Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa tadā vālinaṃ hatvā sugrīvamabhiṣicya ca |
vasanmālyavataḥ pṛṣṭe rāmo lakṣmaṇamabravīt || 1 ||
[Analyze grammar]

ayaṃ sa kālaḥ saṃprāptaḥ samayo'dya jalāgamaḥ |
saṃpaśya tvaṃ nabho meghaiḥ saṃvṛtaṃ girisaṃnibhaiḥ || 2 ||
[Analyze grammar]

nava māsa dhṛtaṃ garbhaṃ bhāskārasya gabhastibhiḥ |
pītvā rasaṃ samudrāṇāṃ dyauḥ prasūte rasāyanam || 3 ||
[Analyze grammar]

śakyamambaramāruhya meghasopānapaṅktibhiḥ |
kuṭajārjunamālābhiralaṃkartuṃ divākaram || 4 ||
[Analyze grammar]

saṃdhyārāgotthitaistāmrairanteṣvadhikapāṇḍuraiḥ |
snigdhairabhrapaṭacchadairbaddhavraṇamivāmbaram || 5 ||
[Analyze grammar]

mandamārutaniḥśvāsaṃ saṃdhyācandanarañjitam |
āpāṇḍujaladaṃ bhāti kāmāturamivāmbaram || 6 ||
[Analyze grammar]

eṣā dharmaparikliṣṭā navavāripariplutā |
sīteva śokasaṃtaptā mahī bāṣpaṃ vimuñcati || 7 ||
[Analyze grammar]

meghodaravinirmuktāḥ kahlārasukhaśītalāḥ |
śakyamañjalibhiḥ pātuṃ vātāḥ ketakigandhinaḥ || 8 ||
[Analyze grammar]

eṣa phullārjunaḥ śailaḥ ketakairadhivāsitaḥ |
sugrīva iva śāntārirdhārābhirabhiṣicyate || 9 ||
[Analyze grammar]

meghakṛṣṇājinadharā dhārāyajñopavītinaḥ |
mārutāpūritaguhāḥ prādhītā iva parvatāḥ || 10 ||
[Analyze grammar]

kaśābhiriva haimībhirvidyudbhiriva tāḍitam |
antaḥstanitanirghoṣaṃ savedanamivāmbaram || 11 ||
[Analyze grammar]

nīlameghāśritā vidyut sphurantī pratibhāti me |
sphurantī rāvaṇasyāṅke vaidehīva tapasvinī || 12 ||
[Analyze grammar]

imāstā manmathavatāṃ hitāḥ pratihatā diśaḥ |
anuliptā iva ghanairnaṣṭagrahaniśākarāḥ || 13 ||
[Analyze grammar]

kva cidbāṣpābhisaṃruddhān varṣāgamasamutsukān |
kuṭajānpaśya saumitre puṣṭitān girisānuṣu |
mama śokābhibhūtasya kāmasaṃdīpanān sthitān || 14 ||
[Analyze grammar]

rajaḥ praśāntaṃ sahimo'dya vāyurnidāghadoṣaprasarāḥ praśāntāḥ |
sthitā hi yātrā vasudhādhipānāṃ pravāsino yānti narāḥ svadeśān || 15 ||
[Analyze grammar]

saṃprasthitā mānasavāsalubdhāḥ priyānvitāḥ saṃprati cakravākaḥ |
abhīkṣṇavarṣodakavikṣateṣu yānāni mārgeṣu na saṃpatanti || 16 ||
[Analyze grammar]

kva cit prakāśaṃ kva cidaprakāśaṃ nabhaḥ prakīrṇāmbudharaṃ vibhāti |
kva cit kva cit parvatasaṃniruddhaṃ rūpaṃ yathā śāntamahārṇavasya || 17 ||
[Analyze grammar]

vyāmiśritaṃ sarjakadambapuṣpairnavaṃ jalaṃ parvatadhātutāmram |
mayūrakekābhiranuprayātaṃ śailāpagāḥ śīghrataraṃ vahanti || 18 ||
[Analyze grammar]

rasākulaṃ ṣaṭpadasaṃnikāśaṃ prabhujyate jambuphalaṃ prakāmam |
anekavarṇaṃ pavanāvadhūtaṃ bhūmau patatyāmraphalaṃ vipakvam || 19 ||
[Analyze grammar]

vidyutpatākāḥ sabalāka mālāḥ śailendrakūṭākṛtisaṃnikāśāḥ |
garjanti meghāḥ samudīrṇanādā mattagajendrā iva saṃyugasthaḥ || 20 ||
[Analyze grammar]

meghābhikāmī parisaṃpatantī saṃmoditā bhāti balākapaṅktiḥ |
vātāvadhūtā varapauṇḍarīkī lambeva mālā racitāmbarasya || 21 ||
[Analyze grammar]

nidrā śanaiḥ keśavamabhyupaiti drutaṃ nadī sāgaramabhyupaiti |
hṛṣṭā balākā ghanamabhyupaiti kāntā sakāmā priyamabhyupaiti || 22 ||
[Analyze grammar]

jātā vanāntāḥ śikhisupranṛttā jātāḥ kadambāḥ sakadambaśākhāḥ |
jātā vṛṣā goṣu samānakāmā jātā mahī sasyavanābhirāmā || 23 ||
[Analyze grammar]

vahanti varṣanti nadanti bhānti dhyāyanti nṛtyanti samāśvasanti |
nadyo ghanā mattagajā vanāntāḥ priyāvinīhāḥ śikhinaḥ plavaṃgāḥ || 24 ||
[Analyze grammar]

praharṣitāḥ ketakapuṣpagandhamāghrāya hṛṣṭā vananirjhareṣu |
prapāta śabdākulitā gajendrāḥ sārdhaṃ mayūraiḥ samadā nadanti || 25 ||
[Analyze grammar]

dhārānipātairabhihanyamānāḥ kadambaśākhāsu vilambamānāḥ |
kṣaṇārjitaṃ puṣparasāvagāḍhaṃ śanairmadaṃ ṣaṭcaraṇāstyajanti || 26 ||
[Analyze grammar]

aṅgāracūrṇotkarasaṃnikāśaiḥ phalaiḥ suparyāpta rasaiḥ samṛddhaiḥ |
jambūdrumāṇāṃ pravibhānti śākhā nilīyamānā iva ṣaṭpadaughaiḥ || 27 ||
[Analyze grammar]

taḍitpatākābhiralaṃkṛtānāmudīrṇagambhīramahāravāṇām |
vibhānti rūpāṇi balāhakānāṃ raṇodyatānāmiva vāraṇānām || 28 ||
[Analyze grammar]

mārgānugaḥ śailavanānusārī saṃprasthito megharavaṃ niśamya |
yuddhābhikāmaḥ pratināgaśaṅkī matto gajendraḥ pratisaṃnivṛttaḥ || 29 ||
[Analyze grammar]

muktāsakāśaṃ salilaṃ patadvai sunirmalaṃ patrapuṭeṣu lagnam |
hṛṣṭā vivarṇacchadanā vihaṃgāḥ surendradattaṃ tṛṣitāḥ pibanti || 30 ||
[Analyze grammar]

nīleṣu nīlā navavāripūrṇā megheṣu meghāḥ pravibhānti saktāḥ |
davāgnidagdheṣu davāgnidagdhāḥ śaileṣu śailā iva baddhamūlāḥ || 31 ||
[Analyze grammar]

mattā gajendrā muditā gavendrā vaneṣu viśrāntatarā mṛgendrāḥ |
ramyā nagendrā nibhṛtā nagendrāḥ prakrīḍito vāridharaiḥ surendraḥ || 32 ||
[Analyze grammar]

vṛttā yātrā narendrāṇāṃ senā pratinivartate |
vairāṇi caiva mārgāśca salilena samīkṛtāḥ || 33 ||
[Analyze grammar]

māsi prauṣṭhapade brahma brāhmaṇānāṃ vivakṣatām |
ayamadhyāyasamayaḥ sāmagānāmupasthitaḥ || 34 ||
[Analyze grammar]

nivṛttakarmāyatano nūnaṃ saṃcitasaṃcayaḥ |
āṣāḍhīmabhyupagato bharataḥ koṣakādhipaḥ || 35 ||
[Analyze grammar]

nūnamāpūryamāṇāyāḥ sarayvā vadhate rayaḥ |
māṃ samīkṣya samāyāntamayodhyāyā iva svanaḥ || 36 ||
[Analyze grammar]

imāḥ sphītaguṇā varṣāḥ sugrīvaḥ sukhamaśnute |
vijitāriḥ sadāraśca rājye mahati ca sthitaḥ || 37 ||
[Analyze grammar]

ahaṃ tu hṛtadāraśca rājyācca mahataścyutaḥ |
nadīkūlamiva klinnamavasīdāmi lakṣmaṇa || 38 ||
[Analyze grammar]

śokaśca mama vistīrṇo varṣāśca bhṛśadurgamāḥ |
rāvaṇaśca mahāñ śatrurapāraṃ pratibhāti me || 39 ||
[Analyze grammar]

ayātrāṃ caiva dṛṣṭvemāṃ mārgāṃśca bhṛśadurgamān |
praṇate caiva sugrīve na mayā kiṃ cidīritam || 40 ||
[Analyze grammar]

api cātiparikliṣṭaṃ cirāddāraiḥ samāgatam |
ātmakāryagarīyastvādvaktuṃ necchāmi vānaram || 41 ||
[Analyze grammar]

svayameva hi viśramya jñātvā kālamupāgatam |
upakāraṃ ca sugrīvo vetsyate nātra saṃśayaḥ || 42 ||
[Analyze grammar]

tasmāt kālapratīkṣo'haṃ sthito'smi śubhalakṣaṇa |
sugrīvasya nadīnāṃ ca prasādamanupālayan || 43 ||
[Analyze grammar]

upakāreṇa vīro hi pratikāreṇa yujyate |
akṛtajño'pratikṛto hanti sattvavatāṃ manaḥ || 44 ||
[Analyze grammar]

athaivamuktaḥ praṇidhāya lakṣmaṇaḥ kṛtāñjalistat pratipūjya bhāṣitam |
uvāca rāmaṃ svabhirāma darśanaṃ pradarśayandarśanamātmanaḥ śubham || 45 ||
[Analyze grammar]

yathoktametattava sarvamīpsitaṃ narendra kartā nacirāddharīśvaraḥ |
śaratpratīkṣaḥ kṣamatāmimaṃ bhavāñjalaprapātaṃ ripunigrahe dhṛtaḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 27

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: