Syainika Sastra [sanskrit]

3,001 words

The Sanskrit text of the Syainika-Sastra attributed to king Rudradeva (or Candradeva) from the 13th century. This book deals with Hunting and Hawking and is written as a traditional type of Sanskrit educational treatise (Shastra). It contains 368 Sanskrit verses and contains many overlapping topics, such as the treatment and diet of birds.

athaivamagadādyaiśca pūrvoktairbṛṃhaṇīyakaiḥ |
hṛṣṭānpuṣṭān samālakṣya nūtanacchadaśobhitān || 1 ||
[Analyze grammar]

nīlendramaṇisaṃkāśapakṣatibhyāṃ virājitān |
muktājālairivorusthapakṣarājibhirañjitān || 2 ||
[Analyze grammar]

nirmuktoragasaṃkāśānpaṭṭapāśopayojitān |
grīvikāratnapadikāmañjarīpiñjarīkṛtān || 3 ||
[Analyze grammar]

kiṅkiṇīrāvamukharān kṛtvā tu sudine punaḥ |
pūrvoktavidhinā raktānvidhāyāhvāyayetpunaḥ || 4 ||
[Analyze grammar]

pūrvasaṃskārabodhāya rajjuyantritapatriṣu |
paripātaṃ śikṣayīta pakṣarakṣāviśāradaḥ || 5 ||
[Analyze grammar]

ye śyenā nīḍanilayā labdhāḥ prāgbandhapoṣitāḥ |
tānanabhyastasaṃskārānpatatriparipātane || 6 ||
[Analyze grammar]

bahudhā śikṣayetprājñaḥ pāṭavakramavardhanaiḥ |
suśiṣyā iva te śyenāḥ śikṣāṃ gṛhṇanti satvaram || 7 ||
[Analyze grammar]

samyaksuśikṣitānāṃ tu śyenānāṃ marutāmiva |
nākāryaṃ vidyate kiṃcit nāsādhyaṃ yogyavastuṣu || 8 ||
[Analyze grammar]

saṃdhārayeyustān hastairyuvāno mṛṣṭakuṇḍalāḥ |
suveśāścāruvasanāḥ śikṣitā bahudhānvaham || 9 ||
[Analyze grammar]

śikṣāvaiśadyamālakṣya tadaiṣāṃ svayamīśvaraḥ |
draṣṭuṃ vinodaṃ nirgacchet ākheṭoditavāsare || 10 ||
[Analyze grammar]

yāminyāḥ prathamādeva yāmādudayaśālibhiḥ |
prātareva śaranmeghairyāyādruddhe divākare || 11 ||
[Analyze grammar]

dūrasaṃcāritānekaseno ruddhānyasaṃcaraḥ |
svayaṃ viralavikhyātavīrāptaprāyasaṃvṛtaḥ || 12 ||
[Analyze grammar]

kavikārajjuvinyastasamastagatipāṭavaiḥ |
surajadhvānavinyāsacaraṇanyāsaśālibhiḥ || 13 ||
[Analyze grammar]

vāhyamānaḥ svayaṃ svaśvaiḥ śyenavāhaiśca saṃyutaḥ |
pracchāye bhūdharendrāṇāṃ yathākālamatandritaḥ || 14 ||
[Analyze grammar]

athavā yāmaśeṣe tu vāsare mṛgayāmiyāt |
śaratkāle pṛṣṭhato'rkaṃ kṛtvā dūre tu no hitam || 15 ||
[Analyze grammar]

upatyakāyāṃ mṛgayāṃ yadyupeyāstadābhitaḥ |
pracārayetpadātīṃśca giridroṇyantarādiṣu || 16 ||
[Analyze grammar]

tatrasthāste ca paśyeranpakṣiṇāmapi sarvataḥ |
uḍḍīyānyatra patanaṃ nilīyānantarāḥ sthalīḥ || 17 ||
[Analyze grammar]

samāyāṃ bhuvi vistāro mārgaṇe sādināṃ bhavet |
viṣamāyāṃ tu pattīnāṃ girikūṭe śunāṃ punaḥ || 18 ||
[Analyze grammar]

madhye śyenadharo netā pārśvayordvau ca sainikau |
ekaviṃśatyaśvavārairmaṇḍalaṃ parikīrtitam || 19 ||
[Analyze grammar]

netṛdattekṣaṇaḥ savyo vyāmamātrāvakāśataḥ |
pārśvayoḥ samabhāgena maṇḍalasthaścarejjanaḥ || 20 ||
[Analyze grammar]

ā pūrvādaiśvarīmāśāmadhimoktumathārhati |
śyainiko yena no lakṣyakṛtodvego bhaveddvayoḥ || 21 ||
[Analyze grammar]

śyenā yasyātha bahavastathaiva hayasādinaḥ |
saṃcārayetsa parito maṇḍalāni pṛthakpṛthak || 22 ||
[Analyze grammar]

īśamaṇḍalamadhyasthaḥ sainiko hi vinājñayā |
moktuṃ nārhati nediṣṭhe lakṣye'pyaskhalitasthitiḥ || 23 ||
[Analyze grammar]

maṇḍale baharī tvekā kuhyapyekā trivājikā |
vāsādyāḥ pañcaṣāḥ śastāḥ kramo moke puroditaḥ || 24 ||
[Analyze grammar]

krośārddhāddhārayetsvīyānmaṇḍalānmaṇḍalaṃ pṛthak |
yathā bhavenna kuhyādervāsādermiśraṇādbhayam || 25 ||
[Analyze grammar]

vanyānāṃ tu śaśādīnāṃ trāsanāya puraiva hi |
vikoṣāścāsayaḥ kāryā dhāryā vā śaktayo'bhitaḥ || 26 ||
[Analyze grammar]

bahavaḥ patriṇo dhāryā vinītaiḥ kālavedibhiḥ |
śyainikasya prabhavataḥ paritaḥ paricārakaiḥ || 27 ||
[Analyze grammar]

mārgaṇe mandasañcāro maṇḍalasya sadeṣyate |
nipātānantarānveṣe sutarāṃ manda iṣyate || 28 ||
[Analyze grammar]

sādināmagragā ye ca vetriṇaste'pi dhūtikāḥ |
ṭonādīnmuṣṭimokena kṣiperanvarttikādiṣu || 29 ||
[Analyze grammar]

śaighryādalakṣyayātayaste'pi tiryaṅnipātiṣu |
cīcīkucīravonneyagrahaṇād rasapuṣṭidā || 30 ||
[Analyze grammar]

tadrasākṣiptahṛdayastāneva yadi ceśvaraḥ |
prakrīḍayettadā tajjñairbhāvyaṃ vetribhirādarāt || 31 ||
[Analyze grammar]

vetraprahārānabhitaḥ kurvadbhirmandacāriṇaḥ |
utthāpayeyurlāvādīn ḍhokayeyuśca tadgatīḥ || 32 ||
[Analyze grammar]

yatraikavāraṃ patitaḥ pakṣī kuryānna cotplutim |
sarajjunā śunā tatra mārgayitvā visarjayet || 33 ||
[Analyze grammar]

sāvadhānena devena bhāvyamutpatate hyasau |
ityādi madhurālāpairbodhayeyustatheśvaram || 34 ||
[Analyze grammar]

kuhyā mokaḥ sārase'tha krauñce raudrarasāvahaḥ |
sapakṣayoḥ parvatayoriva yatrānudhāvanam || 35 ||
[Analyze grammar]

nipatya nakharākṣepakrūrakreṅkārakūjitam |
parāvṛttyogracañcvā ca prahāro raudrasaṃgaraḥ || 36 ||
[Analyze grammar]

atidūragatānāṃ tu kaṅkadātyūhapakṣiṇām |
lakṣye moko baharyā hi janayatyadbhutaṃ rasam || 37 ||
[Analyze grammar]

yatra vegānilasvānabhīṣitāḥ khātpatanti ca |
chinnapakṣanagākārāḥ khagāstasmātkimadbhutam || 38 ||
[Analyze grammar]

hāriṇaṃ śiśumādāya sāntrāṇyaṅgāni bhakṣayan |
anivāryo hi bībhatsaṃ carakho janayatyalam || 39 ||
[Analyze grammar]

ṭonādīnāṃ pakṣavegāt nilīnāḥ kecukādayaḥ |
nirudyamāḥ kuñjamadhye darśayanti bhayānakam || 40 ||
[Analyze grammar]

atilīno bharadvājaḥ punaruccāvacaṃ bahu |
pralapaṃllakṣyatāmeṣyan svairaṃ hāsarasāyate || 41 ||
[Analyze grammar]

bhayārteṣu pralīneṣu vācā lakṣyeṣu teṣvatha |
gulikāstraprayogo hi kartavyaḥ kautukārthinā || 42 ||
[Analyze grammar]

dūrāllakṣyeṣu nipatan sthāne grahaṇamācaran |
parāsukaraṇe dakṣo vājī vīrarasāyate || 43 ||
[Analyze grammar]

ūrddhvākrāntiḥ samākrāntirnīcākrāntiriti tridhā |
varajagrahaṇe proktā vājānāṃ rasabhūmayaḥ || 44 ||
[Analyze grammar]

chāyākāraḥ nilīyādho haṭhāllakṣye tathorddhvage |
utplutya śaravatpātamūrddhvākrāntī rasāvahā || 45 ||
[Analyze grammar]

samamevānusaraṇāt lakṣyālakṣyeṇa vā punaḥ |
daṇḍavatpatanaṃ lakṣye samākrāntiḥ samā matā || 46 ||
[Analyze grammar]

nīcānusāriṇi bhayādupariṣṭācca vajravat |
saṃrambhātpatanaṃ lakṣye nīcākrāntiḥ suduṣkarā || 47 ||
[Analyze grammar]

evaṃ lakṣyānusaraṇātbahuśaḥ paridhāvanāt |
ativiśrambhaṇāt vājā gatāḥ śraiṣṭhyaṃ patatriṣu || 48 ||
[Analyze grammar]

utplutyotplutya patanaiḥ parigṛhyāvapātanaiḥ |
mallā iva vidagdhānāṃ haranti prasabhaṃ manaḥ || 49 ||
[Analyze grammar]

dvandvasaṃcāriṇāmekanigrahe'nyasya kūjitam |
yatrābhitastatra rasaḥ karuṇastaruṇāyate || 50 ||
[Analyze grammar]

śṛṅgāraḥ puṣkalastatra dṛśyate nāyake dvidhā |
lakṣyaprāptau bhogarūpastadaprāptau tathetaraḥ || 51 ||
[Analyze grammar]

yathāvakāśaromāñcaharṣāśrustambhagadgadaiḥ |
cintāpralāpavaivarṇyabhāvaiḥ sattvaṃ vyanakti ca || 52 ||
[Analyze grammar]

strīsambhogādapi raso mṛgavyāyāṃ viśiṣyate |
yena trasyatkuraṅgākṣyāḥ patiṃ sā vaśayatyalam || 53 ||
[Analyze grammar]

kaṇṭhalagnāṃ priyāṃ hitvā haimanīṣu niśāsvapi |
nābhisāraṃ narāḥ kuryuryadi neṣṭā ca sā bhavet || 54 ||
[Analyze grammar]

atha vāsādimoko'pi śritāpaśritakādibhiḥ |
rabhasā vihitāśleṣaḥ śṛṅgāramanusajati || 55 ||
[Analyze grammar]

tanūruhāṇi grahaṇe khātpatanti patatriṇām |
janayanti prasannendramuktapuṣpotkarabhramam || 56 ||
[Analyze grammar]

ye vimuktā nije lakṣye dūre dūre skhalanti na |
te sādhuvādapātrāṇi śikārā netare punaḥ || 57 ||
[Analyze grammar]

śīghratā pratisandhānaṃ śikārāṇāṃ dviśastriśaḥ |
grahaṇe tittirādīnāṃ tatkena pratidiśyatām || 58 ||
[Analyze grammar]

jālapādeṣvapi tathā sarasīṣu saraḥsu ca |
pūrvacārairanugataḥ kuhyādīnparimocayet || 59 ||
[Analyze grammar]

tatra sambhūya mokṣo'pi viśrambhaṃ ye gatā mithaḥ |
teṣāṃ praśasyate dikṣu kavīnāṃ viplavāya tu || 60 ||
[Analyze grammar]

dundubhyāstāḍanaṃ kāryaṃ vārityāgāya patriṇām |
yathā sukhena gṛhṇīyuḥ śyenāḥ svasthānavicyutān || 61 ||
[Analyze grammar]

ye nāṭyabandhakuśalairvitataprapañcaiḥ saṃdarśitāḥ kila rasāḥ samayaṃ vibhajya |
ekatra te samakameva rasā anūnā dṛśyanta eva kṛtibhirmṛgayāvihāre || 62 ||
[Analyze grammar]

iti śrīrudradevaviracite śyainike śāstre śyenapāteti kartavyatā paricchedaḥ ṣaṣṭhaḥ || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 6

Cover of edition (2005)

Syainika-Sastra (Ancient Text on Hawking)
by Mahamahopadhyaya Haraprasad Shastri (2005)

Publisher: Sadesh; Introdfuction by Smt. Mina Hati; Edited by: Manabendu Banerjee

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: