsya catūrātraṃ trirātraṃ vā'pi yatnataḥ || 46 ||
[Analyze grammar]

prabhūtayavasaṃ toyaṃ tābhyo dadyācca rātriṣu |
tridinaṃ kārayitvaivamannādyaṃ svastivācanam || 47 ||
[Analyze grammar]

rākṣoghnaṃ vāstuhomaṃ ma vedastotrādikīrtanam |
ādau kṛtvā'tra puṇyāhaṃ tato mantraiḥ pṛthagvidhaiḥ || 48 ||
[Analyze grammar]

prokṣayed bahirantaśca toyairgavyaistathākṣataiḥ |
homayet pañcadurgābhirmūlopaniṣadādibhiḥ || 49 ||
[Analyze grammar]

mantrairapi ca rākṣoghnairvadaistūryaiśca nādayet |
jale'dhivāsitaṃ bimbamāhṛtya saha mūrtipaiḥ || 50 ||
[Analyze grammar]

kṛtvā śuddhiṃ yathānyāyaṃ maṇḍape śāyayed guruḥ |
mūrtipā juhuyurdikṣu japeyuścaiva mantriṇaḥ || 51 ||
[Analyze grammar]

vaidikāṃstāntrikān mantrān nāmāni ca sahasraśaḥ |
oṃ kāramagrataḥ kṛtvā paṭhed vaiṣṇavamantrakān || 52 ||
[Analyze grammar]

praṇavena ca saṃspṛśya hṛdi sañcintya mādhavam |
hṛdayaṃ devadevasya viṣṇorvikramaṇena ca || 53 ||
[Analyze grammar]

iti mantreṇa saṃspṛśya mukhaṃ cakṣuśca nāsikām |
hiraṇyagarbhamantreṇa sarvāṅgaṃ saṃspṛśet punaḥ || 54 ||
[Analyze grammar]

pauruṣeṇa ca sūktena tamādāyādhivāsitam |
ratnanyāsādisaṃyuktaṃ pūrvavat triḥ pradakṣiṇam || 55 ||
[Analyze grammar]

gatvā vedajayastotranṛttagītapurassaram |
dhruvā dyauriti saṃsthāpya vaṣaṭ ta iti kīrtayet || 56 ||
[Analyze grammar]

praṇavena tu saṃyuktaṃ parameṣṭhyādividyayā |
ekaikaṃ vinyased dhyātvā pañcopaniṣadātmakam || 57 ||
[Analyze grammar]

kramānyamūrdhāsyahṛnnābhipādeṣvomiti sarvataḥ |
nārāyaṇena sūktena pauruṣeṇa ca sarvataḥ || 58 ||
[Analyze grammar]

viśvataścakṣurityena sakalaṃ bhāvayet tataḥ |
kalaśasthaṃ nave bimbe saṅkrāmyaivaṃ samācaret || 59 ||
[Analyze grammar]

pratiṣṭhāvidhinā sarvamutsavāntaṃ prayojayet |
sāvitryā pañcakṣiścātra śāntihomaṃ prakalpayet || 60 ||
[Analyze grammar]

bāhucchede parityāgaḥ pratimāyāḥ kare tathā |
yasminnavayave bhagne vairūpyaṃ tatra tāṃ tyajet || 61 ||
[Analyze grammar]

yadyekakaraśākhā tu bhagnā dve vā'tra na tyajet |
ataḥ paraṃ parityāgastricchede kaiścidiṣyate || 62 ||
[Analyze grammar]

pādaśākhāparicchede'pyevamanyatra kalpayet |
sphuṭite ca parityāgo bhinne ca parikīrtitaḥ || 63 ||
[Analyze grammar]

sauvarṇī sāṅguliḥ kāryā yā bhagnā dve ca te tathā |
lohādau cecchilābimbe tāmreṇa rajatena vā || 64 ||
[Analyze grammar]

heticchede tu sarvatra sauvarṇaṃ tat prakalpayet |
makuṭe kuṇḍale caiva vastrādiṣu ca śasyate || 65 ||
[Analyze grammar]

pratimāyāḥ parityāge cārāhṛtivadiṣyate |
sthāpanaṃ pūjanaṃ cā'tra na grāhyaṃ pīṭhamakṣatam || 66 ||
[Analyze grammar]

anuyāge navānyeva dravyāṇi śubhadāni tu |
piṇḍikāpacchilādīni dvayoḥ pīṭhaṃ tu garhyate || 67 ||
[Analyze grammar]

gahane nikhanecchailaṃ dāravaṃ vahninā dahet |
dadyād ratnaṃ ca lohaṃ ca kuryād vidrāvya vā punaḥ || 68 ||
[Analyze grammar]

pārthivaṃ nikṣipedapsu sarvaṃ pārthivameva vā |
bhagne bimbe'pi devasya prāsādo yatra lakṣyate || 69 ||
[Analyze grammar]

tatrāpi kārayet bimbaṃ sauvarṇamaparaṃ punaḥ |
lohajaṃ ratnajaṃ vā'gre sthāpitaṃ vidhinā'rcayet || 70 ||
[Analyze grammar]

tadapyamantrakaṃ pūjyamiti cāhurmanīṣiṇaḥ |
paurāṇikeṣu bimbeṣu devādisthāpiteṣvapi || 71 ||
[Analyze grammar]

tyāyo'yameva vijñeyaḥ svayaṃ vā yatra jāyate |
saṃśaye bahubhiḥ sārdhaṃ vaiṣṇavairvedapāragaiḥ || 72 ||
[Analyze grammar]

devasya mahatīṃ pūjāṃ kṛtvā bhaktipurassaram |
devatūryādinirghoṣairdvādaśyāṃ śravaṇe'pi vā || 73 ||
[Analyze grammar]

upoṣya darbhaśayyāyāṃ svapeyurdevasannidhau |
ācakṣva deva deveśa prapanno'smi tavāntikam || 74 ||
[Analyze grammar]

svapne sarvāṇi kāryāṇi hṛdayasthāni yāni naḥ |
iti vijñāpya suptānāṃ svapno'trānuguṇo bhavet || 75 ||
[Analyze grammar]

dvistrirvā'pi tathā kṛtvā kṛtyaṃ niścinuyād budhaḥ |
prāsādaṃ tu navaṃ kuryād vṛttaṃ vā caturaśrakam || 76 ||
[Analyze grammar]

pūrvavaccaturaśre vā vṛttaṃ vṛtte tu nānyathā |
bhūmihānirna kartavyā nāṅgahāniśca tatra vai || 77 ||
[Analyze grammar]

devatārahitaṃ sthānamāśrayantyeva nārakāḥ |
tasmāt tatparihārārthaṃ rakṣāṃ kuryād viśeṣataḥ || 78 ||
[Analyze grammar]

govāsaṃ puradhūpaṃ ca dīpamagniṃ ca saṃskṛtam |
pañcagavyaṃ dvijān darbhān sarṣapāṃśca na hāpayet || 79 ||
[Analyze grammar]

rākṣoghnaṃ ca japet sūktaṃ nārasiṃhaṃ sudarśanam |
stotrāṇi ca pradoṣeṣu kuryācca svastivācanam || 80 ||
[Analyze grammar]

om |
svastaye'stu sadā viṣṇuḥ svastaye'stu caturmukhaḥ |
svastaye'stu sadā rudraḥ svastaye'stu śatakratuḥ || 81 ||
[Analyze grammar]

svastaye'stu sadā vahniḥ svastaye'stu yamaḥ sadā |
svastaye nirṛtiḥ khyātaḥ svasteya varuṇaḥ sadā || 82 ||
[Analyze grammar]

svastaye'stu sadā vāyuḥ svastaye'stu dhaneśvaraḥ |
svastaye'stu sadeśānaḥ svastaye'stu marudgaṇaḥ || 83 ||
[Analyze grammar]

svastaye santu vasavo rudrāśca svastaye sadā |
ādityāḥ svastaye santu munayaḥ svastaye sadā || 84 ||
[Analyze grammar]

gandharvāḥ svastaye santu svastaye santu vinnarāḥ |
svastaye santu nāgāśca svastaye santu pannagāḥ || 85 ||
[Analyze grammar]

svastaye santu vidyeśāḥ svastaye'psarasaḥ sadā |
nadyaśca svastaye santu saritaḥ svastaye sadā || 86 ||
[Analyze grammar]

sāgarāḥ svastaye santu śailāśca svastaye sadā |
svastaye bhrātaraḥ santu pitaraḥ svastaye sadā || 87 ||
[Analyze grammar]

devapāriṣadāḥ sarve svastaye santu naḥ sadā |
svasti bhāgavatānāṃ tu svasti cāstvagrajanmanām || 88 ||
[Analyze grammar]

svastyastu pūjakānāṃ tu svasti cāstu gavāmapi |
svastyastu sthāvarāṇāṃ tu jaṅgamānāṃ tathaiva ca || 89 ||
[Analyze grammar]

svasti cāstu ca mantrāṇāṃ svasti vai karmaṇāmapi |
balidānaṃ hi devasya viṣṇorasmai namo namaḥ || 90 ||
[Analyze grammar]

yadyadvā kriyate karma tattaduktvā viśeṣataḥ |
svastivācanamācāryaḥ kuryādevaṃ śubhaṃ bhavet || 91 ||
[Analyze grammar]

baliṃ cāṣṭavidhebhyo'tha bhūtebhyo dikṣu dāpayet |
sthāpayitvā navaṃ bimbaṃ snapanaṃ cotsavaṃ tathā || 92 ||
[Analyze grammar]

pūjayet pūrvavannityameva siddhirbhaviṣyati || 93 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Vishnu-samhita Chapter 24

Cover of edition (1990)

Vishnu Samhita
by M M T Ganapati Sastri (1990)

विष्णु संहिता; Sanskrit Only; [Publisher: Sri Satguru Publications A Division of Indian Books Centre Delhi, India]

Buy now!
Like what you read? Consider supporting this website: