Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

samīkṣya vimalaṃ vyoma gatavidyudbalāhakam |
sārasāravasaṃghuṣṭaṃ ramyajyotsnānulepanam || 1 ||
[Analyze grammar]

samṛddhārthaṃ ca sugrīvaṃ mandadharmārthasaṃgraham |
atyarthamasatāṃ mārgamekāntagatamānasaṃ || 2 ||
[Analyze grammar]

nivṛttakāryaṃ siddhārthaṃ pramadābhirataṃ sadā |
prāptavantamabhipretān sarvāneva manorathān || 3 ||
[Analyze grammar]

svāṃ ca pātnīmabhipretāṃ tārāṃ cāpi samīpsitām |
viharantamahorātraṃ kṛtārthaṃ vigatajvalam || 4 ||
[Analyze grammar]

krīḍantamiva deveśaṃ nandane'psarasāṃ gaṇaiḥ |
mantriṣu nyastakāryaṃ ca mantriṇāmanavekṣakam || 5 ||
[Analyze grammar]

utsannarājyasaṃdeśaṃ kāmavṛttamavasthitam |
niścitārtho'rthatattvajñaḥ kāladharmaviśeṣavit || 6 ||
[Analyze grammar]

prasādya vākyairmadhurairhetumadbhirmanoramaiḥ |
vākyavidvākyatattvajñaṃ harīśaṃ mārutātmajaḥ || 7 ||
[Analyze grammar]

hitaṃ tathyaṃ ca pathyaṃ ca sāmadharmārthanītimat |
praṇayaprītisaṃyuktaṃ viśvāsakṛtaniścayam |
harīśvaramupāgamya hanumān vākyamabravīt || 8 ||
[Analyze grammar]

rājyaṃ prāptaṃ yaśaścaiva kaulī śrīrabhivarthitā |
mitrāṇāṃ saṃgrahaḥ śeṣastadbhavān kartumarhati || 9 ||
[Analyze grammar]

yo hi mitreṣu kālajñaḥ satataṃ sādhu vartate |
tasya rājyaṃ ca kīrtiśca pratāpaścābhivardhate || 10 ||
[Analyze grammar]

yasya kośaśca daṇḍaśca mitrāṇyātmā ca bhūmipa |
samavetāni sarvāṇi sa rājyaṃ mahadaśnute || 11 ||
[Analyze grammar]

tadbhavān vṛttasaṃpannaḥ sthitaḥ pathi niratyaye |
mitrārthamabhinītārthaṃ yathāvat kartumarhati || 12 ||
[Analyze grammar]

yastu kālavyatīteṣu mitrakāryeṣu vartate |
sa kṛtvā mahato'pyarthānna mitrārthena yujyate || 13 ||
[Analyze grammar]

kriyatāṃ rāghavasyaitadvaidehyāḥ parimārgaṇam |
tadidaṃ vīra kāryaṃ te kālātītamariṃdama || 14 ||
[Analyze grammar]

na ca kālamatītaṃ te nivedayati kālavit |
tvaramāṇo'pi sanprājñastava rājan vaśānugaḥ || 15 ||
[Analyze grammar]

kulasya ketuḥ sphītasya dīrghabandhuśca rāghavaḥ |
aprameyaprabhāvaśca svayaṃ cāpratimo guṇaiḥ || 16 ||
[Analyze grammar]

tasya tvaṃ kuru vai kāryaṃ pūrvaṃ tena kṛtaṃ tava |
harīśvara hariśreṣṭhānājñāpayitumarhasi || 17 ||
[Analyze grammar]

na hi tāvadbhavet kālo vyatītaścodanādṛte |
coditasya hi kāryasya bhavet kālavyatikramaḥ || 18 ||
[Analyze grammar]

akarturapi kāryasya bhavān kartā harīśvara |
kiṃ punaḥ pratikartuste rājyena ca dhanena ca || 19 ||
[Analyze grammar]

śaktimānasi vikrānto vānararṣka gaṇeśvara |
kartuṃ dāśaratheḥ prītimājñāyāṃ kiṃ nu sajjase || 20 ||
[Analyze grammar]

kāmaṃ khalu śarair śaktaḥ surāsuramahoragān |
vaśe dāśarathiḥ kartuṃ tvatpratijñāṃ tu kāṅkṣate || 21 ||
[Analyze grammar]

prāṇatyāgāviśaṅkena kṛtaṃ tena tava priyam |
tasya mārgāma vaidehīṃ pṛthivyāmapi cāmbare || 22 ||
[Analyze grammar]

na devā na ca gandharvā nāsurā na marudgaṇāḥ |
na ca yakṣā bhayaṃ tasya kuryuḥ kimuta rākṣasāḥ || 23 ||
[Analyze grammar]

tadevaṃ śaktiyuktasya pūrvaṃ priyakṛtastathā |
rāmasyārhasi piṅgeśa kartuṃ sarvātmanā priyam || 24 ||
[Analyze grammar]

nādhastādavanau nāpsu gatirnopari cāmbare |
kasya cit sajjate'smākaṃ kapīśvara tavājñayā || 25 ||
[Analyze grammar]

tadājñāpaya kaḥ kiṃ te kṛte vasatu kutra cit |
harayo hyapradhṛṣyāste santi koṭyagrato'nagha || 26 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā kāle sādhuniveditam |
sugrīvaḥ sattvasaṃpannaścakāra matimuttamām || 27 ||
[Analyze grammar]

sa saṃdideśābhimataṃ nīlaṃ nityakṛtodyamam |
dikṣu sarvāsu sarveṣāṃ sainyānāmupasaṃgrahe || 28 ||
[Analyze grammar]

yathā senā samagrā me yūthapālāśca sarvaśaḥ |
samāgacchantyasaṃgena senāgrāṇi tathā kuru || 29 ||
[Analyze grammar]

ye tvantapālāḥ plavagāḥ śīghragā vyavasāyinaḥ |
samānayantu te sainyaṃ tvaritāḥ śāsanānmama |
svayaṃ cānantaraṃ sainyaṃ bhavānevānupaśyatu || 30 ||
[Analyze grammar]

tripañcarātrādūrdhvaṃ yaḥ prāpnuyānneha vānaraḥ |
tasya prāṇāntiko daṇḍo nātra kāryā vicāraṇā || 31 ||
[Analyze grammar]

harīṃśca vṛddhānupayātu sāṅgado bhavānmamājñāmadhikṛtya niścitām |
iti vyavasthāṃ haripuṃgaveśvaro vidhāya veśma praviveśa vīryavān || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 28

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: