Svacchanda-tantra [sanskrit]

30,869 words | ISBN-10: 8172700989 | ISBN-13: 9788172700980

The Sanskrit edition of the Svacchanda-tantra, a large work in the form of a manaul describing Kashmir Shaiva rituals. The extant Svacchandatantra contains over 3,000 shlokas (metrical verses) and highlights the worship of Svacchanda Bhairava (a fierce form of Shiva) and his consort Aghoreshvari. The text can be dated to at least the 7th century. Alternative titles: Svacchandatantra (स्वच्छन्दतन्त्र), Śrīsvacchandatantram (श्रीस्वच्छन्दतन्त्रम्, Shrisvacchandatantram)

saptamaḥ paṭalaḥ |
kriyā jñātā mayā deva tvatprasādānmaheśvara |
kālāṃśakaṃ ca deveśa kathayasva prasārataḥ || 1 ||
[Analyze grammar]

kālo dvidhātra vijñeyaḥ sauraścādhyātmikaḥ priye |
suvārakaraṇe lagne suyoge sudine priye || 2 ||
[Analyze grammar]

tejo'pacayarāśau tu dakṣiṇāyanamuttaram |
grahaṇaṃ candrasūryābhyāṃ kālaśca ṛtavastathā || 3 ||
[Analyze grammar]

pakṣo māsaśca velā viṣuvadrāśyantaraṃ tathā |
puṇyāpuṇyodayo devi saura eṣa prakīrtitaḥ || 4 ||
[Analyze grammar]

ādhyātmikaṃ punardevi kathayāmi nibodha me |
ṣāṭkośikastu yo deho bhūtatanmātrasaṃyutaḥ || 5 ||
[Analyze grammar]

sa manobuddhyahaṅkārabuddhikarmendriyairguṇaiḥ |
sarvatattvaistathā devaiḥ samadhiṣṭhitavigrahaḥ || 6 ||
[Analyze grammar]

tatrātmā prabhuśaktiśca vāyurvai nāḍibhiścaran |
nābhyadhomeḍhrakande ca sthitā vai nābhimadhyataḥ || 7 ||
[Analyze grammar]

tasmādvinirgatā nāḍyastiryagūrdhvamadhaḥ priye |
cakravatsaṃsthitāstatra pradhānā daśa nāḍayaḥ || 8 ||
[Analyze grammar]

dvāsaptatisahasrāṇi nāḍyastābhyo vinirgatāḥ |
punarvinirgatāścānyā ābhyo'pyanyāḥ punaḥ punaḥ || 9 ||
[Analyze grammar]

yāvatyo romakoṭyastu tāvatyo nāḍayaḥ smṛtāḥ |
yathā parṇa palāśasya vyāptaṃ sarvatra tantubhiḥ || 10 ||
[Analyze grammar]

śarīraṃ sarvajantūnāṃ tadvadvyāptaṃ tu nāḍibhiḥ |
mārutāpūritāḥ sarvā ātmaśakticarāḥ sadā || 11 ||
[Analyze grammar]

pṛthagvṛttiprabhedena bhinnāścāraprabhedataḥ |
cāravṛttiprabhedena saṃjñābhedo varānane || 12 ||
[Analyze grammar]

nāḍināṃ caiva vāyūnāṃ bhedo jñeyaḥ sahasraśaḥ |
pradhānā daśa yāḥ proktā nāḍayaśca varānane || 13 ||
[Analyze grammar]

tāsāṃ madhye tu deveśi vāyavo ye vyavasthitāḥ |
nāḍīnāṃ caiva vāyūnāṃ saṃjñāvṛttīrnibodha me || 14 ||
[Analyze grammar]

iḍā ca piṅgalā caiva suṣumnā ca tṛtīyakā |
gāndhārī hastijihvā ca pūṣā caiva yaśasvinī || 15 ||
[Analyze grammar]

alambusā kuhūścaiva śaṃkhinī daśamī smṛtā |
etāḥ prāṇavahāḥ proktāḥ pradhānā daśa nāḍayaḥ || 16 ||
[Analyze grammar]

prāṇo'pānaḥ samānaśca udāno vyāna eva ca |
nāgaḥ kūrmo'tha kṛkaro devadatto dhanañjayaḥ || 17 ||
[Analyze grammar]

vāyavo nāḍayaścaiva cakravatsaṃsthitāḥ priye |
tāsu saṃcarataḥ siddhiṃ yogaṃ caiva varānane || 18 ||
[Analyze grammar]

japataśca varārohe japasiddhimavāpnuyāt |
daśānāṃ tu paraṃ devi nāḍītrayamudāhṛtam || 19 ||
[Analyze grammar]

bindunādātmake dve vai madhye śaktyātmikā smṛtā |
hṛccakre tu samākhyātāḥ sādhakānāṃ hitāvahāḥ || 20 ||
[Analyze grammar]

prāṇo vai carate tāsu ahorātravibhāgataḥ |
tathā te kathayiṣyāmi pravibhajya yathāsphuṭam || 21 ||
[Analyze grammar]

prabhuśaktisamākṛṣṭā marutprāṇātmasaṃsthitāḥ |
traya ete'vibhāgena saṃcarante samantataḥ || 22 ||
[Analyze grammar]

adha ūrdhvaṃ vahedyasmātsarvanāḍīḥ pravāhayan |
vṛttisaṃjñāprabhedena varṇarūpāṇyanekadhā || 23 ||
[Analyze grammar]

dvāsaptatisahasrebhyo jāyante daśa vai priye |
koṭidhāto varārohe sa ekaḥ saṃvyavasthitaḥ || 24 ||
[Analyze grammar]

prāṇāpānamayaḥ prāṇo visargāpūraṇaṃ prati |
nityamāpūrayanneva prāṇināmurasi sthitaḥ || 25 ||
[Analyze grammar]

prāṇanaṃ kurute yasmāttasmātprāṇaḥ prakīrtitaḥ |
ahorātragatiṃ prāṇe adhunā kathayāmi te || 26 ||
[Analyze grammar]

tuṭayaḥ ṣoḍaśa prāṇe pūrvaṃ hi kathitā mayā |
bāhye naiva tu kālena te lavāḥ parikīrtitāḥ || 27 ||
[Analyze grammar]

tābhiścatasṛbhirdevi prāṇe yāmo vidhīyate |
taireva praharairdevi caturbhistu dinaṃ bhavet || 28 ||
[Analyze grammar]

rātriścaturbhirvijñeyā ahorātrastvato'ṣṭabhiḥ |
śivo dharmeṇa haṃsastu sūryā haṃsaḥ prabhānvitaḥ || 29 ||
[Analyze grammar]

ātmā vai haṃsa ityuktaḥ prāṇo haṃsasamanvitaḥ |
tasyodayātkaletkālaḥ grahāṇāmudayo bhavet || 30 ||
[Analyze grammar]

ṛkṣāṇi rāśayaścaiva tārāstvaṃśāstathaiva ca |
prāṇe vai udayantyete ahorātreṇa suvrate || 31 ||
[Analyze grammar]

ahorātrodayastyaiva vibhāgaṃ kathayāmi te |
hṛdayordhve tu kaṇṭhādho yāvadvai pravahetpriye || 32 ||
[Analyze grammar]

aṅgulena vihīne tu prathamaḥ praharaḥ smṛtaḥ |
dvitīya ūrdhve vijñeyo madhyāhnastālumadhyataḥ || 33 ||
[Analyze grammar]

atra homo japo dhyānaṃ kṛtaṃ vai mokṣadaṃ bhavet |
nāsāgryatryaṅgulordhve tu yāvatprāptastu suvrate || 34 ||
[Analyze grammar]

praharastu tṛtīyo'sau bhavedvai varavarṇini |
śaktyante ca caturthastu praharo'haḥ prakīrtitam || 35 ||
[Analyze grammar]

caturthānte tu deveśi prāṇasūryaḥ sadāstagaḥ |
tato'stamayasandhyātra tuṭyardhaṃ tu bhavetpriye || 36 ||
[Analyze grammar]

tatkālaṃ tu vilambyaivaṃ punaścādhaḥ pravartate |
sa ca candrodayo devi rajanī ca vidhīyate || 37 ||
[Analyze grammar]

pūrvoktakramayogena yāmeṣvevaṃ caratyasau |
tāluke cārdharātrastu punarevaṃ vidhīyate || 38 ||
[Analyze grammar]

hṛtpadmaṃ tu yadā prāptaḥ prabhātasamayastadā |
tuṭyardhaṃ tu varārohe pūrvasaṃdhyā bhavettataḥ || 39 ||
[Analyze grammar]

tasmātsamudayaścaiva sūryasya sa bhavetpunaḥ |
pūrvavatkramayogena sa careddhi sadā śubhe || 40 ||
[Analyze grammar]

vāsare tu caretsūryo dhārāyāṃ saṃcarecchaśī |
candrasūryodayo hyeṣa mayā te parikīrtitaḥ || 41 ||
[Analyze grammar]

bhaumādyāśca grahā hyevaṃ caranti pravibhāgaśaḥ |
prāṇe cāpyudayantyete prahare prahare priye || 42 ||
[Analyze grammar]

velā vāro bhavedyasya sa caretpraharadvayam |
rāhuścarati somena ketuścarati bhāsvatā || 43 ||
[Analyze grammar]

ye grahāste ca vai nāgā lokapālāṣṭakaṃ ca te |
mūrtayaścaiva te cāṣṭāvaṣṭau te ca gaṇeśvarāḥ || 44 ||
[Analyze grammar]

te ca pañcāṣṭakā rudrāstathā yogāṣṭakāḥ pare |
anantādiśikhaṇḍyantāste ca vidyeśvarāṣṭakāḥ || 45 ||
[Analyze grammar]

sakalādyāni tattvāni sthitāni paratastviha |
pūrvoktā bhairavāścāṣṭau sarve te ca vyavasthitāḥ || 46 ||
[Analyze grammar]

grahādīnsamadhiṣṭhāya sarveṣūdayakārakāḥ |
rāśibhiḥ saha nakṣatraista udyanti aharniśam || 47 ||
[Analyze grammar]

madhyāhne cārdharātre ca udayo'bhijito bhavet |
abhīpsitaṃ phalaṃ tatra sādhakānāṃ bhavediha || 48 ||
[Analyze grammar]

ahorātravibhāgo'yamevaṃ te kathito mayā |
adhunā pakṣamāsāṃśca varṣāṇi kathayāmi te || 49 ||
[Analyze grammar]

ādhyātmikāhorātreṇa bāhye kāṣṭhā vidhīyate |
māsenādhyātmikenaiva bāhye caiva kalā bhavet || 50 ||
[Analyze grammar]

tatra triṃśadahorātrā māsastu varavarṇini |
māsaidvadaśabhiścaiva bāhye'tha ghaṭikā bhavet || 51 ||
[Analyze grammar]

śatāni trīṇyahotrātrāḥ ṣaṣṭireva tathādhikā |
varṣametatsamākhyātaṃ bāhye vai ghaṭikā ca sā || 52 ||
[Analyze grammar]

ghaṭikāḥ ṣaṣṭistvahorātre bāhye tu pravahanti vai |
tā evāntaracāreṇa ṣaṣṭiḥ saṃvatsarāḥ smṛtāḥ || 53 ||
[Analyze grammar]

prāṇasaṃkhyāṃ punasteṣu kathayāmyadhunā tava |
ṣaṭ śatāni varārohe sahasrāṇyekaviṃśatiḥ || 54 ||
[Analyze grammar]

ahorātreṇa bāhyena adhyātmaṃ tu saradhipe |
prāṇasaṃkhyā samākhyātā jñātavyā sādhakena tu || 55 ||
[Analyze grammar]

praṇahaṃse sadā līnaḥ sādhakaḥ paratattvavit |
tasyāyaṃ japa uddiṣṭaḥ siddhimuktiphalapradaḥ || 56 ||
[Analyze grammar]

adhaḥ pravahaṇe siddhirhṛtpadmaṃ yāvadāgataḥ |
muktiścaiva bhavedūrdhve paratattve tu suvrate || 57 ||
[Analyze grammar]

mano'pyanyatra nikṣiptaṃ cakṣuranyatra pātitam |
yathā pravartate prāṇastvayatnādeva sarvadā || 58 ||
[Analyze grammar]

nāsyoccārayitā kaścitpratihantā na vidyate |
svayamuccarate haṃsaḥ prāṇināmurasi sthitaḥ || 59 ||
[Analyze grammar]

māsavatsarasaṃkhyā tu eṣā te kathitā mayā |
candrasūryoparāgaṃ tu kathayāmi tataḥ param || 60 ||
[Analyze grammar]

ahorātrastu yaḥ proktaḥ prāṇe'sminsurasundari |
sa eva pakṣadvitayaṃ māsaṃ ca kathayāmi te || 61 ||
[Analyze grammar]

tuṭyardhaṃ cāpyadhaścordhvaṃ viśramaḥ parikīrtitaḥ |
madhye pañcadaśoktā yāstithayastāḥ prakīrtitāḥ || 62 ||
[Analyze grammar]

prathamodaye tu hṛtpadmāttuṭyardhaṃ tu dinaṃ bhavet |
dvitīye caiva tuṭyardhe yadā carati śarvarī || 63 ||
[Analyze grammar]

rāśayo grahanakṣatrāṇyudayanti yathākramam |
asminnevamahorātre pūrvavacca varānane || 64 ||
[Analyze grammar]

tuṭibhiḥ pañcadaśabhiḥ pakṣaḥ sa tu vidhīyate |
tithicchede ṛṇaṃ jñeyaṃ vṛddhau caiva dhanaṃ bhavet || 65 ||
[Analyze grammar]

ṛṇaṃ caiva bhavetkāso niḥśvāso dhana ucyate |
kṛṣṇapakṣordhvacāreṇa saṃhāraḥ saṃkṣayo bhavet || 66 ||
[Analyze grammar]

krūrakarmāṇi vai tatra kurvansiddhimavāpnuyāt |
śubhakarmāṇi kṛṣṇe ca na ca siddhyanti suvrate || 67 ||
[Analyze grammar]

śaktiṃ vai viśati prāṇe yā tuṭistu vidhīyate |
amāvasyā tu sā jñeyā kṛṣṇapakṣe varānane || 68 ||
[Analyze grammar]

śaktermadhyordhvabhāge tu tuṭyardhaṃ yatprakīrtitam |
pakṣasaṃdhistvasau jñeyo'māvasyārdhapratipadā || 69 ||
[Analyze grammar]

tithicchedena vai tatra sūryasya grahaṇaṃ bhavet |
ravibimbāntare devi candrabimbaṃ tadā bhavet || 70 ||
[Analyze grammar]

tadantare bhavedrāhuramṛtārthī varānane |
amṛtaṃ sravate candro rāhuśca grasate tu tam || 71 ||
[Analyze grammar]

pītvā tyajati tadlimbaṃ tadā muktaḥ sa ucyate |
ādityagrahaṇaṃ caiva loke tadupadiśyate || 72 ||
[Analyze grammar]

rāhurādityacandrau ca traya ete grahā yadā |
dṛśyante samavāyena tanmahāgrahaṇaṃ bhavet || 73 ||
[Analyze grammar]

sa kālaḥ sarvalokānāṃ mahāpuṇyatamo bhavet |
tatra snānaṃ tathā dānaṃ pūjāhomajapādikam || 74 ||
[Analyze grammar]

yatkṛtaṃ sādhakairdevi tadanantaphalaṃ bhavet |
tāṃ caivārdhatuṭiṃ tyaktvā śuklapakṣodayo bhavet || 75 ||
[Analyze grammar]

śaktigarbhādadhaḥ sṛṣṭistasmādvṛddhiḥ prajāyate |
tadārabhya ca karmāṇi śubhānyabhyudayāni ca || 76 ||
[Analyze grammar]

dhyānamantrādiyuktasya siddhinte nātra saṃśayaḥ |
prāṇahaṃso yadā prāptastvadhastāṃ prathamāṃ tuṭim || 77 ||
[Analyze grammar]

pūrvamardhaṃ tvahaḥ proktaṃ tuṭyardhamaparaṃ niśā |
rāśayo graha ṛksāṇi yogāśca karaṇāni ca || 78 ||
[Analyze grammar]

pūrvavatkramayogena tānyudyanti tvaharniśam |
pratipatsā tu vijñeyā candraścaikakalo bhavet || 79 ||
[Analyze grammar]

dvitīyāyāṃ dvitīyā tu vṛddhimeti krameṇa tu |
tithayaścaivamārabhya yāvatpañcadaśī tuṭi || 80 ||
[Analyze grammar]

paurṇamāsī tu vijñeyā tithirvai sādhakena tu |
tatra pūjā japo dhyānaṃ saṃpūrṇaṃ saphalaṃ bhavet || 81 ||
[Analyze grammar]

saṃpūrṇaśca bhavettasyāṃ candro vai cārulocane |
tasyāścārdhatuṭiryā tu pakṣasaṃdhyā tu sā smṛtā || 82 ||
[Analyze grammar]

tasyārdhaṃ paurṇamāsī tu pratipadardhena saṃsthitā |
hṛtpadmasaṃdhimadhye tu somasya grahaṇaṃ bhavet || 83 ||
[Analyze grammar]

ādityena vinā loke somagrahaṇamucyate |
tatraiva ca mahatpuṇyaṃ dhyānahomajapādibhiḥ || 84 ||
[Analyze grammar]

pakṣadvaye'pi deveśi grahaṇaṃ candrasūryayoḥ |
nānādiddhipradaṃ hyetatsādhakasyābhiyoginaḥ || 85 ||
[Analyze grammar]

mokṣaścaiva punarbhadre pakṣadvayasamujjhitaḥ |
pakṣadvayaṃ parityajya pūvoktakaraṇena tu || 86 ||
[Analyze grammar]

unmanyante sthito nityaṃ paravṛttyavalambakaḥ |
parityajya tvadhaḥ sarvaṃ dhyānamāsthāya yojayet || 87 ||
[Analyze grammar]

tasya muktirna saṃdehastvanyathā siddhibhāgbhavet |
pakṣadvaye'pi grahaṇaṃ bhavedvai sarvadehinām || 88 ||
[Analyze grammar]

evametatsamākhyātaṃ yāvadāyurvarānane |
atraivādhyātmāhorātre tvathābdodaya ucyate || 89 ||
[Analyze grammar]

hṛtpadmādūrdhvaparyantaṃ rāśayaḥ ṣaḍvyavasthitāḥ |
aṅgulaiḥ ṣaḍbhirekaiko hṛtpadmādyāva śaktitaḥ || 90 ||
[Analyze grammar]

aṅgule aṅgule hyatra tithayaḥ pañca saṃsthitāḥ |
tasyāpyardhaṃ dinaṃ pūrvamaparārdhaṃ niśā bhavet || 91 ||
[Analyze grammar]

ṣaṭpañcakāstithīnāṃ ye te ḥorātrāstu māsikāḥ |
triṃśatā tairahorātrairdvipakṣo māsa ucyate || 92 ||
[Analyze grammar]

māsi rāśyudaye hyeṣa adhordhvaprāṇasaṃcare |
hṛdayādudayasthānātsaṃkrāntirmakare sthitā || 93 ||
[Analyze grammar]

ṣaḍaṅgulānyadhastyaktvā kumbhe saṃkramate punaḥ |
kaṇṭhordhve dvyaṅgulaṃ tyaktvā mīne saṃkramate punaḥ || 94 ||
[Analyze grammar]

galordhvādyāvattālvantaṃ tyaktvā meṣe'tha saṃkramet |
nāsāntaṃ yāvatsaṃkrāntiraṅgulāni ṣaḍeva hi || 95 ||
[Analyze grammar]

eṣā vai viṣusaṃkrāntiruttare saṃvyavasthitā |
japahomārcanadhyānānmahābhyudayakārikā || 96 ||
[Analyze grammar]

nāsāgraṃ tu parityajya prāṇahaṃso vṛṣe caret |
ṣaḍaṅgulāni saṃtyajya saṃkramenmithune punaḥ || 97 ||
[Analyze grammar]

śaktyantaṃ yāvadadhvānaṃ saṃkrāntirmithune smṛtā |
makarācca samārabhya mithunāntaṃ ca suvrate || 98 ||
[Analyze grammar]

uttarayaṇamatraitadaihikīsiddhivarjitam |
snānaṃ dhyānaṃ tathā dānaṃ pūjāhomajapādikam || 99 ||
[Analyze grammar]

sādhakādyaiḥ kṛtaṃ yacca sahastrānekadhā bhavet |
iha janmani nāpnoti paratraivopatiṣṭhate || 100 ||
[Analyze grammar]

dināni tatra vardhante makarānmithunāntikam |
tatkāle saṃharedvīryaṃ jagatyasmiṃścarācare || 101 ||
[Analyze grammar]

haṃso raśmibhirākṛṣya garbhasthaṃ kārayettu tam |
garbhasthānekadhārūpaṃ yadgṛhītaṃ purātanam || 102 ||
[Analyze grammar]

karkaṭādeḥ samārabhya sarvaṃ varṣati tatpunaḥ |
tasmādārabhya makarāddhyānahomajapādikam || 103 ||
[Analyze grammar]

paralokanimittāya tadanantaphalaṃ bhavet |
puraścaryānimittāya mantragrahavrataṃ ca yat || 104 ||
[Analyze grammar]

mīnādāvārabhetsarvaṃ mantrasiddhyarthamātmanaḥ |
bāhye'pi taravo loke ṛtuṣaṭkasamīritam || 105 ||
[Analyze grammar]

kusumānandamāyānti kusumāyudhadīpakam |
mantrāḥ kālānurūpeṇa vratacaryādineritāḥ || 106 ||
[Analyze grammar]

jñeyabodhapradīptāśca siddhimuktiprasādhakāḥ |
adhyātmaśabdarūpātmā ṣaḍrasāsvādaneritaḥ || 107 ||
[Analyze grammar]

haṃsabodhapradīptastu galake mīnamāśritaḥ |
śabdasaṃvedanaṃ tasya sphuṭaṃ tatra bhavedyataḥ || 108 ||
[Analyze grammar]

tadārabhya japāttasya sarvameva pravartate |
mithunāntaṃ ca deveśi tataḥ siddhiḥ prajāyate || 109 ||
[Analyze grammar]

sahaṃso binduśaktisthaḥ siddhidvārairadhomukhaḥ |
karkaṭādau sa varṣettu tulāntaṃ tālukāntare || 110 ||
[Analyze grammar]

kaṇṭhādadhastato dehī hṛtpadmātsarvato vrajet |
tasmādihātmasiddhyarthaṃ puṣṭyarthaṃ caiva sādhayet || 111 ||
[Analyze grammar]

dakṣiṇāyanaje kāle yasmātsṛṣṭiḥ prajāyate |
śaktyadho hṛdaye haṃsaḥ saṃkrametkarkaṭe priye || 112 ||
[Analyze grammar]

ṣaḍaṅgulāni saṃtyajya siṃhe vai saṃkrametpunaḥ |
ṣaḍaṅgulaiḥ punastyaktaiḥ kanyāṃ saṃkramate punaḥ || 113 ||
[Analyze grammar]

nāsikāgrāttu tālvantaṃ tyaktvaivaṃ viṣuvadbhavet |
tulāsaṃkrāntireṣoktā dakṣiṇaṃ viṣuvadbhavet || 114 ||
[Analyze grammar]

sādhanaṃ yatkṛtaṃ tatra iha janmani kāmadam |
mṛtyorjayaṃ tathā śāntiṃ puṣṭiṃ tasmātsamārabhet || 115 ||
[Analyze grammar]

tasmātsa ṣaḍrasāhāro galādhaḥ prīṇayettanum |
ṣaḍaṅgulāni tyaktvā tu vṛścike kramate punaḥ || 116 ||
[Analyze grammar]

kaṇṭhordhvaṃ dvyaṅgulaṃ tyaktvā kaṇṭhādhaścaturaṅgulam |
vṛścikaṃ tu parityajya dhanvisaṃkrāntirucyate || 117 ||
[Analyze grammar]

ṣaḍaṅgulādadhastāttu dhanvisthaścarate hṛdi |
hṛtpadmāntaṃ tu vai haṃsaścaritvā ūrdhvagodayaḥ || 118 ||
[Analyze grammar]

makarādiṣu saṃkrāntau dvādaśaivaṃ caretsadā |
amunoktakrameṇaiva āyurvai sarvadehinām || 119 ||
[Analyze grammar]

aihikāmuṣmikī siddhiradhamā madhyamottamā |
ayanadvayamākhyātaṃ mokṣasiddhirdvayojjhitā || 120 ||
[Analyze grammar]

ayanadvayaparyanta unmanyante sadā sthitaḥ |
tatrastho vai japadhyānānmokṣasiddhimavāpnuyāt || 121 ||
[Analyze grammar]

mokṣaṃ gatvā tu nāgacchetpratijñā bhairavasya tu |
asminnabdodaye bhūyo dvādaśābdodayaṃ śṛṇu || 122 ||
[Analyze grammar]

caitrasaṃvatsare yasmānmāsānāmudayo bhavet |
tadādi sādhakaistasmātkartavyaṃ mantrasādhanam || 123 ||
[Analyze grammar]

dvādaśābdaḥ sa vijñeyaścaitramāsādvarānane |
lakṣaṇaṃ tasya vakṣyāmi prāṇo'sminpravibhāgaśaḥ || 124 ||
[Analyze grammar]

tatra saṃvatsareṇaiva amunoktena suvrate |
ahorātrastu yaḥ prokto dvādaśāṃśaṃ bhajetpriye || 125 ||
[Analyze grammar]

dvādaśa te ahorātrā dvādaśābde bhavanti vai |
pañcabhistāṃstu saṃguṇya dvādaśābda ṛturbhavet || 126 ||
[Analyze grammar]

tameva dviguṇaṃ kṛtvā kālastu sa vidhīyate |
triguṇenaitadayane vatsaraḥ ṣaṅguṇena tu || 127 ||
[Analyze grammar]

saṃkrāntayo dvādaśātra yadvadabde prakīrtitāḥ |
dvādaśābdodaye prāṇe vatsarāste prakīrtitāḥ || 128 ||
[Analyze grammar]

dvādaśābde tvahorātrāḥ teṣāṃ saṅkhyāṃ nibodha me |
sahasrāṇi tu catvāri triśatī viṃśatistathā || 129 ||
[Analyze grammar]

dvādaśābdodaye devi prāṇe'sminkathitā mayā |
ṣaṣṭyabdodayamatraiva punaśca kathayāmi te || 130 ||
[Analyze grammar]

ānandādyāstu te jñeyāḥ ṣaṣṭyabdāstu varānane |
te cādha ūrdhvage prāṇe ekasminsurasundari || 131 ||
[Analyze grammar]

caranti pravibhāgena tathā te kathayāmyaham |
ānandaprabhṛterdevi mantramārādhayettu yaḥ || 132 ||
[Analyze grammar]

tasyānandastu deveśi mantreṇa saha jāyate |
dvādaśābde tvahorātraṃ pañcadhā bhedayecca tam || 133 ||
[Analyze grammar]

ṣaṣṭyabde te tvahorātrāḥ pañcaiva parikīrtitāḥ |
te vai ṣaṅguṇitāstatra māsa ekaḥ prakīrtitaḥ || 134 ||
[Analyze grammar]

taiśca dvādaśabhirdevi varṣamekaṃ vidhīyate |
aṅgule tu sapañcāṃśe mānametatprakīrtitam || 135 ||
[Analyze grammar]

ṣaḍaṅgulaistu pañcābdāḥ ṣaṣṭyabda udayanti te |
hṛtpadmādyāva śaktyūrdhvaṃ triṃśadabdodayo bhavet || 136 ||
[Analyze grammar]

śaktyadho yāvaddhṛtpadmaṃ triṃśadabdodayo bhavet |
ṣaṣṭyabde ye tvahorātrāḥ saṅkhyāṃ teṣu vadāmyaham || 137 ||
[Analyze grammar]

viṃśatistu sahasrāṇi sahasraṃ ṣaṭśatādhikam |
ahorātrāstu ṣaṣṭyabde saṅkhyātāstu varānane || 138 ||
[Analyze grammar]

ṣaṣṭyabdodaya ākhyātaḥ prāṇa ekatra te mayā |
candrasūryoparāge ca pakṣamāsāyaneṣu ca || 139 ||
[Analyze grammar]

yugādiṣu yugānteṣu yacca saṃvatsare'pyatha |
varṣadvādaśake caiva ṣaṣṭyabde'tha varānane || 140 ||
[Analyze grammar]

snānadānena yajñaiśca pūjāhomajapena ca |
jñānayogādibhiścaiva bāhye kāle tu yatkṛtam || 141 ||
[Analyze grammar]

amunokte varārohe tatphalaṃ labhate mahat |
prāṇahaṃsagatiṃ cāre jñātvaikasmiṃstu tadbhajet || 142 ||
[Analyze grammar]

svasaṃvedyo bhaveccāro nāḍīcārajayātsphuṭam |
athavā sa japādevamatyarthamupabṛṃhitaḥ || 143 ||
[Analyze grammar]

mantrī yogaṃ vijānāti jñātvā sarvajñatāṃ vrajet |
punareva pravakṣyāmi nāḍitrayavibhāgataḥ || 144 ||
[Analyze grammar]

dakṣinottarasaṃkrāntau viṣuvaccāratastathā |
yathā caratyasau haṃso jagatyasmiṃścarācare || 145 ||
[Analyze grammar]

antaḥsthaḥ kālarūpeṇa kalābhiḥ kalayañjagat |
nāḍitrayakṛtādhāro mārgatrayavyavasthitaḥ || 146 ||
[Analyze grammar]

guṇatrayasamāviṣṭastridhāvasthāvyavasthitaḥ |
kāraṇaiḥ ṣaḍbhirākrāntaḥ śaktitritayasaṃyutaḥ || 147 ||
[Analyze grammar]

icchājñānakriyāviddhaḥ somasūryāgnimadhyagaḥ |
dakṣanāsāpuṭe caiva nāḍī vai piṅgalā smṛtā || 148 ||
[Analyze grammar]

iḍā caiva tu vāmena suṣumnā madhyataḥ sthitā |
dakṣiṇe devamārgastu pitṛmārgastathottare || 149 ||
[Analyze grammar]

madhyamaḥ śivamārgastu tatra gatvā na jāyate |
dakṣiṇe sattvajāgratsthaḥ svapnastho vāmato rajaḥ || 150 ||
[Analyze grammar]

madhye tamastu vijñeyaṃ suṣuptāvastha eva ca |
brahmeśvaraśca dakṣastho vāme viṣṇusadāśivau || 151 ||
[Analyze grammar]

madhye rudraśivau proktau sarvātītaḥ paraḥ śivaḥ |
jyeṣṭhājñāne ca dakṣe ca kriyā vāmā tathottare || 152 ||
[Analyze grammar]

raudrī cecchā ca madhyasthā parā śaktiḥ parāparā |
dakṣiṇo tu sthitaḥ sūryo vāme somo virājate || 153 ||
[Analyze grammar]

pāke prakāśakatve ca madhyasthaścaiva pāvakaḥ |
pācayetsarvapākaṃ hi somādiguṇasambhavam || 154 ||
[Analyze grammar]

prakāśayetsvasāmarthyātparatattvamanāmayam |
rāśayaśca grahāḥ sarve ṛkṣayogādayaśca ye || 155 ||
[Analyze grammar]

candrasūryapathenaiva te carantyanupūrvaśaḥ |
sūryasomau ca te sarve bhuñjate kramaśaḥ priye || 156 ||
[Analyze grammar]

somasūryātmakāste vai pathitrayavyavasthitāḥ |
vāyati tapati sūryaḥ somo varṣati cāmṛtam || 157 ||
[Analyze grammar]

somasūryātmakaṃ yasmājjagatsthāvarajaṅgamam |
sauro dakṣiṇamārgastu uttarāyaṇasaṃjñitaḥ || 158 ||
[Analyze grammar]

vāmaḥ saumyastu yaḥ proktastatra vai dakṣiṇāyanam |
somasūryātma viṣuvatpuṭadvayaviniḥsṛtam || 159 ||
[Analyze grammar]

udaksaṃkrāntayaḥ pañca pañca vai dakṣiṇāyane |
dakṣiṇottarayormadhye saṃkrāntyā viṣuvaddvayam || 160 ||
[Analyze grammar]

sauraśca dakṣiṇo mārgastvabhicāraprasiddhidaḥ |
āpyāyane tathā puṣṭau śāntike saumya uttaraḥ || 161 ||
[Analyze grammar]

dakṣiṇāduttaraṃ yāti uttaraddakṣiṇaṃ yadā |
dakṣiṇottarasaṃkrāntiḥ sā caivaṃ saṃvidhīyate || 162 ||
[Analyze grammar]

dakṣiṇasyāṃ yadā nāḍyaṃ saṃkrāmettu yadottaram |
yāvadardhaṃ tu tatrasthaṃ madhyenottarato vahet || 163 ||
[Analyze grammar]

tāvattadviṣuvatproktamuttaraṃ tūttarāyaṇe |
uttarāddakṣiṇāyāṃ tu saṃkrāmansa varānane || 164 ||
[Analyze grammar]

yāvadardhaṃ vahettatra ardhaṃ dakṣiṇato vahet |
viṣuvaddakṣiṇaṃ tāvaddakṣiṇāyanajaṃ priye || 165 ||
[Analyze grammar]

tatra pūjā japo homo yatkṛtaṃ muktidaṃ bhavet |
dhyānayogena dīkṣāyāṃ tatstho vai mocayedguruḥ || 166 ||
[Analyze grammar]

bāhye caiva tvahorātre adhyātmaṃ tu varānane |
caturviṃśatisaṃkrāntīḥ prāṇahaṃsastu saṃkramet || 167 ||
[Analyze grammar]

ahani dvādaśa proktā rātrau vai dvādaśa smṛtāḥ |
pūrvāhṇe viṣuvattvekaṃ madhyāhne tu dvitīyakam || 168 ||
[Analyze grammar]

tṛtīyaṃ cāparāhṇe vai ardharātre caturthakam |
caturdhā viṣuvatproktamahorātreṇa muktidam || 169 ||
[Analyze grammar]

caturviṃśatisaṃkrāntyaḥ samadhātoḥ svabhāvataḥ |
śatāni nava vai haṃsa ekāmekāṃ vahetsadā || 170 ||
[Analyze grammar]

etanmānaṃ samākhyātaṃ anyathā pravahedyadā |
iṣṭaṃ caivāpyaniṣṭaṃ ca tadā saṃsūcayettu saḥ || 171 ||
[Analyze grammar]

ātmārthaṃ vā parārthaṃ vā tasmādyogī nirūpayet |
pūrvodaye tu saṃprāpte bhāskarasya varānane || 172 ||
[Analyze grammar]

jīvitaṃ maraṇaṃ caiva tadārabhya vicārayet |
susaṃyatamanā yogī vīro yogāsanasthitaḥ || 173 ||
[Analyze grammar]

saṃsmarannātmajaṃ prāṇaṃ suṣumnāntargataṃ priye |
supraśāntastadā tiṣṭhetprāṇaikagatamānasaḥ || 174 ||
[Analyze grammar]

prāṇasaṃkrāntikālo vai piṅgalaikasthito vahet |
pravāhe viṣuvaddevi jñātvā kālaṃ samādiśet || 175 ||
[Analyze grammar]

ekābdaṃ jīvitaṃ jñeyamahorātreṇa suvrate |
abdadvayaṃ sa jīvettu ahorātradvayena tu || 176 ||
[Analyze grammar]

tryabdaṃ tu tribhirevātra caturbhiścaturabdakam |
pañcābdaṃ pañcadivasaiḥ ṣaḍbhiḥ ṣaḍvarṣameva ca || 177 ||
[Analyze grammar]

saptabhiḥ sapta varṣāṇi jīvedaṣṭāṣṭabhirdinaiḥ |
navabhirnavavarṣāṇi daśabhirdaśa eva ca || 178 ||
[Analyze grammar]

dinaikādaśakenaiva varṣaikādaśakaṃ priye |
dinairdvādaśabhiryogī jīvedvarṣāṇi dvādaśa || 179 ||
[Analyze grammar]

saptayāmapravāheṇa ṣaṇmāsānatha jīvati |
praharānṣaḍvahedyasya māsāṃstrīnvai sa jīvati || 180 ||
[Analyze grammar]

pañcapraharavāhena dvayardhamāsāyurva saḥ |
caturbhiḥ praharaidevi māsamekaṃ sa jīvati || 181 ||
[Analyze grammar]

praharatrayavāhena māsārdhaṃ caiva jīvati |
praharadvayaṃ vahedyasya dinānyaṣṭau sa jīvati || 182 ||
[Analyze grammar]

caturaḥ praharāñjīvetpraharaṃ tu vahedyadā |
praharārdhaṃ vahedyasya sa jīvetpraharadvayam || 183 ||
[Analyze grammar]

sadyo mṛtyurbhavettasya yasya haṃsastrimārgagaḥ |
yadārabhya nirūpyeta prāṇe vai kālamīśvaram || 184 ||
[Analyze grammar]

māsaḥ pakṣo dinaṃ varṣaṃ tadahaḥ prabhṛti priye |
saṃlakṣyaivaṃ prayatnena tatkāle niścayo bhavet || 185 ||
[Analyze grammar]

uttarāyaṇaje kāle evaṃ te kathitaṃ mayā |
ayuktasyāpi ca prāṇe mṛtyujñānaṃ nibodha me || 186 ||
[Analyze grammar]

karṇarandhrakṛtāṅguṣṭho ghoṣaṃ na śṛṇute yadā |
maraṇaṃ tasya deveśi ṣaṇmāsena vinirdiśet || 187 ||
[Analyze grammar]

ghoṣamadhye paraṃ śabdaṃ cīravākciñcinīravam |
māsamekaṃ sa jīvettu na śṛṇoti yadā priye || 188 ||
[Analyze grammar]

utpāṭaṃ caiva kāṇaṃ ca mṛtyuyogaṃ ca me śṛṇu |
saṃkrāntipañcakaṃ prāṇo mukharandhre vahedyadā || 189 ||
[Analyze grammar]

tamutpāṭaṃ vadedyogaṃ sthānātsthānāntaraṃ vrajet |
vittanāśastathodvego rogavṛddhiśca jāyate || 190 ||
[Analyze grammar]

suhṛdgṛhavināśaśca tejohāniśca jāyate |
dakṣiṇe puṭa ekasmindakṣiṇāyanavarjite || 191 ||
[Analyze grammar]

saṃkrāntyaṣṭakavāhena kāṇayogo bhaveddhi saḥ |
bhagandharo'nugranthaśca netrarogaśca kāmalā || 192 ||
[Analyze grammar]

śūlaṃ visphoṭikā duḥkhamurodoṣā bhavanti ca |
vāmanāsāpuṭenaiva saṃkrāntīśca trayodaśa || 193 ||
[Analyze grammar]

jvaraḥ śiro'rtiḥ śūlaṃ ca arśāsi stambha eva ca |
mūtrakṛcchraṃ pramehaśca pāṇḍurogaśca jāyate || 194 ||
[Analyze grammar]

iḍāsthaḥ śleṣmaṇā vyādhiṃ prakopayati suvrate |
yasmiṃścāre nirūpyeta tatkāladivase pare || 195 ||
[Analyze grammar]

vyādhibhiḥ pīḍyate sarvairvāmavāmetaretare |
athānyatsparśavijñānaṃ nāsādhastāttathopari || 196 ||
[Analyze grammar]

ūrdhvena spṛśataścordhvaṃ rugdoṣāḥ prākpracoditāḥ |
vācākrośābhibhavanaṃ dakṣiṇena vahedyadā || 197 ||
[Analyze grammar]

madhye madhyapuṭasparśī parābhibhavatāṃ vrajet |
itaścetaśca bahudhā saṃkrāntyekā vahedyadā || 198 ||
[Analyze grammar]

pūjanaṃ bahusaṃmānaṃ lābhastasya bhavettadā |
mandacāre suṣumnāyāṃ prāṇahaṃso vahedyadā || 199 ||
[Analyze grammar]

bhūlābho dharma aiśvaryaṃ bhaveccātra priyāgamaḥ |
dvādaśaiva tu saṃkrāntīrvahedviṣuvataikataḥ || 200 ||
[Analyze grammar]

tadaikavatsareṇaiva maraṇaṃ tu samādiśet |
hrasetsaṃkrāntirekaikā māsa eko hrasettadā || 201 ||
[Analyze grammar]

saṃkrāntyekā varārohe triṃśatprāṇakṣayodayā |
dine dine vahedbāhye yāvattriṃśaddināni tu || 202 ||
[Analyze grammar]

māsānte tu bhavenmṛtyuḥ sadya eva varānane |
mṛtyuyogaḥ samākhyāto mayā te varavarṇini || 203 ||
[Analyze grammar]

abdaṃ māsaṃ tathā pakṣaṃ tithiṃ velāṃ yadābhyaset |
yatkālāttu samārabhya tatkālaṃ tu samādiśet || 204 ||
[Analyze grammar]

iḍāsuṣumnāmārgeṇa prāṇacāraṃ vidurbudhāḥ |
dakṣiṇāyanaje kāle evaṃ te kathitaṃ śubham || 205 ||
[Analyze grammar]

evaṃ śarīraje kāle mṛtyuṃ cāśubhameva ca |
jñātvā yogī jayenmṛtyumaśubhānyapyaśeṣataḥ || 206 ||
[Analyze grammar]

dhyātvā kāleśasvacchandaṃ haṃsaṃ vā sakaleśvaram |
nāsikārandhramārgasthaḥ sa sṛjetsaṃharejjagat || 207 ||
[Analyze grammar]

tatrasthaḥ kalayetsarvaṃ sarvabhūteṣvavasthitaḥ |
tatsthaṃ dhyātvā jayenmṛtyuṃ nākalasthaṃ kaletprabhuḥ || 208 ||
[Analyze grammar]

dhyānayuktasya ṣaṇmāsātsarvajñatvaṃ pravartate |
kālatrayaṃ vijānāti kālayuktastu yogavit || 209 ||
[Analyze grammar]

kālahaṃsaṃ sa tu japandhyāyanvāpi maheśvari |
sa bhavetkālarūpī vai svacchandaḥ kālavaccaret || 210 ||
[Analyze grammar]

hatamṛtyurjarāṃ tyaktvā rogaiḥ sarvabhayojjhitaḥ |
vijñānaṃ śravaṇaṃ dūrānmananaṃ cāvalokanam || 211 ||
[Analyze grammar]

sarvaiśvaryaguṇāvāptirbhavetkālajayātsadā |
dakṣanāsāpuṭe dhyātvā brāhmaiśvaryamavāpnuyāt || 212 ||
[Analyze grammar]

tadāyustatsamaṃ vīryaṃ bhūtakālaṃ ca vettyataḥ |
bhaviṣyajjño bhavedvāme viṣṇutulyabalaśca saḥ || 213 ||
[Analyze grammar]

tatsamaṃ caitadaiśvaryaṃ tadāyuryogirāḍbhavet |
bhūtaṃ bhavyaṃ bhaviṣyacca sarvaṃ jānāti madhyataḥ || 214 ||
[Analyze grammar]

nityaṃ vai dhyānayogena rudrasya samatāṃ vrajet |
āyuṣā balavīryeṇa rūpaiśvaryeṇa tatsamaḥ || 215 ||
[Analyze grammar]

brahmaṇaḥ parabhāvena aiśvaraṃ padamāpnuyāt |
viṣṇoḥ sadāśivaiśvaryaṃ parabhāvādavāpnuyāt || 216 ||
[Analyze grammar]

rudrasya yaḥ paro bhāvo dhyātvā taṃ tu śivo bhavet |
evaṃ mṛtyujayaḥ khyātaḥ amṛtaṃ dhyāyato jayaḥ || 217 ||
[Analyze grammar]

nāḍibhinnālarandhrasthaṃ hṛtpadmaṃ ṣoḍaśacchadam |
dhyātvā sitaṃ suvikacaṃ kalāṣoḍaśakānvitam || 218 ||
[Analyze grammar]

saṃpūrṇāvayavaṃ candraṃ karṇikākāravigraham |
tanmadhye cintyamātmānaṃ śuddhasphaṭikanirmalam || 219 ||
[Analyze grammar]

śrīrāmṛtārṇavāvasthakallolāmṛtapūritam |
upariṣṭāddvitīyābjaṃ śaktāmṛtamahodadhau || 220 ||
[Analyze grammar]

taccādho mukhapadmaṃ tu paripūrṇendukarṇikam |
tanmadhye cintayeddhaṃsamadho binduśikhānvitam || 221 ||
[Analyze grammar]

varṣantamamṛtaṃ divyaṃ samantātsaṃvicintayet |
ātmordhvarandhramārgeṇa praviṣṭaṃ tacca cintayet || 222 ||
[Analyze grammar]

sitaṃ subahulaṃ sāndramamṛtaṃ mṛtyunāśanam |
tenāplāvitamātmānaṃ pūryamāṇaṃ vicintayet || 223 ||
[Analyze grammar]

padmanālanibaddhaiśca nāḍīrandhramukhaiḥ sadā |
amṛtāpūritaṃ dehaṃ sarvameva vicintayet || 224 ||
[Analyze grammar]

evaṃ vai nityayuktātmā amṛteśasamo bhavet |
vyādhīnmṛtyuṃ jarāṃ tyaktvā krīḍate tvaṇimādibhiḥ || 225 ||
[Analyze grammar]

evaṃ tasyāmṛtadhyānātkālamṛtyujayo bhavet |
athavā paratattvasthaḥ sarvakālairna bādhyate || 226 ||
[Analyze grammar]

cintayetparamaṃ tattvaṃ kālacāravivarjitam |
kalākalaṅkanirmuktaṃ niṣkalaṃ paramaṃ padam || 227 ||
[Analyze grammar]

niṣkalaṃ cātmatattvaṃ tu kalaṅko deha ucyate |
saṃyuktaḥ kāraṇaiḥ ṣaḍbhiḥ sarvatattvasamanvitaḥ || 228 ||
[Analyze grammar]

varṇo bindustathā nādo vyāpinīśaktisaṃyutaḥ |
samanāvadhiparyantaḥ kalaṅkādhāra ucyate || 229 ||
[Analyze grammar]

ādheyaḥ paramo hyātmā tatparāpyunmanā smṛtā |
tasyāścānte paraṃ tattvaṃ sakalākalavarjitam || 230 ||
[Analyze grammar]

vyāpakaṃ sarvatobhadraṃ sarvāntaḥ sarvatomukham |
pañcapañcakatattvasthamaṣṭādaśaguṇānvitam || 231 ||
[Analyze grammar]

yadyasmiṃstu paraṃ vetti tadā mucyeta bandhanāt |
kāraṇāni ca mantrāśca nivṛttyādyāḥ kalāstathā || 232 ||
[Analyze grammar]

binduścaivārdhacandraśca nirodhī nāda ūrdhvargaḥ |
śaktiśca vyāpinī caiva samanātmā tathonmanā || 233 ||
[Analyze grammar]

pañcapañcakametaddhi kathitaṃ te varānane |
tattvānyeva tu ṣaṭtriṃśat guṇāṃścaiva nibodha me || 234 ||
[Analyze grammar]

ahaṃkāro dhīrmanaśca indriyārthāstathaiva ca |
grahaṇaṃ sparśa ādhāraḥ śaktiścaivāṣṭamī smṛtā || 235 ||
[Analyze grammar]

ete cāṣṭau guṇāḥ aṣṭau bhairavā bhairavāvṣṭakam |
prāṇahaṃsastathā śaktiḥ guṇā aṣṭādaśa tvime || 236 ||
[Analyze grammar]

eteṣu tatparaṃ tattvamuccārālambanādṛte |
akṣarākṣaranirmuktaṃ paraṃ tattvamanakṣaram || 237 ||
[Analyze grammar]

akṣareṣu kuto mokṣa ākāśo kusumaṃ kutaḥ |
yāvaduccāryate vācā yāvallekhye'pi tiṣṭhati || 238 ||
[Analyze grammar]

tāvatsa sakalo jñeyo niṣkalo bhedavarjitaḥ |
sṛṣṭisaṃhāranirmuktaḥ kriyākālavivarjitaḥ || 239 ||
[Analyze grammar]

adhaścāre bhavetsṛṣṭirūrdhve saṃhāra ucyate |
adhaścāreṇa jāto'sau urdhve caiva mṛto bhavet || 240 ||
[Analyze grammar]

sūtakaṃ mṛtakaṃ tyaktvā tiṣṭhedvai tattvavṛttitaḥ |
tattvavṛttiśca vyākhyātā sarvādhvopādhivarjitā || 241 ||
[Analyze grammar]

tattvādhvadharmanirmukhtaḥ kāraṇaiśca vivarjitaḥ |
tattvavṛttau sthito yogī sarvārambhavivarjitaḥ || 242 ||
[Analyze grammar]

rāgadveṣavinirmukto viṣādānandavarjitaḥ |
nākāṅkṣenna ca nindettu viṣayāṃśca kadācana || 243 ||
[Analyze grammar]

samaḥ śatrau ca mitre ca brāhmaṇe śvapace samaḥ |
tulyadarśī bhavennityaṃ sarvaṃ śivamayaṃ smaret || 244 ||
[Analyze grammar]

ātmānaṃ ca tathaivaivaṃ sarvathaiva sadā smaret |
sarvatattvāni bhūtāni varṇā mantrāśca ye smṛtāḥ || 245 ||
[Analyze grammar]

nityaṃ tasya vaśāste vai śivabhāvanayānayā |
nacāsau kurute puṇyaṃ naiva pāpaṃ ca suvrate || 246 ||
[Analyze grammar]

kṛtakṛtyaḥ prasannātmā kṛtyaṃ cāsya na vidyate |
iha loke parasmiṃśca paripūrṇastu sarvadā || 247 ||
[Analyze grammar]

dharmādharmavinirmuktaḥ puṇyapāpavivarjitaḥ |
na cāsya bhakṣyābhakṣyaṃ hi na peyāpeyameva ca || 248 ||
[Analyze grammar]

nāpavitraṃ hi tasyāsti na pavitraṃ hi suvrate |
nirapekṣo hyasau nityaṃ sarvāpekṣāvivarjitaḥ || 249 ||
[Analyze grammar]

nāsya kṣetraṃ nāsya tīrthaṃ niyamo yama eva ca |
kṣetraṃ tasya parā śaktiryataḥ sarvaṃ prasūyate || 250 ||
[Analyze grammar]

sarvādhvāno yato devi tatrasthāḥ pracaranti vai |
tīrthaṃ caiva paraṃ śāntaṃ nityaṃ cānandaviśvagam || 251 ||
[Analyze grammar]

yena vyāptamidaṃ viśvamanantaṃ viśvaśaktibhiḥ |
nityaṃ viraktiḥ saṃsārād yamo'yam parikīrtitaḥ || 252 ||
[Analyze grammar]

niyamo bhāvanā nityaṃ paratattvaikatānatā |
nātmano bhāvayejjātiṃ na kulaṃ na ca bāndhavān || 253 ||
[Analyze grammar]

ācaretsarvavarṇatvaṃ na ca varṇeṣu vartayet |
parabhāvanayā nityaṃ paradharmeṇa vartayet || 254 ||
[Analyze grammar]

sarvajñaḥ paritṛptaśca paripūrṇaḥ svabhāvataḥ |
svatantro'luptasāmarthyastvanādinidhanāśritaḥ || 255 ||
[Analyze grammar]

anādibodho hyatulaḥ kālavelāvivarjitaḥ |
cāroccāravinirmuktastvahorātravivarjitaḥ || 256 ||
[Analyze grammar]

na divā jāgaraṃ kuryānna ca rātrau svapetkvacit |
svabhāvenaiva saṃtiṣṭhaddinarātrivivarjitaḥ || 257 ||
[Analyze grammar]

evaṃ vai vartate yogī pareṇa samatāṃ vrajet |
na ca taṃ kalayetkālaḥ kalpakoṭiśatairapi || 258 ||
[Analyze grammar]

jīvanneva vimukto'sau yasyaiṣā bhāvanā sadā |
śivo hi bhāvito nityaṃ na kālaḥ kalayecchivam || 259 ||
[Analyze grammar]

yogī svacchandayogena svacchandagaticāriṇā |
sa svacchandapade yuktaḥ svacchandasamatāṃ vrajet || 260 ||
[Analyze grammar]

svacchandaścaiva svacchandaḥ svacchando vicaretsadā |
evaṃ vai mṛtyuliṅgāni riṣṭānyanyāni yāni ca || 261 ||
[Analyze grammar]

yogājjānāti yogīndro nādajāntargatāni ca |
nirjityaitāni yogena evamuktavrameṇa tu || 262 ||
[Analyze grammar]

ayogī yāni jānāti ayukto vāpi suvrate |
bahirliṅgāni tānyatra aṅgāriṣṭāni me śṛṇu || 263 ||
[Analyze grammar]

śuṣkatālvoṣṭhakaṇṭhaścedakasmāddhūsaracchaviḥ |
skandhau ca bhaṅgamāyātaḥ ṣaṇmāsānmṛtyumāpnuyāt || 264 ||
[Analyze grammar]

sunīlaṃ maṇḍalaṃ vyomni yaḥ paśyati dine dine |
sitaṃ haritakṛṣṇaṃ ca vatsarārdhānmriyeta saḥ || 265 ||
[Analyze grammar]

viraśmiṃ paśyati raviṃ somaṃ vai lakṣmavarjitam |
tārāṃ jyotsnāṃ ca kṛṣṇāṃ vai paśyetṣaṇmāsajīvitaḥ || 266 ||
[Analyze grammar]

hiraṇyavarṇaṃ puruṣaṃ piṅgalaṃ kṛṣṇameva ca |
svapne saṃpaśyate yo vai ṣaṇmāsānso'pi jīvati || 267 ||
[Analyze grammar]

ātmano hyaśiracchāyāṃ paśyetṣaṇmāsajīvitaḥ |
tailābhyaṅgaṃ tathā pānaṃ raktasraganulepanam || 268 ||
[Analyze grammar]

raktāmbarāṇi kṛṣṇāni svapne paśyati vai yadā |
pretaiḥ piśācai rakṣobhiḥ śvagomāyukasūkaraiḥ || 269 ||
[Analyze grammar]

vṛtaṃ yātaṃ gṛddhrakākairmahiṣairuṣṭragardabhaiḥ |
aṅgabhakṣaṇamudvāhaṃ nagnaṃ cātīva vihvalam || 270 ||
[Analyze grammar]

svapne ca paśyate yo vai varṣamekaṃ sa jīvati |
śaṃkhāvarte bhujāmadhye gulphayormarmasandhiṣu || 271 ||
[Analyze grammar]

so'vaśyaṃ vadhamāyāti yasyaitatspandanaṃ na hi |
somārkamaṇḍalaṃ dehe dhruvaṃ caiva tvarundhatīm || 272 ||
[Analyze grammar]

na paśyati mahāyānaṃ so'vaśyaṃ mriyate naraḥ |
tālurandhragato dhūmo mahāyānaṃ taducyate || 273 ||
[Analyze grammar]

jihvā tvarundhatītyuktā nāsāgraṃ dhruva ucyate |
netrānte karajākrānte maṇḍalaṃ somasūryayoḥ || 274 ||
[Analyze grammar]

na paśyedgagane'pyetatso'vaśyaṃ mriyate naraḥ |
sthūlo'kasmācca jāyeta akasmādvai bhavetkṛśaḥ || 275 ||
[Analyze grammar]

atikruddho'tibhītaśca varṣamekaṃ sa jīvati |
kṛṣṇāmbaradharaṃ kṛṣṇaṃ lohadaṇḍakarodyatam || 276 ||
[Analyze grammar]

naraṃ cābhimukhaṃ svapne dṛṣṭvā māsatrayāyuṣam |
hṛdayaṃ śuṣyate yasya snātamātrasya tatkṣaṇāt || 277 ||
[Analyze grammar]

gātraṃ caivāpyanuṣṇaṃ ca ṛtumekaṃ sa jīvati |
dhanurniśi divā colkā vyabhre vidyutpradarśanam || 278 ||
[Analyze grammar]

digdāho'pluṣṭadeśe'pi māsamekaṃ sa jīvati |
cakṣuṣī sravato yasya śabdaṃ na śṛṇuyātsphuṭam || 279 ||
[Analyze grammar]

nāghrāti gandhaṃ vāgjāḍyaṃ māsamekaṃ gatāyuṣaḥ |
raktapadmopamaṃ vaktraṃ jihvā kṛṣṇā ca yasya vai || 280 ||
[Analyze grammar]

gātre varṇānyanekāni hṛdayaṃ yasya roditi |
tālukampo'tha nābheśca ardhamāsaṃ sa jīvati || 281 ||
[Analyze grammar]

pratyakṣakākanāsīro dīpadhūmaṃ na jighrati |
pūrvadṛṣṭaṃ na jānāti caturmāsaṃ sa jīvati || 282 ||
[Analyze grammar]

binduṃ yastu na paśyettu nityaṃ vaktrānugaṃ hitam |
nityaṃ vahati hikkāṃ tu varṣamekaṃ sa jīvati || 283 ||
[Analyze grammar]

bahirliṅgāni caitāni aṅgāriṣṭāni yāni ca |
pūjayā japahomena dhyānadhāraṇayā priye || 284 ||
[Analyze grammar]

kṛtarakṣāvidhānena jīyante nātra saṃśayaḥ |
nāḍīnāṃ śodhanaṃ caiva vāyūnāṃ ca jayaḥ katham || 285 ||
[Analyze grammar]

sthānaṃ rūpaṃ ca śabdaṃ ca karma brūhi mama prabho |
paramo yogasadbhāvo guhyādguhyataraḥ priye || 286 ||
[Analyze grammar]

yo na kasyacidākhyātastaṃ yogaṃ śṛṇu tattvataḥ |
supraśaste bhūpradeśe nāgnitoyasamīpataḥ || 287 ||
[Analyze grammar]

vālukāśarkarāhīne śuṣkavṛkṣavivarjite |
niḥśabdakīṭavalmīke ītibhiḥ parivarjite || 288 ||
[Analyze grammar]

puṇye dharmiṣṭhasaṃvāse tatra yogaṃ samabhyaset |
devadevaṃ samabhyarcya bhairavaṃ savināyakam || 289 ||
[Analyze grammar]

pūrvācāryānnamaskṛtya yukto dhyānaparāyaṇaḥ |
āsanaṃ svastikaṃ baddhvā padmakaṃ bhadrameva vā || 290 ||
[Analyze grammar]

sāpāśrayaṃ sārdhacandraṃ yogapaṭṭaṃ yathāsukham |
dahanotpūyane kṛtvā plāvayedamṛtena ca || 291 ||
[Analyze grammar]

sabāhyābhyantareṇaiva sakalīkaraṇaṃ tataḥ |
antaryāgaṃ yathāpūrvamuccāryaṃ ca paraṃ tathā || 292 ||
[Analyze grammar]

daśadhā yogamārgeṇa haṃsasvacchandamabhyaset |
mantraṃ bindumatītaṃ tu nādāntajyotirākṛtim || 293 ||
[Analyze grammar]

saṃkalpya kalpanālakṣyaṃ dhyāyedvai tena sarvagam |
apasavyena pūryeta savyenaiva virecayet || 294 ||
[Analyze grammar]

nāḍīsaṃśodhanaṃ caitanmokṣamārgapathasya ca |
recanātpūraṇādrodhātprāṇāyāmasridhā smṛtaḥ || 295 ||
[Analyze grammar]

sāmānyā bahirete tu punaścābhyantare trayaḥ |
ābhyantareṇa recyeta pūryetābhyantareṇa tu || 296 ||
[Analyze grammar]

niṣkampaṃ kumbhakaṃ kṛtvā kāryāścābhyantarāstrayaḥ |
nābhyāṃ hṛdayasaṃcārānmanaścendriyagocarāt || 297 ||
[Analyze grammar]

prāṇāyāmaścaturthastu supraśānta iti śrutaḥ |
prāṇarodhe tu saṃpūrṇe nābhau nītvā samucchvasan || 298 ||
[Analyze grammar]

śanairvimocayedvāyuṃ vāmanāsāpuṭena tu |
vāyavī dhāraṇāṅguṣṭhe āgneyī nābhimadhyataḥ || 299 ||
[Analyze grammar]

māheyī kaṇṭhadeśe tu vāruṇī ghaṇṭikāśrayā |
ākāśadhāraṇā mūrdhni sarvasiddhikarī smṛtā || 300 ||
[Analyze grammar]

ekadvitricatuṣpañcasaṃkhyoddhātaiḥ prasiddhyati |
saṃniruddhe tu vai prāṇe mūrdhni gatvā nivartate || 301 ||
[Analyze grammar]

sa udghāta iti prokto jñātavyo yogibhiḥ sadā |
rāgadveṣau prahīyete prāṇāyāmaiḥ sudhāritaiḥ || 302 ||
[Analyze grammar]

dhāraṇābhirdahetpāpaṃ pratyāhāre'kṣasaṃyamaḥ |
hṛdgude nābhikaṇṭhe ca sarvasandhau tathaiva ca || 303 ||
[Analyze grammar]

prāṇādyāḥ saṃsthitā hyete rūpaṃ śabdaṃ ca me śṛṇu |
drutatāranibho rakta indragopakasaṃnibhaḥ || 304 ||
[Analyze grammar]

kṣīrābhaḥ sphaṭikābhaśca pañcānāṃ rūpalakṣaṇaṃ |
ghaṇṭākaṃsābdamadhuro gajanādo mahādhvaniḥ || 305 ||
[Analyze grammar]

prāṇādināṃ tu pañcānāmayaṃ śabda udāhṛtaḥ |
jalpitaṃ hasitaṃ gītaṃ nṛttaṃ yuddhagatiḥ kalāḥ || 306 ||
[Analyze grammar]

śilpaṃ ca sarvakarmāṇi prāṇasyaiva viceṣṭitam |
praveśayedannapānaṃ tanmalaṃ srāvayedadhaḥ || 307 ||
[Analyze grammar]

andhatvaṃ śrotrarogaṃ ca apānastu kariṣyati |
aśitaṃ līḍhapītaṃ ca samānaḥ samatāṃ nayet || 308 ||
[Analyze grammar]

kṣobho hikkā tathā chikkā udānasya viceṣṭitam |
svedaśca romaharṣaśca śūlaṃ dāho'ṅgabhañjanam || 309 ||
[Analyze grammar]

vyānasyaitāni karmāṇi sparśaṃ caiva sa vindati |
aṅguṣṭhajānuhṛdaye locane mūrdhni saṃsthitāḥ || 310 ||
[Analyze grammar]

nāgādyāḥ bahurūpāśca karma tveṣāṃ nibodha me |
āhlādodvegajanakaḥ śoṣaṇastrāsanastathā || 311 ||
[Analyze grammar]

nāgaḥ kūrmaśca kṛkaro devadattaśca pañcamaḥ |
atinidrākaraścānyo yojakaśca dhanaṃjayaḥ || 312 ||
[Analyze grammar]

śvāsasaṃkocanacchedā ghurghurotkramaṇaṃ tathā |
nāgādīnāṃ tu pañcānāṃ mṛtyukāle viceṣṭitam || 313 ||
[Analyze grammar]

na caiva yāti cotkrāntau tanuṃ tyaktvā dhanañjayaḥ |
ākuñcayati vai kūrmaḥ śoṣayecca kalevaram || 314 ||
[Analyze grammar]

prāṇameva jayetpūrvaṃ jite prāṇe jitaṃ manaḥ |
jite manasi śāntasya paraṃ tattvaṃ prakāśate || 315 ||
[Analyze grammar]

prāṇāpānaṃ gude dhyāyetprāṇasamānaṃ nābhitaḥ |
prāṇodānaṃ tu kaṇṭhe tu prāṇavyānaṃ tu sarvagam || 316 ||
[Analyze grammar]

nāgādyāḥ prāṇasaṃyuktāḥ svasthāneṣu nirodhayet |
niruddhasya ca yaḥ kālastaṃ vakṣyāmi nibodha me || 317 ||
[Analyze grammar]

tālātprabhṛti taṃ dhyāyed yāvatpañcaśataṃ gatam |
jito'nilo bhavatyeva saṃkrāntyutkrāntikarmaṇi || 318 ||
[Analyze grammar]

divyā kāntiḥ śubho gandhaḥ prajñā cāsya vivardhate |
divyā dṛṣṭiśca śravaṇaṃ divyā vākca prajāyate || 319 ||
[Analyze grammar]

vāyuvadvicarellokān siddhāndevāṃśca paśyati |
manasā cintitāvāptiḥ pravarteta guṇāṣṭakam || 320 ||
[Analyze grammar]

sarvakāmasusaṃpūrṇaḥ sarvadvandvavivarjitaḥ |
saṃsārabandhanirmuktaḥ śivatulyaśca jāyate || 321 ||
[Analyze grammar]

prāṇāpānau tu saṃyojya hrasvakoṭisamanvitau |
nābhyādhāre ca yogīndraḥ svedaḥ kampaśca jāyate || 322 ||
[Analyze grammar]

punareva tu hṛtsthau hi prāṇāpānau nirodhayet |
dīrghakoṭisamāyogāttatkṣaṇācca patedbhuvi || 323 ||
[Analyze grammar]

kaṇṭhasthaṃ ca tathaiveha prāṇameva nirodhayet |
plutakoṭisamāyogātsvapnavṛttistato bhavet || 324 ||
[Analyze grammar]

bhrūmadhye binduyogena prāṇarodhaṃ tu kārayet |
suṣuptaṃ jāyate tatra kṣaṇāccaiva prabuddhyate || 325 ||
[Analyze grammar]

mūrdhadvāraṃ samāśritya niṣkalaṃ dhyānamārabhet |
evamabhyasatastasya pratyayastu tadā bhavet || 326 ||
[Analyze grammar]

pipīlakaṇṭakāvedho mūrdhvadvāraṃ vibhindataḥ |
bhittvā krameṇa sarvaṇi unmanyantāni yāni tu || 327 ||
[Analyze grammar]

pūrvoktalakṣṇairdevi tyaktvā svacchandatāṃ vrajet |
jāyate unmanastvaṃ hi dehenānena sādhake || 328 ||
[Analyze grammar]

saṃkrāmetparadeheṣu kṣuttṛṣṇābhyāṃ na bādhyate |
atītānāgataṃ caiva trailokye yatpravartate || 329 ||
[Analyze grammar]

pratyakṣaṃ tadbhavettasya sarvajñatvaṃ ca jāyate |
prasaṅge'dhyātmakālasya jñānaṃ vijñānameva ca || 330 ||
[Analyze grammar]

sarvametatsamākhyātamaṃśakāṃśca nibodha me |
iti svacchandatantre saptamaḥ paṭalaḥ || 331 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Svacchanda-tantra Chapter 7

Cover of edition (2004)

Sri Svacchandatantram (Set of 5 Volumes)
by Dr. Paramahansa Mishra (डॉ. परमहंस मिश्र) (2004)

With Two Commentaries of Mahamahesvara Sri Ksemaraja and Niraksiraviveka; [Sanskrit Text with Hindi Translation]; [श्री स्वच्छन्दतन्त्रम् (संस्कृत एवं हिन्दी अनुवाद)]; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2004)

Svacchandatantram (Two Volumes)
by Prof.Radheyshyam Chaturvedi (2004)

With the Commentary Svacchandodyota by Acarya Sri Ksemaraja and Jnanavati; [Sanskrit Text With Hindi Translation]; [स्व्छ्न्द्तन्त्रम]; [Chaukhambha Vidya Bhawan]

Buy now!
Like what you read? Consider supporting this website: