Syainika Sastra [sanskrit]

3,001 words

The Sanskrit text of the Syainika-Sastra attributed to king Rudradeva (or Candradeva) from the 13th century. This book deals with Hunting and Hawking and is written as a traditional type of Sanskrit educational treatise (Shastra). It contains 368 Sanskrit verses and contains many overlapping topics, such as the treatment and diet of birds.

athaivamagadādyaiśca pūrvoktairbṛṃhaṇīyakaiḥ |
hṛṣṭānpuṣṭān samālakṣya nūtanacchadaśobhitān || 1 ||
[Analyze grammar]

nīlendramaṇisaṃkāśapakṣatibhyāṃ virājitān |
muktājālairivorusthapakṣarājibhirañjitān || 2 ||
[Analyze grammar]

nirmuktoragasaṃkāśānpaṭṭapāśopayojitān |
grīvikāratnapadikāmañjarīpiñjarīkṛtān || 3 ||
[Analyze grammar]

kiṅkiṇīrāvamukharān kṛtvā tu sudine punaḥ |
pūrvoktavidhinā raktānvidhāyāhvāyayetpunaḥ || 4 ||
[Analyze grammar]

pūrvasaṃskārabodhāya rajjuyantritapatriṣu |
paripātaṃ śikṣayīta pakṣarakṣāviśāradaḥ || 5 ||
[Analyze grammar]

ye śyenā nīḍanilayā labdhāḥ prāgbandhapoṣitāḥ |
tānanabhyastasaṃskārānpatatriparipātane || 6 ||
[Analyze grammar]

bahudhā śikṣayetprājñaḥ pāṭavakramavardhanaiḥ |
suśiṣyā iva te śyenāḥ śikṣāṃ gṛhṇanti satvaram || 7 ||
[Analyze grammar]

samyaksuśikṣitānāṃ tu śyenānāṃ marutāmiva |
nākāryaṃ vidyate kiṃcit nāsādhyaṃ yogyavastuṣu || 8 ||
[Analyze grammar]

saṃdhārayeyustān hastairyuvāno mṛṣṭakuṇḍalāḥ |
suveśāścāruvasanāḥ śikṣitā bahudhānvaham || 9 ||
[Analyze grammar]

śikṣāvaiśadyamālakṣya tadaiṣāṃ svayamīśvaraḥ |
draṣṭuṃ vinodaṃ nirgacchet ākheṭoditavāsare || 10 ||
[Analyze grammar]

yāminyāḥ prathamādeva yāmādudayaśālibhiḥ |
prātareva śaranmeghairyāyādruddhe divākare || 11 ||
[Analyze grammar]

dūrasaṃcāritānekaseno ruddhānyasaṃcaraḥ |
svayaṃ viralavikhyātavīrāptaprāyasaṃvṛtaḥ || 12 ||
[Analyze grammar]

kavikārajjuvinyastasamastagatipāṭavaiḥ |
surajadhvānavinyāsacaraṇanyāsaśālibhiḥ || 13 ||
[Analyze grammar]

vāhyamānaḥ svayaṃ svaśvaiḥ śyenavāhaiśca saṃyutaḥ |
pracchāye bhūdharendrāṇāṃ yathākālamatandritaḥ || 14 ||
[Analyze grammar]

athavā yāmaśeṣe tu vāsare mṛgayāmiyāt |
śaratkāle pṛṣṭhato'rkaṃ kṛtvā dūre tu no hitam || 15 ||
[Analyze grammar]

upatyakāyāṃ mṛgayāṃ yadyupeyāstadābhitaḥ |
pracārayetpadātīṃśca giridroṇyantarādiṣu || 16 ||
[Analyze grammar]

tatrasthāste ca paśyeranpakṣiṇāmapi sarvataḥ |
uḍḍīyānyatra patanaṃ nilīyānantarāḥ sthalīḥ || 17 ||
[Analyze grammar]

samāyāṃ bhuvi vistāro mārgaṇe sādināṃ bhavet |
viṣamāyāṃ tu pattīnāṃ girikūṭe śunāṃ punaḥ || 18 ||
[Analyze grammar]

madhye śyenadharo netā pārśvayordvau ca sainikau |
ekaviṃśatyaśvavārairmaṇḍalaṃ parikīrtitam || 19 ||
[Analyze grammar]

netṛdattekṣaṇaḥ savyo vyāmamātrāvakāśataḥ |
pārśvayoḥ samabhāgena maṇḍalasthaścarejjanaḥ || 20 ||
[Analyze grammar]

ā pūrvādaiśvarīmāśāmadhimoktumathārhati |
śyainiko yena no lakṣyakṛtodvego bhaveddvayoḥ || 21 ||
[Analyze grammar]

śyenā yasyātha bahavastathaiva hayasādinaḥ |
saṃcārayetsa parito maṇḍalāni pṛthakpṛthak || 22 ||
[Analyze grammar]

īśamaṇḍalamadhyasthaḥ sainiko hi vinājñayā |
moktuṃ nārhati nediṣṭhe lakṣye'pyaskhalitasthitiḥ || 23 ||
[Analyze grammar]

maṇḍale baharī tvekā kuhyapyekā trivājikā |
vāsādyāḥ pañcaṣāḥ śastāḥ kramo moke puroditaḥ || 24 ||
[Analyze grammar]

krośārddhāddhārayetsvīyānmaṇḍalānmaṇḍalaṃ pṛthak |
yathā bhavenna kuhyādervāsādermiśraṇādbhayam || 25 ||
[Analyze grammar]

vanyānāṃ tu śaśādīnāṃ trāsanāya puraiva hi |
vikoṣāścāsayaḥ kāryā dhāryā vā śaktayo'bhitaḥ || 26 ||
[Analyze grammar]

bahavaḥ patriṇo dhāryā vinītaiḥ kālavedibhiḥ |
śyainikasya prabhavataḥ paritaḥ paricārakaiḥ || 27 ||
[Analyze grammar]

mārgaṇe mandasañcāro maṇḍalasya sadeṣyate |
nipātānantarānveṣe sutarāṃ manda iṣyate || 28 ||
[Analyze grammar]

sādināmagragā ye ca vetriṇaste'pi dhūtikāḥ |
ṭonādīnmuṣṭimokena kṣiperanvarttikādiṣu || 29 ||
[Analyze grammar]

śaighryādalakṣyayātayaste'pi tiryaṅnipātiṣu |
cīcīkucīravonneyagrahaṇād rasapuṣṭidā || 30 ||
[Analyze grammar]

tadrasākṣiptahṛdayastāneva yadi ceśvaraḥ |
prakrīḍayettadā tajjñairbhāvyaṃ vetribhirādarāt || 31 ||
[Analyze grammar]

vetraprahārānabhitaḥ kurvadbhirmandacāriṇaḥ |
utthāpayeyurlāvādīn ḍhokayeyuśca tadgatīḥ || 32 ||
[Analyze grammar]

yatraikavāraṃ patitaḥ pakṣī kuryānna cotplutim |
sarajjunā śunā tatra mārgayitvā visarjayet || 33 ||
[Analyze grammar]

sāvadhānena devena bhāvyamutpatate hyasau |
ityādi madhurālāpairbodhayeyustatheśvaram || 34 ||
[Analyze grammar]

kuhyā mokaḥ sārase'tha krauñce raudrarasāvahaḥ |
sapakṣayoḥ parvatayoriva yatrānudhāvanam || 35 ||
[Analyze grammar]

nipatya nakharākṣepakrūrakreṅkārakūjitam |
parāvṛttyogracañcvā ca prahāro raudrasaṃgaraḥ || 36 ||
[Analyze grammar]

atidūragatānāṃ tu kaṅkadātyūhapakṣiṇām |
lakṣye moko baharyā hi janayatyadbhutaṃ rasam || 37 ||
[Analyze grammar]

yatra vegānilasvānabhīṣitāḥ khātpatanti ca |
chinnapakṣanagākārāḥ khagāstasmātkimadbhutam || 38 ||
[Analyze grammar]

hāriṇaṃ śiśumādāya sāntrāṇyaṅgāni bhakṣayan |
anivāryo hi bībhatsaṃ carakho janayatyalam || 39 ||
[Analyze grammar]

ṭonādīnāṃ pakṣavegāt nilīnāḥ kecukādayaḥ |
nirudyamāḥ kuñjamadhye darśayanti bhayānakam || 40 ||
[Analyze grammar]

atilīno bharadvājaḥ punaruccāvacaṃ bahu |
pralapaṃllakṣyatāmeṣyan svairaṃ hāsarasāyate || 41 ||
[Analyze grammar]

bhayārteṣu pralīneṣu vācā lakṣyeṣu teṣvatha |
gulikāstraprayogo hi kartavyaḥ kautukārthinā || 42 ||
[Analyze grammar]

dūrāllakṣyeṣu nipatan sthāne grahaṇamācaran |
parāsukaraṇe dakṣo vājī vīrarasāyate || 43 ||
[Analyze grammar]

ūrddhvākrāntiḥ samākrāntirnīcākrāntiriti tridhā |
varajagrahaṇe proktā vājānāṃ rasabhūmayaḥ || 44 ||
[Analyze grammar]

chāyākāraḥ nilīyādho haṭhāllakṣye tathorddhvage |
utplutya śaravatpātamūrddhvākrāntī rasāvahā || 45 ||
[Analyze grammar]

samamevānusaraṇāt lakṣyālakṣyeṇa vā punaḥ |
daṇḍavatpatanaṃ lakṣye samākrāntiḥ samā matā || 46 ||
[Analyze grammar]

nīcānusāriṇi bhayādupariṣṭācca vajravat |
saṃrambhātpatanaṃ lakṣye nīcākrāntiḥ suduṣkarā || 47 ||
[Analyze grammar]

evaṃ lakṣyānusaraṇātbahuśaḥ paridhāvanāt |
ativiśrambhaṇāt vājā gatāḥ śraiṣṭhyaṃ patatriṣu || 48 ||
[Analyze grammar]

utplutyotplutya patanaiḥ parigṛhyāvapātanaiḥ |
mallā iva vidagdhānāṃ haranti prasabhaṃ manaḥ || 49 ||
[Analyze grammar]

dvandvasaṃcāriṇāmekanigrahe'nyasya kūjitam |
yatrābhitastatra rasaḥ karuṇastaruṇāyate || 50 ||
[Analyze grammar]

śṛṅgāraḥ puṣkalastatra dṛśyate nāyake dvidhā |
lakṣyaprāptau bhogarūpastadaprāptau tathetaraḥ || 51 ||
[Analyze grammar]

yathāvakāśaromāñcaharṣāśrustambhagadgadaiḥ |
cintāpralāpavaivarṇyabhāvaiḥ sattvaṃ vyanakti ca || 52 ||
[Analyze grammar]

strīsambhogādapi raso mṛgavyāyāṃ viśiṣyate |
yena trasyatkuraṅgākṣyāḥ patiṃ sā vaśayatyalam || 53 ||
[Analyze grammar]

kaṇṭhalagnāṃ priyāṃ hitvā haimanīṣu niśāsvapi |
nābhisāraṃ narāḥ kuryuryadi neṣṭā ca sā bhavet || 54 ||
[Analyze grammar]

atha vāsādimoko'pi śritāpaśritakādibhiḥ |
rabhasā vihitāśleṣaḥ śṛṅgāramanusajati || 55 ||
[Analyze grammar]

tanūruhāṇi grahaṇe khātpatanti patatriṇām |
janayanti prasannendramuktapuṣpotkarabhramam || 56 ||
[Analyze grammar]

ye vimuktā nije lakṣye dūre dūre skhalanti na |
te sādhuvādapātrāṇi śikārā netare punaḥ || 57 ||
[Analyze grammar]

śīghratā pratisandhānaṃ śikārāṇāṃ dviśastriśaḥ |
grahaṇe tittirādīnāṃ tatkena pratidiśyatām || 58 ||
[Analyze grammar]

jālapādeṣvapi tathā sarasīṣu saraḥsu ca |
pūrvacārairanugataḥ kuhyādīnparimocayet || 59 ||
[Analyze grammar]

tatra sambhūya mokṣo'pi viśrambhaṃ ye gatā mithaḥ |
teṣāṃ praśasyate dikṣu kavīnāṃ viplavāya tu || 60 ||
[Analyze grammar]

dundubhyāstāḍanaṃ kāryaṃ vārityāgāya patriṇām |
yathā sukhena gṛhṇīyuḥ śyenāḥ svasthānavicyutān || 61 ||
[Analyze grammar]

ye nāṭyabandhakuśalairvitataprapañcaiḥ saṃdarśitāḥ kila rasāḥ samayaṃ vibhajya |
ekatra te samakameva rasā anūnā dṛśyanta eva kṛtibhirmṛgayāvihāre || 62 ||
[Analyze grammar]

iti śrīrudradevaviracite śyainike śāstre śyenapāteti kartavyatā paricchedaḥ ṣaṣṭhaḥ || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 6

Cover of edition (2005)

Syainika-Sastra (Ancient Text on Hawking)
by Mahamahopadhyaya Haraprasad Shastri (2005)

Publisher: Sadesh; Introdfuction by Smt. Mina Hati; Edited by: Manabendu Banerjee

Buy now!
Like what you read? Consider supporting this website: