Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa uvāca mahāprajñamabhigamya plavaṃgamaḥ |
rāmaṃ vacanamarthajño varaṃ sarvadhanuṣmatām || 1 ||
[Analyze grammar]

yannimitto'yamārambhaḥ karmaṇāṃ ca phalodayaḥ |
tāṃ devīṃ śokasaṃtaptāṃ maithilīṃ draṣṭumarhasi || 2 ||
[Analyze grammar]

sā hi śokasamāviṣṭā bāṣpaparyākulekṣaṇā |
maithilī vijayaṃ śrutvā tava harṣamupāgamat || 3 ||
[Analyze grammar]

pūrvakāt pratyayāccāhamukto viśvastayā tayā |
bhartāraṃ draṣṭumicchāmi kṛtārthaṃ sahalakṣmaṇam || 4 ||
[Analyze grammar]

evamukto hanumatā rāmo dharmabhṛtāṃ varaḥ |
agacchat sahasā dhyānamāsīdbāṣpapariplutaḥ || 5 ||
[Analyze grammar]

dīrghamuṣṇaṃ ca niśvasya medinīmavalokayan |
uvāca meghasaṃkāśaṃ vibhīṣaṇamupasthitam || 6 ||
[Analyze grammar]

divyāṅgarāgāṃ vaidehīṃ divyābharaṇabhūṣitām |
iha sītāṃ śiraḥsnātāmupasthāpaya māciram || 7 ||
[Analyze grammar]

evamuktastu rāmeṇa tvaramāṇo vibhīṣaṇaḥ |
praviśyāntaḥpuraṃ sītāṃ strībhiḥ svābhiracodayat || 8 ||
[Analyze grammar]

divyāṅgarāgā vaidehī divyābharaṇabhūṣitā |
yānamāroha bhadraṃ te bhartā tvāṃ draṣṭumicchati || 9 ||
[Analyze grammar]

evamuktā tu vaidehī pratyuvāca vibhīṣaṇam |
asnātā draṣṭumicchāmi bhartāraṃ rākṣasādhipa || 10 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā pratyuvāca vibhīṣaṇaḥ |
yathāha rāmo bhartā te tattathā kartumarhasi || 11 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā maithilī bhartṛdevatā |
bhartṛbhaktivratā sādhvī tatheti pratyabhāṣata || 12 ||
[Analyze grammar]

tataḥ sītāṃ śiraḥsnātāṃ yuvatībhiralaṃkṛtām |
mahārhābharaṇopetāṃ mahārhāmbaradhāriṇīm || 13 ||
[Analyze grammar]

āropya śibikāṃ dīptāṃ parārdhyāmbarasaṃvṛtām |
rakṣobhirbahubhirguptāmājahāra vibhīṣaṇaḥ || 14 ||
[Analyze grammar]

so'bhigamya mahātmānaṃ jñātvābhidhyānamāsthitam |
praṇataśca prahṛṣṭaśca prāptāṃ sītāṃ nyavedayat || 15 ||
[Analyze grammar]

tāmāgatāmupaśrutya rakṣogṛhaciroṣitām |
harṣo dainyaṃ ca roṣaśca trayaṃ rāghavamāviśat || 16 ||
[Analyze grammar]

tataḥ pārśvagataṃ dṛṣṭvā savimarśaṃ vicārayan |
vibhīṣaṇamidaṃ vākyamahṛṣṭo rāghavo'bravīt || 17 ||
[Analyze grammar]

rākṣasādhipate saumya nityaṃ madvijaye rata |
vaidehī saṃnikarṣaṃ me śīghraṃ samupagacchatu || 18 ||
[Analyze grammar]

sa tadvacanamājñāya rāghavasya vibhīṣaṇaḥ |
tūrṇamutsāraṇe yatnaṃ kārayāmāsa sarvataḥ || 19 ||
[Analyze grammar]

kañcukoṣṇīṣiṇastatra vetrajharjharapāṇayaḥ |
utsārayantaḥ puruṣāḥ samantāt paricakramuḥ || 20 ||
[Analyze grammar]

ṛkṣāṇāṃ vānarāṇāṃ ca rākṣasānāṃ ca sarvataḥ |
vṛndānyutsāryamāṇāni dūramutsasṛjustataḥ || 21 ||
[Analyze grammar]

teṣāmutsāryamāṇānāṃ sarveṣāṃ dhvanirutthitaḥ |
vāyunodvartamānasya sāgarasyeva nisvanaḥ || 22 ||
[Analyze grammar]

utsāryamāṇāṃstāndṛṣṭvā samantājjātasaṃbhramān |
dākṣiṇyāttadamarṣācca vārayāmāsa rāghavaḥ || 23 ||
[Analyze grammar]

saṃrabdhaścābravīd rāmaścakṣuṣā pradahanniva |
vibhīṣaṇaṃ mahāprājñaṃ sopālambhamidaṃ vacaḥ || 24 ||
[Analyze grammar]

kimarthaṃ māmanādṛtya kṛśyate'yaṃ tvayā janaḥ |
nivartayainamudyogaṃ jano'yaṃ svajano mama || 25 ||
[Analyze grammar]

na gṛhāṇi na vastrāṇi na prākārāstiraskriyāḥ |
nedṛśā rājasatkārā vṛttamāvaraṇaṃ striyaḥ || 26 ||
[Analyze grammar]

vyasaneṣu na kṛcchreṣu na yuddhe na svayaṃvare |
na kratau no vivāhe ca darśanaṃ duṣyate striyaḥ || 27 ||
[Analyze grammar]

saiṣā yuddhagatā caiva kṛcchre mahati ca sthitā |
darśane'syā na doṣaḥ syānmatsamīpe viśeṣataḥ || 28 ||
[Analyze grammar]

tadānaya samīpaṃ me śīghramenāṃ vibhīṣaṇa |
sītā paśyatu māmeṣā suhṛdgaṇavṛtaṃ sthitam || 29 ||
[Analyze grammar]

evamuktastu rāmeṇa savimarśo vibhīṣaṇaḥ |
rāmasyopānayat sītāṃ saṃnikarṣaṃ vinītavat || 30 ||
[Analyze grammar]

tato lakṣmaṇasugrīvau hanūmāṃśca plavaṃgamaḥ |
niśamya vākyaṃ rāmasya babhūvurvyathitā bhṛśam || 31 ||
[Analyze grammar]

kalatranirapekṣaiśca iṅgitairasya dāruṇaiḥ |
aprītamiva sītāyāṃ tarkayanti sma rāghavam || 32 ||
[Analyze grammar]

lajjayā tvavalīyantī sveṣu gātreṣu maithilī |
vibhīṣaṇenānugatā bhartāraṃ sābhyavartata || 33 ||
[Analyze grammar]

sā vastrasaṃruddhamukhī lajjayā janasaṃsadi |
rurodāsādya bhartāramāryaputreti bhāṣiṇī || 34 ||
[Analyze grammar]

vismayācca praharṣācca snehācca paridevatā |
udaikṣata mukhaṃ bhartuḥ saumyaṃ saumyatarānanā || 35 ||
[Analyze grammar]

atha samapanudanmanaḥklamaṃ sā suciramadṛṣṭamudīkṣya vai priyasya |
vadanamuditapūrṇacandrakāntaṃ vimalaśaśāṅkanibhānanā tadāsīt || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 102

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: