Syainika Sastra [sanskrit]

3,001 words

The Sanskrit text of the Syainika-Sastra attributed to king Rudradeva (or Candradeva) from the 13th century. This book deals with Hunting and Hawking and is written as a traditional type of Sanskrit educational treatise (Shastra). It contains 368 Sanskrit verses and contains many overlapping topics, such as the treatment and diet of birds.

Chapter 7

evaṃ vihṛtya paritaḥ śrānto viśrāmamarhati |
pracchāye kamalāmodamedurānilavījite || 1 ||
[Analyze grammar]

parāvṛttya tataḥ sarve ye'nye maṇḍalacāriṇaḥ |
teṣāṃ pradhānapuruṣā nāyakopārjitaṃ ca yat || 2 ||
[Analyze grammar]

ākheṭe tadupānīya śyenādīnāṃ ca ceṣṭitam |
nivedayeyurakhilaṃ vinodāya prabhoḥ puraḥ || 3 ||
[Analyze grammar]

taddvārā śyenikānāṃ ca tattanmaṇḍalacāriṇām |
satkārādi prabhurapi kuryātprotsāhavṛddhaye || 4 ||
[Analyze grammar]

bhuktapītān sukhacchāye baddhvā śyenānturaṃgamān |
svayaṃ vivikte seveta gātrasaṃvāhanakriyām || 5 ||
[Analyze grammar]

valguvalgitahaṃsānāṃ śṛṇvan svanamanuttamam |
tantrīgītādi hṛdayahāri caiva nayetkṣaṇam || 6 ||
[Analyze grammar]

tataḥ snāto'nuliptaśca muktāsragvasanojjvalaḥ |
kṛtāhnikaḥ sukusumairyathāvatsamalaṃkṛtaḥ || 7 ||
[Analyze grammar]

śucihaṃsodaracinīpānakena hataklamaḥ |
dhatastu prasannātmā bhiṣagbhiranumoditaḥ || 8 ||
[Analyze grammar]

garutmatormikāyukto yāṅgulīvidbhiṣagvṛtaḥ |
dattvāśvebhyo vayobhyaśca parīkṣārthaṃ puraiva hi || 9 ||
[Analyze grammar]

tajjñairupāhṛtānbhakṣyān sādhuśūlyāmiṣāṇi ca |
kundaprabhāṇi bhaktāni bhakṣayedanuyāyibhiḥ || 10 ||
[Analyze grammar]

tāmbūlādyupayujyātha śāntatejasi bhāsvati |
svāvāsāya samāgacchetkathāḥ kurvanpṛthagvidhāḥ || 11 ||
[Analyze grammar]

kuhyāmupakathaṃ krauñco dhūtyā lāvo'tigarvavān |
naikadhā vājinā so'yaṃ tṛṇabarhiryathā hataḥ || 12 ||
[Analyze grammar]

śikāreṇāmunā brūmaḥ kathaṃ tittirinigrahaḥ |
śyenikenāmunā mokaḥ sollāsasphūrjitastataḥ || 13 ||
[Analyze grammar]

tathādhamenāmunā tu tiryakkṣipto na cotthitaḥ |
etasya patrī na tathā virodhamupapadyate || 14 ||
[Analyze grammar]

varjayetsarvamāṃsāni dharmo hyatra vidhīyate |
māṃsaṃ tu sarvarājabhiḥ || 21 ||
[Analyze grammar]

sarvabhūtātmabhūtaistaiḥ parāvaraiḥ |
nābhāgenāmbarīṣeṇa rāmeṇa ca mahātmanā || 22 ||
[Analyze grammar]

ailena pṛthunā caiva vīrasenena caiva hi |
haryaśvena ca rājendra bhūpena bharatena ca || 23 ||
[Analyze grammar]

etaiścānyaiśca rājendra purā māṃsaṃ na bhakṣitam |
śārade kaumudapakṣe tataste svargamāpnuvan || 24 ||
[Analyze grammar]

brahmaloke ca tiṣṭhanti kalpamānāḥ striyā vṛtāḥ |
yathā tatraiva vihitā mṛgayānyatra kaumudāt || 25 ||
[Analyze grammar]

aniṣiddhāttvanyadā sā tatraiva parivarjayet |
prajānāṃ hitakāmena hyagastyena mahātmanā || 26 ||
[Analyze grammar]

āraṇyāḥ sarvadaivatyāḥ prokṣitāḥ tāmasā mṛgāḥ || 27 ||
[Analyze grammar]

yuktyā śaradi seveta yathācchandaṃ himāgame |
vasante tu prakarṣeṇa balārogyamabhīpsubhiḥ || 28 ||
[Analyze grammar]

dhanurvedābhyāsaḥ samavidhiranūnaśca laghutā gatergātrotsāhaḥ turagavihṛtau cātipaṭutā |
tathā nīteryoge rasaparicayaścāpyanupamo mṛgavyāyāṃ kṣātro guṇasamudayo'bhyasyata iva || 29 ||
[Analyze grammar]

iti śrīrudradevaviracite śyainike śāstre mṛgayānantaretikartavyatā paricchedaḥ saptamaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 7

Cover of edition (2005)

Syainika-Sastra (Ancient Text on Hawking)
by Mahamahopadhyaya Haraprasad Shastri (2005)

Publisher: Sadesh; Introdfuction by Smt. Mina Hati; Edited by: Manabendu Banerjee

Buy now!
Like what you read? Consider supporting this website: