Svacchanda-tantra [sanskrit]

30,869 words | ISBN-10: 8172700989 | ISBN-13: 9788172700980

The Sanskrit edition of the Svacchanda-tantra, a large work in the form of a manaul describing Kashmir Shaiva rituals. The extant Svacchandatantra contains over 3,000 shlokas (metrical verses) and highlights the worship of Svacchanda Bhairava (a fierce form of Shiva) and his consort Aghoreshvari. The text can be dated to at least the 7th century. Alternative titles: Svacchandatantra (स्वच्छन्दतन्त्र), Śrīsvacchandatantram (श्रीस्वच्छन्दतन्त्रम्, Shrisvacchandatantram)

aṣṭamaḥ paṭalaḥ |
aṃśakaṃ ṣaḍvidhaṃ devi kathayāmyanupūrvaśaḥ |
bhāvāṃśakaḥ svabhāvāṃśaḥ puṣpapātāṃśa eva ca || 1 ||
[Analyze grammar]

mantrāṃśakaḥ smṛtaścānyastvaṃśakāpādanaṃ dvidhā |
devānusmaraṇaṃ bhāvaḥ sahajaṃ taṃ vijānata || 2 ||
[Analyze grammar]

svabhāvaśca bhavecceṣṭā kathayāmyanupūrvaśaḥ |
brahmāṃśo vedabhaktastu rudrāṃśaṃ ca nibodha me || 3 ||
[Analyze grammar]

rudrabhaktaḥ suśīlaśca śivaśāstrarataḥ sadā |
viṣṇvaṃśo viṣṇubhaktaśca candrāṃśaḥ priyadarśanaḥ || 4 ||
[Analyze grammar]

sarvadevarataḥ śānto yakṣāṃśo dhanasaṃgrahī |
lubdho garvitamṛṣṭāśī vātāṃśaścapalaḥ smṛtaḥ || 5 ||
[Analyze grammar]

sarpavisrambhagāmī syānnāgāṃśo dīrghaśāyyatha |
dīrgharoṣaḥ pūtivaktro gurukṣīraruciḥ sadā || 6 ||
[Analyze grammar]

gāndharvo gāyano nityaṃ śivabhakto varānane |
vidyādharāṃśakaḥ prāṇī daityāṃśo dveṣaṇaḥ smṛtaḥ || 7 ||
[Analyze grammar]

kāmāṃśo rūpavāṃścaiva subhago gaṇikāpriyaḥ |
rakṣoṃśaḥ krūranistriṃśo devadveṣī dvijeṣu ca || 8 ||
[Analyze grammar]

piśācāṃśaśchalānveṣī vāsare bhīrukātaraḥ |
agnyaṃśaḥ paruṣastīvra uṣṇādaḥ piṅgalastathā || 9 ||
[Analyze grammar]

savitraṃśaśca tejasvī pūrtadharmarataḥ sadā |
iṣṭāni kurute nityaṃ dayāluḥ śivabhāvitaḥ || 10 ||
[Analyze grammar]

svasiddheḥ phaladāḥ sarve svadhyānajapahomataḥ |
bhairavāṅgasamālabdhāḥ sarve devā varānane || 11 ||
[Analyze grammar]

bhairavāstu smṛtāḥ sarve sarvasiddhiphalapradāḥ |
svabhāvāṃśaḥ samākhyātaḥ sādhakānāṃ hitāya vai || 12 ||
[Analyze grammar]

puṣpapātavaśānnāma kartavyaṃ surasundari |
sa mantraḥ siddhyate tasya tamevārādhayedyadi || 13 ||
[Analyze grammar]

aṃśakāpādanaṃ devi kathayāmi samāsataḥ |
vaihāyasaṃ dhvaja caiva homayedyastu sādhakaḥ || 14 ||
[Analyze grammar]

sa mantraḥ siddhyate tasya aryanto'pi hi suvrate |
anaṃśako'pi yo mantro jñātacihnairvarānane || 15 ||
[Analyze grammar]

tadā yāgaṃ purā kṛtvā agnau homaṃ tu kārayet |
śiṣyasya pūrvavatkarma kṛtvā tu vidhipūrvakam || 16 ||
[Analyze grammar]

pūrṇāhutiprayogeṇa yojayecchāśvate pade |
paratattvamabhidhyāyan sādhayenmanasepsitam || 17 ||
[Analyze grammar]

mantrāṃśaṃ gaṇayitvā tu gṛhṇīyātsuvicāritam |
hīnamadhyasamutkṛṣṭaṃ kathayāmi samāsataḥ || 18 ||
[Analyze grammar]

hīnaṃ śatruṃ vijānīyānmadhyamaṃ sādhyarūpiṇam |
siddhaṃ caiva susiddhaṃ ca uttamaṃ parikīrtitam || 19 ||
[Analyze grammar]

mantrākṣaraṃ tu viśleṣya mātrābindusamanvitam |
ātmanāmākṣaraṃ tadvadadhobhāge'sya yojayet || 20 ||
[Analyze grammar]

ātmavarṇātsamārabhya yāvanmantrārṇamāgatam |
yasminsa nipateddevi tamāyaṃ parikalpayet || 21 ||
[Analyze grammar]

rekhāṅguligataṃ taṃ tu kathayāmi samāsataḥ |
parvaṇi prathame siddhaḥ sādhyaścaiva dvitīyake || 22 ||
[Analyze grammar]

tṛtīye tu susiddhaḥ syādarirjñeyaścaturthake |
arisādhyau parityajya dātavyaścumbakena tu || 23 ||
[Analyze grammar]

siddharūpaḥ susiddhaśca bhuktimuktiphalapradaḥ |
yastvaṃśakaviśuddhaḥ syādbhairavo'tra varānane || 24 ||
[Analyze grammar]

taṃ madhyamasthaṃ saṃpūjya tatsthāne madhyamaṃ nyaset |
yataḥ sarvagato devaḥ sarveṣvantargataḥ smṛtaḥ || 25 ||
[Analyze grammar]

tatsiddhimuktidātāsau na varṇāḥ paramārthataḥ |
kathitaṃ sarahasyaṃ te guhyādguhyataraṃ param || 26 ||
[Analyze grammar]

atastantrāvatārārthaṃ kathayāmi samāsataḥ |
adṛṣṭavigrahāyātaṃ śivātparamakāraṇāt || 27 ||
[Analyze grammar]

dhvanirūpaṃ susūkṣmaṃ tu suśuddhaṃ suprabhānvitam |
tadevāpararūpeṇa śivena paramātmanā || 28 ||
[Analyze grammar]

yadvakṣyati |
adṛṣṭavigrahācchāntācchivātparamakāraṇāt |
dhvanirūpaṃ viniṣkrāntaṃ śāstraṃ paramadurlabham || 28 ||
[Analyze grammar]

mantrasiṃhāsanasthena pañcamantramahātmanā |
puruṣārthaṃ vicāryāśu sādhanāni pṛthakpṛthak || 29 ||
[Analyze grammar]

laukikādiśivāntāni parāparavibhūtaye |
tadanugrahayogyānāṃ sve sve viṣayagocare || 30 ||
[Analyze grammar]

anuṣṭupchandasā baddhaṃ koṭyarbudasahasradhā |
guruśiṣyapade sthitvā svayaṃ devaḥ sadāśivaḥ || 31 ||
[Analyze grammar]

pūrvottarapadairvākyaistantramādhārabhedataḥ |
tajjñānamīśvare'dāttadīśvareṇa śivecchayā || 32 ||
[Analyze grammar]

vidyāyāḥ kathitaṃ pūrvaṃ vidyeśebhyastathādarāt |
māyāniyatiparyantaistasmādrudrairavāpi tat || 33 ||
[Analyze grammar]

śrīkaṇṭheneśvarātprāptaṃ jñānaṃ paramadurlabham |
tenāpi tadadhaḥ proktaṃ rudrāṇāmīśvarecchayā || 34 ||
[Analyze grammar]

pradhānācchatarudrāntaṃ dīkṣayitvā vidhānataḥ |
mamāpi ca purā dīkṣā tathā caivābhiṣecanam || 35 ||
[Analyze grammar]

śrīkaṇṭhena purā dattaṃ tantraṃ sarvārthasādhakam |
mayāpi tava deveśi sādhikāraṃ samarpitam || 36 ||
[Analyze grammar]

tvamapi skandarudrebhyo dadasva vidhipūrvakam |
brahmaviṣvindradevānāṃ vasumātṛdivākṛtām || 37 ||
[Analyze grammar]

loke saṃgṛhya nāgānāṃ yakṣāṇāṃ parameśvari |
kathayasva ṛṣīṇāṃ ca ṛṣibhyo manujeṣvapi || 38 ||
[Analyze grammar]

evaṃ tantravaraṃ divyaṃ siddharatnakaraṇḍakam |
tvayā guptataraṃ kāryaṃ na deyaṃ yasya kasyacit |
iti svacchandatantre'ṃśakādhikāro'ṣṭamaḥ paṭalaḥ samāptaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Svacchanda-tantra Chapter 8

Cover of edition (2004)

Sri Svacchandatantram (Set of 5 Volumes)
by Dr. Paramahansa Mishra (डॉ. परमहंस मिश्र) (2004)

With Two Commentaries of Mahamahesvara Sri Ksemaraja and Niraksiraviveka; [Sanskrit Text with Hindi Translation]; [श्री स्वच्छन्दतन्त्रम् (संस्कृत एवं हिन्दी अनुवाद)]; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2004)

Svacchandatantram (Two Volumes)
by Prof.Radheyshyam Chaturvedi (2004)

With the Commentary Svacchandodyota by Acarya Sri Ksemaraja and Jnanavati; [Sanskrit Text With Hindi Translation]; [स्व्छ्न्द्तन्त्रम]; [Chaukhambha Vidya Bhawan]

Buy now!
Like what you read? Consider supporting this website: