Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

iti pratisamādiṣṭo hanūmānmārutātmajaḥ |
praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ || 1 ||
[Analyze grammar]

praviśya tu mahātejā rāvaṇasya niveśanam |
dadarśa śaśinā hīnāṃ sātaṅkāmiva rohiṇīm || 2 ||
[Analyze grammar]

nibhṛtaḥ praṇataḥ prahvaḥ so'bhigamyābhivādya ca |
rāmasya vacanaṃ sarvamākhyātumupacakrame || 3 ||
[Analyze grammar]

vaidehi kuśalī rāmaḥ sasugrīvaḥ salakṣmaṇaḥ |
kuśalaṃ cāha siddhārtho hataśatrurariṃdamaḥ || 4 ||
[Analyze grammar]

vibhīṣaṇasahāyena rāmeṇa haribhiḥ saha |
nihato rāvaṇo devi lakṣmaṇasya nayena ca || 5 ||
[Analyze grammar]

pṛṣṭvā ca kuśalaṃ rāmo vīrastvāṃ raghunandanaḥ |
abravīt paramaprītaḥ kṛtārthenāntarātmanā || 6 ||
[Analyze grammar]

priyamākhyāmi te devi tvāṃ tu bhūyaḥ sabhājaye |
diṣṭyā jīvasi dharmajñe jayena mama saṃyuge || 7 ||
[Analyze grammar]

labdho no vijayaḥ sīte svasthā bhava gatavyathā |
rāvaṇaḥ sa hataḥ śatrurlaṅkā ceyaṃ vaśe sthitā || 8 ||
[Analyze grammar]

mayā hyalabdhanidreṇa dhṛtena tava nirjaye |
pratijñaiṣā vinistīrṇā baddhvā setuṃ mahodadhau || 9 ||
[Analyze grammar]

saṃbhramaśca na kartavyo vartantyā rāvaṇālaye |
vibhīṣaṇavidheyaṃ hi laṅkaiśvaryamidaṃ kṛtam || 10 ||
[Analyze grammar]

tadāśvasihi viśvastā svagṛhe parivartase |
ayaṃ cābhyeti saṃhṛṣṭastvaddarśanasamutsukaḥ || 11 ||
[Analyze grammar]

evamuktā samutpatya sītā śaśinibhānanā |
praharṣeṇāvaruddhā sā vyājahāra na kiṃ cana || 12 ||
[Analyze grammar]

abravīcca hariśreṣṭhaḥ sītāmapratijalpatīm |
kiṃ tvaṃ cintayase devi kiṃ ca māṃ nābhibhāṣase || 13 ||
[Analyze grammar]

evamuktā hanumatā sītā dharme vyavasthitā |
abravīt paramaprītā harṣagadgadayā girā || 14 ||
[Analyze grammar]

priyametadupaśrutya bharturvijayasaṃśritam |
praharṣavaśamāpannā nirvākyāsmi kṣaṇāntaram || 15 ||
[Analyze grammar]

na hi paśyāmi sadṛśaṃ cintayantī plavaṃgama |
matpriyākhyānakasyeha tava pratyabhinandanam || 16 ||
[Analyze grammar]

na ca paśyāmi tat saumya pṛthivyāmapi vānara |
sadṛśaṃ matpriyākhyāne tava dātuṃ bhavet samam || 17 ||
[Analyze grammar]

hiraṇyaṃ vā suvarṇaṃ vā ratnāni vividhāni ca |
rājyaṃ vā triṣu lokeṣu naitadarhati bhāṣitum || 18 ||
[Analyze grammar]

evamuktastu vaidehyā pratyuvāca plavaṃgamaḥ |
pragṛhītāñjalirvākyaṃ sītāyāḥ pramukhe sthitaḥ || 19 ||
[Analyze grammar]

bhartuḥ priyahite yukte bharturvijayakāṅkṣiṇi |
snigdhamevaṃvidhaṃ vākyaṃ tvamevārhasi bhāṣitum || 20 ||
[Analyze grammar]

tavaitadvacanaṃ saumye sāravat snigdhameva ca |
ratnaughādvividhāccāpi devarājyādviśiṣyate || 21 ||
[Analyze grammar]

arthataśca mayā prāptā devarājyādayo guṇāḥ |
hataśatruṃ vijayinaṃ rāmaṃ paśyāmi yat sthitam || 22 ||
[Analyze grammar]

imāstu khalu rākṣasyo yadi tvamanumanyase |
hantumicchāmyahaṃ sarvā yābhistvaṃ tarjitā purā || 23 ||
[Analyze grammar]

kliśyantīṃ patidevāṃ tvāmaśokavanikāṃ gatām |
ghorarūpasamācārāḥ krūrāḥ krūratarekṣaṇāḥ || 24 ||
[Analyze grammar]

rākṣasyo dāruṇakathā varametaṃ prayaccha me |
icchāmi vividhairghātairhantumetāḥ sudāruṇāḥ || 25 ||
[Analyze grammar]

muṣṭibhiḥ pāṇibhiścaiva caraṇaiścaiva śobhane |
ghorairjānuprahāraiśca daśanānāṃ ca pātanaiḥ || 26 ||
[Analyze grammar]

bhakṣaṇaiḥ karṇanāsānāṃ keśānāṃ luñcanaistathā |
bhṛśaṃ śuṣkamukhībhiśca dāruṇairlaṅghanairhataiḥ || 27 ||
[Analyze grammar]

evaṃprakārairbahubhirviprakārairyaśasvini |
hantumicchāmyahaṃ devi tavemāḥ kṛtakilbiṣāḥ || 28 ||
[Analyze grammar]

evamuktā mahumatā vaidehī janakātmajā |
uvāca dharmasahitaṃ hanūmantaṃ yaśasvinī || 29 ||
[Analyze grammar]

rājasaṃśrayavaśyānāṃ kurvatīnāṃ parājñayā |
vidheyānāṃ ca dāsīnāṃ kaḥ kupyedvānarottama || 30 ||
[Analyze grammar]

bhāgyavaiṣamyayogena purā duścaritena ca |
mayaitat prāpyate sarvaṃ svakṛtaṃ hyupabhujyate || 31 ||
[Analyze grammar]

prāptavyaṃ tu daśāyogānmayaitaditi niścitam |
dāsīnāṃ rāvaṇasyāhaṃ marṣayāmīha durbalā || 32 ||
[Analyze grammar]

ājñaptā rāvaṇenaitā rākṣasyo māmatarjayan |
hate tasminna kuryurhi tarjanaṃ vānarottama || 33 ||
[Analyze grammar]

ayaṃ vyāghrasamīpe tu purāṇo dharmasaṃhitaḥ |
ṛkṣeṇa gītaḥ śloko me taṃ nibodha plavaṃgama || 34 ||
[Analyze grammar]

na paraḥ pāpamādatte pareṣāṃ pāpakarmaṇām |
samayo rakṣitavyastu santaścāritrabhūṣaṇāḥ || 35 ||
[Analyze grammar]

pāpānāṃ vā śubhānāṃ vā vadhārhāṇāṃ plavaṃgama |
kāryaṃ kāruṇyamāryeṇa na kaścinnāparādhyati || 36 ||
[Analyze grammar]

lokahiṃsāvihārāṇāṃ rakṣasāṃ kāmarūpiṇam |
kurvatāmapi pāpāni naiva kāryamaśobhanam || 37 ||
[Analyze grammar]

evamuktastu hanumān sītayā vākyakovidaḥ |
pratyuvāca tataḥ sītāṃ rāmapatnīṃ yaśasvinīm || 38 ||
[Analyze grammar]

yuktā rāmasya bhavatī dharmapatnī yaśasvinī |
pratisaṃdiśa māṃ devi gamiṣye yatra rāghavaḥ || 39 ||
[Analyze grammar]

evamuktā hanumatā vaidehī janakātmajā |
abravīddraṣṭumicchāmi bhartāraṃ vānarottama || 40 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā hanumānpavanātmajaḥ |
harṣayanmaithilīṃ vākyamuvācedaṃ mahādyutiḥ || 41 ||
[Analyze grammar]

pūrṇacandrānanaṃ rāmaṃ drakṣyasyārye salakṣmaṇam |
sthiramitraṃ hatāmitraṃ śacīva tridaśeśvaram || 42 ||
[Analyze grammar]

tāmevamuktvā rājantīṃ sītāṃ sākṣādiva śriyam |
ājagāma mahāvego hanūmānyatra rāghavaḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 101

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: