Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīprahlāda uvāca |
śṛṇudhvaṃ dvijaśārdūlā yathāvatkathayāmi vaḥ |
snāpayitvā jagannāthaṃ tathā gaṃdhairvilipya ca |
pūjayitvā tulasyā tu bhūṣayitvā ca bhūṣaṇaiḥ || 1 ||
[Analyze grammar]

naivedyena ca santarpya tathā nīrājanādibhiḥ |
durvāsasaṃ tathā pūjya puṃḍarīkākṣameva ca || 2 ||
[Analyze grammar]

anaṃtaṃ vainateyādīnbhaktyā sampūjya mānavaḥ |
dadyāddānaṃ svaśaktyā ca vittaśāṭhyavivarjitaḥ || 3 ||
[Analyze grammar]

dīnāṃdhakṛpaṇāṃstatra tarpayecca samāśritān || 4 ||
[Analyze grammar]

rukmiṇīṃ ca tato gacchedvidarbhatanayāṃ naraḥ |
upahṛtyopahārāṃśca balibhirgaṃdhadīpakaiḥ || 5 ||
[Analyze grammar]

pīḍayaṃti grahāstāvadvyādhayo'bhibhavaṃti ca |
bhaktyā na paśyati naro yāvatkṛṣṇapriyāṃ kalau || 6 ||
[Analyze grammar]

upasargabhayaṃ tāvadduḥkhaṃ ca bhūtasaṃbhavam |
bhaktyā na paśyati naro yāvatkṛṣṇapriyāṃ kalau || 7 ||
[Analyze grammar]

bhaveddaridrī duḥkhī ca tāvadvai parayācakaḥ |
bhaktyā na paśyati naro yāvatkṛṣṇapriyāṃ kalau || 8 ||
[Analyze grammar]

tāvanmṛtaprajā nārī durbhāgyā duḥkhasaṃyutā |
bhaktyā na paśyati yadā nārīkṛṣṇapriyāṃ tathā || 9 ||
[Analyze grammar]

tāvacchatrubhayaṃ puṃsāṃ gṛhabhaṃgaṃ ca mūrkhatā |
bhaktyā na paśyati naro yāvatkṛṣṇapriyāṃ kalau || 10 ||
[Analyze grammar]

saṃpūjya krṛṣṇaṃ vidhivadrukmiṇīṃ pūjayettataḥ |
snāpayeddadhidugdhābhyāṃ madhuśarkarayā tathā || 11 ||
[Analyze grammar]

ghṛtena vividhairgandhaistathaivekṣurasena ca |
tīrthodakena saṃsnāpya sarvānkāmānavāpnuyāt || 12 ||
[Analyze grammar]

evaṃ yaḥ snāpaye ddevīṃ rukmiṇīṃ krṛṣṇavallabhām |
na tasya durllabhaṃ kiṃcidiha loke paratra ca || 13 ||
[Analyze grammar]

śrīkhaṇḍakuṃkumenaiva tathā mṛgamadena ca |
vilepayedaputrastu sa putraṃ labhate dhuvam || 14 ||
[Analyze grammar]

sadā sa bhogī bhavati rūpavāñjanapūjitaḥ |
pūjayenmālatīpuṣpaiḥ śatapatraiḥ sugandhibhiḥ || 15 ||
[Analyze grammar]

karavīrairmallikābhiśca campakaistu viśeṣataḥ |
kamalairvārisaṃbhūtaiḥ ketakībhiśca pāṭalaiḥ || 16 ||
[Analyze grammar]

dhūpenāguruṇā caiva pūjayedgauggu lena ca |
vastraiḥ sukomalaiḥ śubhrairnānādeśasamudbhavaiḥ || 17 ||
[Analyze grammar]

bhaktyā saṃchādya vaidarbhīṃ rukmiṇīṃ kṛṣṇavallabhām |
bhūṣaṇairbhūṣayeddevīṃ maṇiratna samanvitaiḥ || 18 ||
[Analyze grammar]

tasminkule nā'sukhaḥ syānnā'dharmo nā'dhanastathā |
nā'putro na vikarmasthaḥ kitavo nīcasevakaḥ || 19 ||
[Analyze grammar]

yaiḥ pūjitā jaganmātā rukmiṇī mānavaiḥ kalau |
naivedyairbhakṣyabhojyādyairdevī me prīyatāmiti |
tāṃbūlaṃ ca sakarpūraṃ bhāvena vinivedayet || 20 ||
[Analyze grammar]

gṛhītvā ca phalaṃ śubhraṃ hyakṣataiśca samanvitam |
mantreṇānena vai viprā hyarghyaṃ dadyādvidhānataḥ || 21 ||
[Analyze grammar]

kṛṣṇapriye namastubhyaṃ vidarbhādhipanaṃdini |
sarvakāmaprade devi gṛhāṇārghyaṃ namo'stu te || 22 ||
[Analyze grammar]

ārārtikaṃ tataḥ kuryājjvalantaṃ bhāvanānvitaḥ |
nīrājanaṃ prakartavyaṃ karpūreṇa viśeṣataḥ || 23 ||
[Analyze grammar]

śaṃkhe kṛtvā tu pānīyaṃ bhrāmayedbhāvasaṃyutaḥ |
bhrāmayitvā ca śirasā dhāraṇīyaṃ viśuddhaye || 24 ||
[Analyze grammar]

daṇḍavatpraṇamedbhūmau namaḥ kṛṣṇapriyeti ca |
viprapatnīśca viprāṃśca pūjayecchaktito dvijāḥ || 25 ||
[Analyze grammar]

grīvāsūtrakasindūrairvāsobhiḥ kañcukaistathā |
sugandhakusumairarcya kuṃkumena vilipya ca || 26 ||
[Analyze grammar]

kausuṃbhakaiḥ kajjalena tāṃbūlena ca toṣayet |
bhakṣyairbhojyaimodakaiśca ikṣubhirmadhusarpibhiḥ || 27 ||
[Analyze grammar]

prīto bhavati deveśo rukmiṇyā saha keśavaḥ |
viśeṣataḥ phalānīha dātavyāni dvijottamāḥ || 28 ||
[Analyze grammar]

unmattakaṃ tato devaṃ dvārapālaṃ prapūjayet |
snāpayitvā sugandhena kuṃkumena vilipya ca || 29 ||
[Analyze grammar]

dhūpena dhūpayitvā tu puṣpādyaiḥ saṃprapūjayeta |
naivedyairbhakṣyabhojyaiśca māṃsena surayā tathā || 30 ||
[Analyze grammar]

prabhūtabalibhiścaiva piṣṭena vividhena ca |
yoginīnāṃ catuḥṣaṣṭiṃ tasminpīṭhe prapūjayet || 31 ||
[Analyze grammar]

arcayeddharasiddhiṃ ca kṣetrapālaṃ ca sarvaśaḥ |
virūpasvāminīṃ tatra tathā vai saptamātaraḥ || 32 ||
[Analyze grammar]

aṣṭamūrtīḥ kṛṣṇapatnīḥ pīṭhe tasminprapūjayet |
rukmiṇīṃ satyabhāmāṃ ca śubhāṃ jāṃbavatīṃ tathā || 33 ||
[Analyze grammar]

mitravindāṃ ca kālindīṃ bhadrāṃ nāgnajitīṃ tathā |
aṣṭamīṃ lakṣmaṇāṃ tatra pūjayetkṛṣṇavallabhāḥ || 34 ||
[Analyze grammar]

etāḥ saṃpūjya vidhivatsaṃtarpya dadhipāyasaiḥ |
gītavāditraghoṣeṇa dīpairjāgaraṇena ca || 35 ||
[Analyze grammar]

putra pautrasamāyukto dhanadhānyasamanvitaḥ |
sarvānkāmānavāpnoti tasya viṣṇuḥ prasīdati || 36 ||
[Analyze grammar]

kiṃ tasya vahudānaistu kiṃ vratairniyamaistathā |
yena dṛṣṭā jaganmātā rukmiṇī kṛṣṇavallabhā || 37 ||
[Analyze grammar]

kiṃ yajñairbahubhistasya saṃpūrṇavaradakṣiṇaiḥ |
yena dṛṣṭā jaganmātā rukmiṇī kṛṣṇavallabhā || 38 ||
[Analyze grammar]

tena dattaṃ hutaṃ tena japtaṃ tena sanātanam |
yena dṛṣṭā jaganmātā rukmiṇī kṛṣṇavallabhā || 39 ||
[Analyze grammar]

helayā tena saṃprāptāḥ siddhayo'ṣṭau na saṃśayaḥ |
gatvā dvāravatīṃ yena dṛṣṭā keśavavallabhā || 40 ||
[Analyze grammar]

saphalaṃ jīvitaṃ tasya saphalāśca manorathāḥ |
kalau kṛṣṇapurīṃ gatvā dṛṣṭvā mādhavavallabhām || 41 ||
[Analyze grammar]

deva rājyena kiṃ tasya tathā muktipadena ca |
na dṛṣṭā cejjaganmātā rukmiṇī kṛṣṇavallabhā || 42 ||
[Analyze grammar]

tasmātsarvaprayatnena rukmiṇī kṛṣṇavallabhā |
sadā'rcanīyā manujairdraṣṭavyā sarvakāmadā || 43 ||
[Analyze grammar]

viśeṣataḥ pūjanīyā navarātre sadāśvine |
navamyāṃ tu narairyaistu pūjitā harivallabhā || 41 ||
[Analyze grammar]

snānagandhādi vastraistu prabhūtabalibhistathā |
gītavāditraghoṣeṇa dīpajāgaraṇena ca |
toṣitā bhīṣmakasutā sarvānkāmānprayacchati || 45 ||
[Analyze grammar]

tathā dīpotsavadine caturddaśyāṃ samāhitaḥ |
pūjayitvā yathāśāstramīpsitaṃ labhate phalam || 46 ||
[Analyze grammar]

māghamāse sitāṣṭamyāṃ kandarppajananī tu yaiḥ |
pūjitā gandhapuṣpādyairupahārairanekaśaḥ |
saphalaṃ jīvitaṃ teṣāṃ saphalāśca manorathāḥ || 47 ||
[Analyze grammar]

dvādaśyāṃ caitramāse tu kṛṣṇena saha rukmiṇīm |
ye paśyaṃti narā devīṃ rukmiṇīṃ madhumādhave |
kṛṣṇena saha gacchantīṃ dhanyāste mānavā bhuvi || 48 ||
[Analyze grammar]

putrapautrasamāyuktā dhanadhānyasamanvitāḥ |
jīvite vyādhinirmuktāḥ padaṃ gacchantyanāmayam || 49 ||
[Analyze grammar]

jyeṣṭhāṣṭamyāṃ narairyaistu pūjitā kuṣṇavallabhā |
teṣāṃ manorathāvāptirjāyate nātra saṃśayaḥ || 50 ||
[Analyze grammar]

tathā bhādrapade māsi mātuḥ pūjā kṛtā tu yaiḥ |
sarvapāpavinirmuktā yāṃti viṣṇupade narāḥ || 51 ||
[Analyze grammar]

kārttike māsi dvādaśyāṃ rukmiṇīṃ kṛṣṇasaṃyutām |
ye paśyaṃti narāsteṣāṃ na bhayaṃ vidyate kvacit || 52 ||
[Analyze grammar]

yastvekatra sthitāṃ paśyedrukmiṇīṃ kṛṣṇasaṃyutām |
saphalaṃ jīvitaṃ tasya hyakṣayā putrasaṃtatiḥ |
akṣayaṃ dhanadhānyaṃ ca kadā naiva daridratā || 53 ||
[Analyze grammar]

ya evaṃ rukmiṇīṃ paśyetpūjayetkṛṣṇavallabhām |
sarvapāpavinirmukto viṣṇulokaṃ sa gacchati || 54 ||
[Analyze grammar]

yaḥ snāyātsarvatīrtheṣu dānaṃ śaktyā dadāti yaḥ |
tasya puṇyaphalaṃ caiva loke yajjāyate dvijāḥ |
kathitaṃ tadaśeṣeṇa kalau kṛṣṇasya saṃsthitau || 55 ||
[Analyze grammar]

dvārāvatīṃ vinā viprā muktirna prāpyate kalau |
purāṇasaṃhitāmetāṃ kṛtavānbalibandhanaḥ |
dadau sa tu prasādena pūrvaṃ mahyaṃ dvijottamāḥ || 56 ||
[Analyze grammar]

ihārthe ca purā proktaṃ itihāso dvijottamāḥ |
pradyumnena susaṃvāde mārkaṇḍena mahātmanā || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 22

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: