Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

mārkaṃḍeya uvāca |
dvārakāyāśca māhātmyamiṃdradyumna nibodha me |
kalau nivasate yatra kleśahā rukmiṇīpatiḥ || 1 ||
[Analyze grammar]

kalau kṛṣṇasya māhātmyaṃ ye śṛṇvaṃti paṭhaṃti ca |
na teṣāṃ jāyate vāso yamaloke yugāṣṭakam || 2 ||
[Analyze grammar]

nityaṃ kṛṣṇakathā yasya prāṇādapi garīyasī |
na tasya durllabhaṃ kiṃcidiha loke paraṃ nṛpa || 3 ||
[Analyze grammar]

manvaṃtarasahasraistu kāśīvāsena yatphalam |
tatphalaṃ dvārakāvāse vasatāṃ paṃcabhirdinaiḥ || 4 ||
[Analyze grammar]

kalau nivasate yastu śvapaco dvārakāṃ yadi |
yatīnāṃ gatimāpnoti prāha hyevaṃ prajāpatiḥ || 5 ||
[Analyze grammar]

dvārakāṃ gaṃtukāmaṃ yaḥ pratyahaṃ kurute naraḥ |
phalamāpnoti manujaḥ kurukṣetrasamudbhavam || 6 ||
[Analyze grammar]

somagrahe ca yatproktaṃ yatphalaṃ somanāyake |
dṛṣṭvā tatphalamāpnoti dvāravatyāṃ janārddanam || 7 ||
[Analyze grammar]

puṣkare kārttikīṃ kṛtvā yatphalaṃ varṣakoṭibhiḥ |
tatphalaṃ dvārakāvāse dinenaikena jāyate || 8 ||
[Analyze grammar]

dvārakāyāṃ dinaikena dṛṣṭe devakinaṃdane |
phalaṃ koṭiguṇaṃ jñeyamatra lakṣaśatodbhavam || 9 ||
[Analyze grammar]

kalau nivasatāṃ bhūpa dhanyāsteṣāṃ manorathāḥ |
kṛṣṇasya darśane nityaṃ dvārakāgamane matiḥ || 10 ||
[Analyze grammar]

ekāmapi dvādaśīṃ tu yaḥ karoti nṛpottama |
kṛṣṇasya sannidhau bhūpa dvārakāyāḥ phalaṃ śṛṇu || 11 ||
[Analyze grammar]

dhanyāste kṛtakṛtyāste te janā lokapāvanāḥ |
dṛṣṭaṃ kṛṣṇamukhaṃ yaistu pāpakoṭyayutāpaham || 12 ||
[Analyze grammar]

yatphalaṃ vratasaṃyuktairvāsaraiḥ kṛṣṇasaṃyutaiḥ |
yajñairdānairbṛhadbhiśca dvārakāyāṃ tathaikayā || 13 ||
[Analyze grammar]

kṣīrasnānaṃ prakurvaṃti ye narāḥ kṛṣṇa mūrdhani |
śatāśvamedhajaṃ puṇyaṃ biṃdunā biṃdunā smṛtam || 14 ||
[Analyze grammar]

dadhi kṣīrāddaśaguṇaṃ ghṛtaṃ dadhno daśottaram |
ghṛtāddaśaguṇaṃ kṣaudraṃ kṣaudrāddaśaguṇottaram || 15 ||
[Analyze grammar]

puṣpodakaṃ ca ratnodaṃ varddhanaṃ ca daśottaram |
maṃtrodakaṃ ca gaṃdhodaṃ tathaiva nṛpasattama || 16 ||
[Analyze grammar]

ikṣo rasena snapanaṃ śatavājimakhaiḥ samam |
tathaiva tīrthanīraṃ sa phalaṃ yacchati bhūmipa || 17 ||
[Analyze grammar]

kṛṣṇaṃ snānārdragātraṃ ca vastreṇa parimārjati |
tasya lakṣārjitasyāpi bhavetpāpasya mārjanam || 18 ||
[Analyze grammar]

snāpayitvā jagannāthaṃ puṣpamālāvarohaṇam |
kurute pratipuṣpaṃ tu svarṇaniṣkāyutaṃ phalam || 19 ||
[Analyze grammar]

snānakāle tu devasya śaṃkhādīnāṃ tu vādanam |
kurute brahmaloke tu vasate brahmavāsaram || 20 ||
[Analyze grammar]

snānakāle sa kṛṣṇasya paṭhennāmasahasrakam |
pratyakṣaraṃ labhetpreṣṭaṃ kapilāgośatodbhavam || 21 ||
[Analyze grammar]

phalametanmahīpāla gītāyāḥ parikīrtitam |
gajeṃdramokṣaṇenaivaṃ stavarājena kīrttitam || 22 ||
[Analyze grammar]

stavairṛṣikṛtairanyaiḥ paṭhitaiśca narādhipa |
toṣamāpnoti deveśaḥ sarvānkāmānprayacchati || 23 ||
[Analyze grammar]

kiṃ punarvedapāṭhaṃ tu snānakāle karoti yaḥ |
tasya yallabhate puṇyaṃ na jñātaṃ naranāyaka || 24 ||
[Analyze grammar]

snāna kāle ca saṃprāpte kṛṣṇasyāgre tu nartanam |
gītaṃ caiva punastatra stavanaṃ vadanena hi || 25 ||
[Analyze grammar]

snānakāle tu kṛṣṇasya jayaśabdaṃ karoti yaḥ |
karatāla samāyuktaṃ gītanṛtyaṃ karoti ca || 26 ||
[Analyze grammar]

tatra ceṣṭāṃ prakurvāṇo hasate jalpate'pi vā |
muktaṃ tena paraṃ māturyoniyaṃtrasya nirgamam || 27 ||
[Analyze grammar]

nottānaśāyī bhavati māturaṃke nareśvara |
guṇānpaṭhati kṛṣṇasya yaḥ kāle snānakarmaṇaḥ || 28 ||
[Analyze grammar]

caṃdanāgurumiśreṇa kaṃkumena sugaṃdhinā |
vilepayati yaḥ kṛṣṇaṃ karpūramṛganābhinā |
kalpaṃ tu bhavane viṣṇorvasate pitṛbhiḥ saha || 29 ||
[Analyze grammar]

pratyekaṃ caṃdanādīnāmiṃdradyumna na cānyathā |
nānādeśasamudbhūtaiḥ suvastraiśca sukomalaiḥ || 30 ||
[Analyze grammar]

dhūpayitvā sugaṃdhaiśca yo dhūpayati mānavaḥ |
manvaṃtarāṇi vasate tatsaṃkhyāni harergṛhe || 31 ||
[Analyze grammar]

svaśaktyā devadeveśaṃ bhūṣaṇairbhūṣayaṃti ca |
hemajairatulaiḥ śubhrairmaṇijaiśca suśobhanaiḥ || 32 ||
[Analyze grammar]

teṣāṃ phalaṃ mahārāja rudrāśca vāsavādayaḥ || 33 ||
[Analyze grammar]

jānaṃti munayo naiva varjayitvā tu mādhavam |
ye'rcayaṃti jagannāthaṃ kṛṣṇaṃ kalimalāpaham |
ketakītulasīpatraiḥ puṣpairmālatisaṃbhavaiḥ || 34 ||
[Analyze grammar]

taddeśasaṃbhavaiścānyairbhūribhiḥ kusumairnṛpa |
ekaikaṃ nṛpa śārdūla rājasūyasamaṃ smṛtam || 35 ||
[Analyze grammar]

ye kurvaṃti narāḥ pūjāṃ svaśaktyā rukmiṇīpateḥ |
krīḍaṃti viṣṇuloke te manvataraśataṃ narāḥ || 36 ||
[Analyze grammar]

yaḥ punastulasīpatraiḥ komalamaṃjarīyutaiḥ |
pūjayecchraddhayā yastu kṛṣṇaṃ devakinaṃdanam || 37 ||
[Analyze grammar]

yā gatiryogayuktānāṃ yā gatiryogaśālinām |
yā gatirdānaśīlānāṃ yā gatistīrthasevinām || 38 ||
[Analyze grammar]

yā gatirmātṛbhaktānāṃ dvādaśīṃ vedhavarjitām |
kurvatāṃ jāgaraṃ viṣṇornṛtyatāṃ gāyatāṃ phalam || 39 ||
[Analyze grammar]

vaiṣṇavānāṃ tu bhaktānāṃ yatphalaṃ vedavādinām |
paṭhatāṃ vaiṣṇavaṃ śāstraṃ vaiṣṇavānāṃ tu yacchatām || 40 ||
[Analyze grammar]

tulasīmālayā kṛṣṇaḥ pūjito rukmiṇī patiḥ |
phalametanmahīpāla yacchate nātra saśayaḥ || 41 ||
[Analyze grammar]

yathā lakṣmīḥ priyā viṣṇostulasī ca tato'dhikā |
dvārakāyāṃ samutpannā viśeṣeṇa phalādhikā || 42 ||
[Analyze grammar]

yatra tatra sthito viṣṇustulasīdalamālayā |
pūjito dvārakātulyaṃ puṇyaṃ sa yacchate kalau || 43 ||
[Analyze grammar]

yo'rcayetketakīpatraiḥ kṛṣṇaṃ kalimalāpaham |
patrepatre'śvamedhasyaphalaṃ yacchati bhūbhuja || 44 ||
[Analyze grammar]

yo'rcayenmālatīpuṣpaiḥ kṛṣṇaṃ tribhuvaneśvaram |
tenāptaṃ nāsti saṃdeho yatphalaṃ durlabhaṃ hareḥ || 45 ||
[Analyze grammar]

ṛtukālodbhavaiḥ puṣpairyo'rcayedrukmiṇīpatim |
sarvānkāmānavāpnoti durlabhāndevamānuṣaiḥ || 46 ||
[Analyze grammar]

kṛṣṇenāguruṇā kṛṣṇaṃ dhūpayaṃti kalau yuge |
sakarpūreṇa rājendra kṛṣṇatulyā bhavaṃti te || 47 ||
[Analyze grammar]

sājyena guggulenāpi sugaṃdhena janārddanam |
dhūpayitvā naro yāti padaṃ bhūyaḥ sadā śivam || 48 ||
[Analyze grammar]

yo dadāti mahīpāla kṛṣṇasyāgre tu dīpakam |
pātakaṃ tu samutsṛjya jyotīrūpaṃ labhetpadam || 49 ||
[Analyze grammar]

dvāre kṛṣṇasya yo nityaṃ dīpamālāṃ karoti hi |
saptadvīpavatīrājyaṃ dvīpedvīpe phalaṃ labhet || 50 ||
[Analyze grammar]

naivedyāni manojñāni kṛṣṇāya vinivedayet |
kalpāṃtaṃ tatpitṝṇāṃ hi tṛptirbhavati śāśvatī || 51 ||
[Analyze grammar]

phalāni yacchate yo vai suhṛdyāni nareśvara |
jāyaṃte tasya kalpāṃtaṃ saphalāstu manorathāḥ || 52 ||
[Analyze grammar]

tāṃbūlaṃ tu sakarpūraṃ sapūgaṃ naranāyaka |
kṛṣṇāya yacchate yo vai padaṃ tasyāgnidaivatam || 53 ||
[Analyze grammar]

sanīraṃ karpuropetaṃ kuṃbhaṃ kṛṣṇāgrato nyaset |
kalpāṃte na jalāpekṣāṃ kurvaṃti ca pitāmahāḥ || 54 ||
[Analyze grammar]

vyajanenātha vastreṇa subhaktyā mātariśvanā |
devadevasya rājendra kurute dharmavāraṇam || 59 ||
[Analyze grammar]

tatkule nāsti pāpiṣṭho na ca loke yamasya ca |
vāyulokānmahīpāla na punarvidyate gatiḥ || 56 ||
[Analyze grammar]

kṛṣṇaveśmani yaḥ kuryyātsadhūpaṃ puṣpamaṃḍapam |
sapuṣpakavimānaistu krīḍate koṭibhirddivi || 57 ||
[Analyze grammar]

calaccāmaravātena kṛṣṇaṃ yastoṣayennaraḥ |
tasyottamāṃgaṃ deveśaścuṃbate svamukhena hi || 58 ||
[Analyze grammar]

yaḥ kuryātkṛṣṇabhavanaṃ kadalīstaṃbhaśobhitam |
vasatyarkaloke tu yāvadvasati medinī || 59 ||
[Analyze grammar]

dhūpaṃ caṃdanamālāṃ tu kurute kṛṣṇasadmani |
devakanyāyutairlakṣaiḥ sevyate suranāyakaiḥ || 60 ||
[Analyze grammar]

dhvajamāropayedyastu prāsādopari bhaktitaḥ |
tasya brahmapade vāsaḥ krīḍate brahmaṇā saha || 61 ||
[Analyze grammar]

prāṃgaṇaṃ varṇakopetaṃ svastikaiśca samanvitaiḥ |
devadevasya kurute krīḍate bhuvanatraye || 62 ||
[Analyze grammar]

yo dadyānmaṇḍape puṣpaprakaraṃ rukmiṇīpateḥ |
devodyāneṣu sarveṣu krīḍate naranāyakaiḥ || 63 ||
[Analyze grammar]

prāsāde devadevasya citrakarma karoti yaḥ |
vasate rudraloke tu yāvattiṣṭhaṃti sāgarāḥ || 64 ||
[Analyze grammar]

dadyāccandramayaṃ yastu kṛṣṇopari nareśvara |
vasate dvārakāṃ yāvatsomaloke sa tiṣṭhati || 65 ||
[Analyze grammar]

chatraṃ bahuśalākaṃ tu kiṃkiṇīvasraguṇṭhitam |
divyaratnaiśca saṃyuktaṃ hemadaṇḍasamanvitam || 66 ||
[Analyze grammar]

samarpayati kṛṣṇāya cchatraṃ lakṣārbudairvṛtam |
amaraiḥ sahitaḥ sarvaiḥ krīḍate pitṛbhiḥ saha || 67 ||
[Analyze grammar]

dadyānnaravimānaṃ tu kṛṣṇāya naranāyaka |
satkṛto dhanadenaiva vasate brahmavāsaram || 68 ||
[Analyze grammar]

kṛtā pūjā dikaṃ bhūpa jvalaṃtaṃ kṛṣṇamūrddhani |
ārārtikaṃ prakurvāṇo modate kṛṣṇasannidhau || 69 ||
[Analyze grammar]

dīptimaṃtaṃ sakarpūraṃ karotyārārtikaṃ nṛpa |
kṛṣṇasya vasate loke saptakalpāni mānavaḥ || 70 ||
[Analyze grammar]

dhṛtvā śaṃkhodakaṃ yastu bhrāmayetkeśavopari |
saṃnidhau vasate viṣṇoḥ kalpāṃtaṃ kṣīrasāgare || 71 ||
[Analyze grammar]

evaṃ kṛtvā tu kṛpṇasya yaḥ karoti pradakṣiṇām |
paṭhannāmasahasraṃ tu stavamanyaṃ paṭhannṛpa |
saptadvīpavatīpuṇyaṃ labhate tu padepade || 72 ||
[Analyze grammar]

kuryyāddaṇḍanamaskāramaśvamedhāyutaiḥ samam |
kṛṣṇaṃ saṃtoṣayedyastu sugītairmadhuraiḥ svaraiḥ |
sāmavedaphalaṃ tasya jāyate nātra saṃśayaḥ || 73 ||
[Analyze grammar]

yo nṛtyati prahṛṣṭātmā bhāvairbahu subhaktitaḥ |
sa nirddahati pāpāni manvaṃtarakṛtānyapi || 74 ||
[Analyze grammar]

yaḥ kṛṣṇāgre mahābhaktyā kuryyātpustakavācanam |
pratyakṣaraṃ labhetpuṇyaṃ kapilāśatadānajam || 75 ||
[Analyze grammar]

ṛgyajuḥsāmabhirvāgbhiḥ kṛṣṇaṃ saṃtoṣayaṃti ye |
kalpāṃtaṃ brahmaloke tu te vasaṃti dvijottamāḥ || 76 ||
[Analyze grammar]

yogaśāstrāṇi vedāṃtā npurāṇaṃ kṛṣṇasannidhau |
paṭhaṃti ravibiṃbaṃ te bhittvā yāṃti harerlayam || 77 ||
[Analyze grammar]

gītā nāmasahasraṃ tu stavarājo hyanusmṛtiḥ |
gajendramokṣaṇaṃ caiva kṛṣṇasyātīva vallabham || 78 ||
[Analyze grammar]

śrīmadrāgavataṃ yastu paṭhate kṛṣṇasannidhau |
kulakoṭiśatairyuktaḥ krīḍate yogibhiḥ sadā || 79 ||
[Analyze grammar]

yaḥ paṭhedrāmacaritaṃ bhārataṃ vyāsabhāṣitam |
purāṇāni mahīpāla prāpto muktiṃ na saṃśayaḥ || 80 ||
[Analyze grammar]

dvādaśīvāsare prāpta evaṃ kurvaṃti ye narāḥ |
gītādyaiḥ śatasāhasraṃ puṇyaṃ yacchati keśavaḥ || 81 ||
[Analyze grammar]

jāgare koṭiguṇitaṃ puṇyaṃ bhavati bhūbhipa |
vasatāṃ dvārakāvāsātpratyahaṃ labhate phalam || 82 ||
[Analyze grammar]

gomatīnīrapūtānāṃ kṛṣṇavaktrāvaloki nām |
darśanātpātakaṃ teṣāṃ yāti varṣaśatārjitam || 83 ||
[Analyze grammar]

dhanyāste mānuṣe loke gomatyudadhivāriṇā |
tarpayaṃti pitṝndevāngatvā dvāravatīṃ kalau || 84 ||
[Analyze grammar]

gaṃgādvāre prayāge ca gaṃgāyāṃ kurujāṃgale |
prabhāse śuklatīrthe ca śrīsthale puṣkare'pi ca || 85 ||
[Analyze grammar]

snānena piṃḍadānena pitṝṇāṃ tarpaṇe kṛte |
tṛptirbhavati bhūpāla tathā gomatidarśanāt || 86 ||
[Analyze grammar]

yojanairbahubhistiṣṭhangomatīti ca yo vadet |
cāṃdrāyaṇasahasrasya phalamāpnoti yatnataḥ || 87 ||
[Analyze grammar]

dhanyā dvāravatī loke vahate yatra gomatī |
svayaṃ tu tiṣṭhate yatra nityaṃ rukmiṇivallabhaḥ || 88 ||
[Analyze grammar]

na snātā gomatītīre kalau pāpena mohitāḥ |
bhaviṣyati kathaṃ teṣāṃ pāpabaṃdhasya saṃkṣayaḥ || 89 ||
[Analyze grammar]

nirmitā svarganiḥśreṇī kalau kṛṣṇena gomatī |
manasaḥ prītijananī jaṃtūnāṃ narasattama || 90 ||
[Analyze grammar]

na dṛśyaṃ svargasopānaṃ dṛśyate gomatīsamam |
sukhadaṃ pāpināṃ puṃsāṃ snānamātreṇa mokṣadam || 91 ||
[Analyze grammar]

gomatīnīrasaṃyukto yatra garjati sāgaraḥ |
tatra gacchennaravyāghra kṛṣṇastiṣṭhati yatra vai || 92 ||
[Analyze grammar]

yatra cakrāṃkitaśilā gomatyudadhiniḥsṛtāḥ |
yacchaṃti pūjitā mokṣaṃ tāṃ purīṃ ko na sevate || 93 ||
[Analyze grammar]

yatra cakrāṃkitā mṛtsnā tiṣṭhate nirmalā nṛpa |
kalau pāpavināśārthaṃ tāṃ purīṃ ko na sevate || 94 ||
[Analyze grammar]

apradṛśyā purā loke daityadānavarakṣasām |
śaraṇyā devatādīnāṃ purīṃ tāṃ ko na sevate || 95 ||
[Analyze grammar]

tyajate yāṃ kalau naiva kṛṣṇo devakinandanaḥ |
karmaṇā manasā vācā tāṃ purīṃ ko na sevate || 96 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
śṛṇu rājanpravakṣyāmi kathāṃ pāpapraṇāśinīm |
yāṃ śrutvā mucyate nūnaṃ duḥkhasaṃsāra baṃdhanāt || 97 ||
[Analyze grammar]

avantīviṣaye pūrvaṃ brāhmaṇo vedapāragaḥ |
caṃdraśarmeti vikhyātaḥ śivabhaktaḥ sadā nṛpa || 98 ||
[Analyze grammar]

manasā karmaṇā vācā nānyaṃ dhyāti sadāśivāt |
śaivādvratādvrataṃ nānyatkaroti ca narādhipa || 99 ||
[Analyze grammar]

nopavāsaṃ haridine kurute na vrataṃ hareḥ |
vinā caturdaśīṃ rājannānyadevasamudbhavam || 100 ||
[Analyze grammar]

yatrayatra śivakṣetraṃ yatra tīrthaṃ tu śāṃkaram |
tatra gacchati rājendra vaiṣṇavaṃ naiva gacchati || 101 ||
[Analyze grammar]

prativarṣaṃ tu kurute somanāthasya darśanam |
na jahāti viśeṣeṇa somaparva nareśvara || 102 ||
[Analyze grammar]

evaṃ prakurvatastasya varṣāṇi navasaptatiḥ |
gatāni kila rājendra śivabhaktiṃ prakurvataḥ || 103 ||
[Analyze grammar]

kadācitsomaparvaṇyāgate somopanāyakam |
nānādeśānmahīpāla hyasaṃkhyātāśca mānavāḥ || 104 ||
[Analyze grammar]

gatāḥ kṛṣṇapurīṃ sarve dṛṣṭvā someśvaraṃ prabhum |
āhūtastaiścaṃdraśarmā na gato dvārakāṃ purīm || 105 ||
[Analyze grammar]

śivakṣetrātparaṃ tīrthaṃ nāhaṃ manye jaga ttraye |
nānyadevo mayā jñāta īśvarāddevanāyakāt || 106 ||
[Analyze grammar]

vinā'nye caṃdraśarmāṇaṃ gatāste dvārakāṃ purīm |
anyasmindivase rājangacchataḥ svagṛhaṃ prati |
cakruste darśanaṃ svapne caṃdraśarmapitāmahāḥ || 108 ||
[Analyze grammar]

pretabhūtā mahākāyāḥ kṣutkṣāmāścaiva bhīṣaṇāḥ |
dṛṣṭvā svapnaṃ mahā raudraṃ bhīto'sau ca prakaṃpitaḥ || 109 ||
[Analyze grammar]

candraśarmovāca |
ke yūyaṃ vikṛtākārā jaṃtūnāṃ ca bhayānakāḥ |
pṛthvīsamudbhavā jīvā na dṛṣṭā na śrutā mayā || 110 ||
[Analyze grammar]

pretā ūcuḥ |
mā bhayaṃ kuru vipreṃdra tava pūrvapitāmahāḥ |
āgatāstvatsamīpe tu mahāduḥkhena pīḍitāḥ || 111 ||
[Analyze grammar]

candraśarmovāca |
iṣṭaṃ dattaṃ tapastaptaṃ bhavadbhirmatpitāmahaiḥ |
pretatve kāraṇaṃ yatsyādbhavatāṃ vismayo mama || 112 ||
[Analyze grammar]

pretā ūcuḥ |
śṛṇu putra pravakṣyāmaḥ pretayonestu kāraṇam |
vāsaraṃ vāsudevasya sadā viddhaṃ kṛtaṃ purā || 113 ||
[Analyze grammar]

pretatvaṃ tena saṃprāptamasmābhiḥ śṛṇu putraka |
viśeṣeṇa kṛtaṃ rātrau viddhaṃ jāgaraṇaṃ hareḥ || 114 ||
[Analyze grammar]

patanaṃ narake ghore bhaviṣyati na saṃśayaḥ |
tvayā saha na saṃdeho yāvadābhūtasaṃplavam || 115 ||
[Analyze grammar]

candraśarmovāca |
haribhaktivihīnānāṃ dvādaśīvratavarjinām |
nāśaṃ na yāti pretatvaṃ pūjitaiḥ śaṃkarādibhiḥ || 116 ||
[Analyze grammar]

na vā santoṣito devo bhaktyā tripuranāśanaḥ |
pradāsyati gatiṃ nūnaṃ pretatvaṃ na gamiṣyati || 117 ||
[Analyze grammar]

pretā ūcuḥ |
prāyaścittaṃ vinā putra dvādaśīvedhasaṃbhavam |
āpanna gacchate nūnaṃ pretatvaṃ naiva gacchati || 118 ||
[Analyze grammar]

prāyaścittī sadā putra pūjayāno'pi śaṃkaram |
vinā keśavapūjābhiḥ pāpaṃ bhajati govadham || 119 ||
[Analyze grammar]

prathamaṃ keśavaḥ pūjyaḥ paścāddevo maheśvaraḥ |
pūjanīyāśca bhaktyā vai yāścānyāḥ saṃti devatāḥ || 120 ||
[Analyze grammar]

mūlācchākhāḥ praśākhāśca bhavaṃti bahuśastataḥ |
vāsudevātsamudbhūtaṃ jagadetaccarācaram || 121 ||
[Analyze grammar]

tasmānmūlaṃ parityajya śākhāṃ naivārcayedbudhaḥ |
viśeṣeṇa jagannāthaṃ trailokyādhipatiṃ harim || 122 ||
[Analyze grammar]

taddine ye prakurvaṃti samyagvedhena śobhitam |
saśalyaṃ tanna saṃdehaḥ pretatvaṃ yāti tena ca || 123 ||
[Analyze grammar]

havyaṃ devā na gṛhṇanti kavyaṃ ca pitarastathā |
pūjāṃ gṛhṇāti no sūryastathā caiva pitāmahāḥ || 124 ||
[Analyze grammar]

pretāste ye prakurvaṃti saśalyaṃ vāsaraṃ hareḥ |
paurṇamāsīdvaye prāpte rākā sāgnivivarjitā || 125 ||
[Analyze grammar]

viśeṣeṇa tu vaiśākhī śrāddhādīnāṃ praśasyate |
vaiśākhe tu tṛtīyāṃ vai pūrvaviddhāṃ karoti yaḥ || 126 ||
[Analyze grammar]

havyaṃ devā na gṛhṇaṃti kavyaṃ caiva pitāmahāḥ |
yatra devā na gṛhṇaṃti kathaṃ tatra pitāmahāḥ |
tasmātkāryyā tṛtīyā ca pūrvaviddhā budhairnaraiḥ || 127 ||
[Analyze grammar]

kurvate yadi mohādvā pretatvaṃ śāśvataṃ tataḥ |
nāpayāti kṛtaiḥ puṇyairbahuśastīrthasevanaiḥ || 128 ||
[Analyze grammar]

daśamīṃ paurṇamāsīṃ ca pitroḥ sāṃvatsaraṃ dinam |
pūrvaviddhaṃ prakurvāṇo narakaṃ pratipadyate || 129 ||
[Analyze grammar]

darśaśca paurṇamāsī ca sāgnikaiḥ pūrvasaṃyutā |
nāgnihīnaistu karttavyā punarāha prajāpatiḥ || 130 ||
[Analyze grammar]

kṣayāhe tu punaḥ proktā svakālavyāpinī tithiḥ |
śrāddhaṃ tatra prakartavyaṃ hrāsavṛddhī na kāraṇam || 131 ||
[Analyze grammar]

tatroktaṃ manunā putra vedāṃtairbhāṣyakāribhiḥ |
tatpramāṇaṃ prakartavyaṃ pretatvaṃ bhavato'nyathā || 132 ||
[Analyze grammar]

etai prakāraiḥ pretatvaṃ prāṇināṃ jāyate bhuvi |
nirīkṣya dharmaśāstrāṇi kāryyaṃ vihitamātmanaḥ || 133 ||
[Analyze grammar]

praṇamya somanāthaṃ tu yātrāṃ kṛtvā na gacchati |
kṛṣṇasya darśanārthāya tasya kiṃ jāyate phalam || 134 ||
[Analyze grammar]

kathyate paramā mūrtirharirīśvarasaṃ saṃsthitā |
vibhedo nātra kartavyo yathā śaṃbhustathā hariḥ || 135 ||
[Analyze grammar]

kṛṣṇasya somanāthasya nāṃtaraṃ dṛśyate kvacit |
yātrā śrīsomanāthasya saṃpūrṇā kṛṣṇadarśanāt || 136 ||
[Analyze grammar]

tasmādubhayataḥ putra gantavyaṃ nātra saṃśayaḥ |
dṛṣṭvā someśvaraṃ devaṃ gaṃtavyaṃ dvārakāṃ prati || 137 ||
[Analyze grammar]

prabhāse somanāthasya liṃgamadhye vyavasthitaḥ |
svayaṃ tiṣṭhati puṇyātmā bhogaṃ gṛhṇāti keśavaḥ || 138 ||
[Analyze grammar]

dṛṣṭvā someśvaraṃ devaṃ dvārakāṃ na naro gataḥ |
patanaṃ narake ghore pitṝṇāṃ ca bhaviṣyati || 139 ||
[Analyze grammar]

viśeṣeṇa tvayā vatsa na kṛtaṃ dvādaśīvratam |
vrataṃ kṛtaṃ yadasmābhistatkṛtaṃ vedhasaṃyutam |
nirgamaṃ yamalokāddhi tadasmākaṃ na dṛśyate || 140 ||
[Analyze grammar]

candraśarmovāca |
yadi tāta mayā'jñānānna kṛtaṃ dvādaśīvratam |
kasmātkṛtaṃ saśalyaṃ tu bhavadbhirdvādaśīvratam || 141 ||
[Analyze grammar]

pretā ūcuḥ |
kuvipraistu kudaivajñaiḥ śukramāyāvimohitaiḥ |
pāruṣyatāhetukaiśca pretayonimimāṃ gatāḥ || 142 ||
[Analyze grammar]

dattaṃ taptaṃ hutaṃ japtamasmākaṃ viphalaṃ gatam |
saṃprāptā pretayonistu saśalyādvādaśīvratāt || 143 ||
[Analyze grammar]

saśalyaṃ ye prakurvaṃti vāsaraṃ keśava priyam |
teṣāṃ pitāmahāḥ svargātpretatvaṃ yāṃti putraka || 144 ||
[Analyze grammar]

candraśarmovāca |
pretatvaṃ nāśamāyāti kathametatpitāmahāḥ |
karmaṇā kena tatsarvaṃ yaccāhaṃ prakaromi tat || 145 ||
[Analyze grammar]

pretā ūcuḥ |
mā gayāṃ mā prayāgaṃ ca puṣkare kurujāṃgale |
ayodhyāyāmavaṃtyāṃ vā madhurāyāṃ na cārbude || 146 ||
[Analyze grammar]

na cānyattīrthalakṣaṃ tu varjayitvā tu gomatīm |
gaṃgā sarasvatī caiva narmadā naiva puṣkaram || 147 ||
[Analyze grammar]

yādṛśaṃ gomatītīre kalau pretatvanāśanam |
gomatīnīradānena kṛṣṇavaktravilokanāt || 148 ||
[Analyze grammar]

vilayaṃ yāṃti pāpāni janmakoṭikṛtānyapi |
vṛthā saṃnyāsināṃ puṇyaṃ vṛthā ca vanavāsinām || 149 ||
[Analyze grammar]

saśalyaṃ vāsaraṃ viṣṇoḥ kurvaṃti yadi putraka |
tasmādgaccha mukhaṃ paśya pūrṇacandrasamaṃ mukham || 150 ||
[Analyze grammar]

kṛṣṇasya dvārakāṃ gatvā yathāsmākaṃ gatirbhavet |
viphalaṃ tava saṃjātā na kṛtaṃ yadupārjjitam || 151 ||
[Analyze grammar]

tadvyartha sakalaṃ jātaṃ vinā keśava pūjanāt |
vinā keśavapūjāyāḥ śaṃkaro yastvayārccitaḥ |
tatpuṇyaṃ viphalaṃ jātaṃ pretayoniṃ gamiṣyasi || 152 ||
[Analyze grammar]

saṃpūrṇaṃ tava puṇyaṃ ca dvārakā kṛṣṇadarśanāt |
bhaviṣyati na sandeho gomatyudadhisannidhau || 153 ||
[Analyze grammar]

dṛṣṭvā someśvaraṃ devaṃ kṛṣṇaṃ yadi na paśyati |
yātrāphalaṃ na cāpnoti vadatyevaṃ svayaṃ śivaḥ || 154 ||
[Analyze grammar]

dṛṣṭo'haṃ tairna sandeho yaiḥ kṛtaṃ kṛṣṇadarśanam |
ekā mūrtirna sandeho mama kṛṣṇasya nāṃtaram || 155 ||
[Analyze grammar]

dṛṣṭvā māṃ dvārakāṃ gatvā karttavyaṃ kṛṣṇadarśanam |
dṛṣṭvā kṛṣṇaṃ tu māṃ paśyedyāsyatyeva mahāphalam || 156 ||
[Analyze grammar]

kṛṣṇadarśanapūtātmā yo māṃ paśyati mānavaḥ |
na tasya punarāvṛttirmama lokācca vaiṣṇavāt || 157 ||
[Analyze grammar]

ityāha devadeveśaḥ svayaṃ somapatiḥ purā |
viprāṇāṃ śrutamasmābhirvadatāṃ puṣkare satām || 158 ||
[Analyze grammar]

tasmādgaccha prayāṇārtha kuru kṛṣṇasya darśanam |
anyathā yāsyase yoniṃ paiśācīṃ pāpadāyinīm || 159 ||
[Analyze grammar]

kṛtāparādho'pi yadā kurute kṛṣṇadarśanam |
mucyate nā'tra saṃdehaḥ pāpājjanmakṛtādapi || 160 ||
[Analyze grammar]

pūjite devadeveśe kṛṣṇe devakinandane |
pūjitā devatāḥ sarvā brahmarudrabhagādikāḥ || 161 ||
[Analyze grammar]

vinā kṛṣṇasya pūjāṃ ca rudrādyāstridivaukasaḥ |
pūjitā naiva kurvaṃti tuṣṭiṃ putra pitāmahāḥ || 162 ||
[Analyze grammar]

tasmāddvāravatīṃ gatvā kṛṣṇasya darśanaṃ kuru |
pretayonervinirmuktā yāsyāmaḥ paramāṃ gatim || 163 ||
[Analyze grammar]

gomatīnīradhautāni yasyāṃgāni kalau yuge |
munibhiryonigamanaṃ tasya dṛṣṭaṃ na putraka || 164 ||
[Analyze grammar]

tāḍitāḥ pādayugmena gomatīnīravīcayaḥ |
agatīnāṃ prakurvati gatiṃ vai brahmavādinām || 165 ||
[Analyze grammar]

yaḥ punaḥ kurute śrāddhaṃ gomatyudadhisaṃgame |
pitṝṇāṃ jāyate tṛptiryāvadābhūtasaṃplavam || 166 ||
[Analyze grammar]

sasāgaradharāyāṃ ca sarvatīrtheṣu yatphalam |
dinenaikena tatpuṇyaṃ dvārakākṛṣṇasannidhau || 167 ||
[Analyze grammar]

yatphalaṃ tridaśairdṛṣṭaṃ sarvatīrthasamudbhavam |
tatphalaṃ labhate sarvaṃ dvārakāyāṃ dinedine || 168 ||
[Analyze grammar]

tīrthakoṭisahasraistu kṛtaiḥ śrāddhaiśca yatphalam |
pitṝṇāṃ tatphalaṃ proktaṃ gomatītilatarpaṇāt || 169 ||
[Analyze grammar]

yatīnāṃ bhojanaṃ yastu yacchate kṛṣṇamandire |
sikthesikthe bhavettṛptiḥ pitṝṇāṃ yugasaṃkhyayā || 170 ||
[Analyze grammar]

kaupīnācchādanaṃ chatraṃ pāduke ca kamaṇḍalum |
dattvā saṃnyāsināṃ yāti sapta kalpāni tatphalam || 171 ||
[Analyze grammar]

dhanyāste mānavāḥ putra vasanti śvapacādayaḥ |
dvārakāyāṃ gatiṃ yāṃti vasatāṃ tatra yoginām || 172 ||
[Analyze grammar]

trikālaṃ ye prapaśyaṃti vadanaṃ pratyahaṃ hareḥ |
na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi || 173 ||
[Analyze grammar]

yā nārī vidhavā bhūtvā kurute dvārakāśrayam |
kulāyutasahasraṃ tu nayate paramaṃ padam || 174 ||
[Analyze grammar]

putreṇāpīha kiṃ kāryyaṃ na gato dvārakāṃ yadi |
nārī putraśatācchreṣṭhā gatvā kṛṣṇapurīṃ vaset || 175 ||
[Analyze grammar]

kṛṣṇaṃ kṛṣṇapurīṃ gatvā yo'rccayettulasīdalaiḥ |
prāptaṃ janmaphalaṃ tena tāritāḥ prapitāmahāḥ || 176 ||
[Analyze grammar]

tulasīdalamālāṃ tu kṛṣṇottīrṇāṃ tu yo vahet |
patrepatre'śvamedhānāṃ daśānāṃ labhate phalam || 177 ||
[Analyze grammar]

tulasīkāṣṭhasaṃbhūtāṃ yo mālāṃ vahate naraḥ |
phalaṃ yacchati daityāriḥ pratyahaṃ dvārakodbhavam || 178 ||
[Analyze grammar]

nivedya viṣṇave mālāṃ tulasīkāṣṭhasaṃbhavām |
vahate yo naro bhaktyā tasya naivāsti pātakam |
sadā prītamanāstasya kṛṣṇo devakinaṃdanaḥ || 179 ||
[Analyze grammar]

tulasīkāṣṭhasaṃbhūtaṃ śirobāhvādibhūṣaṇam |
jāyate yasya martyasya tasya dehe sadā hariḥ || 180 ||
[Analyze grammar]

tulasīmālayā yastu bhūṣitaḥ karma cā'caret |
pitṝṇāṃ devatānāṃ ca kṛtaṃ koṭiguṇaṃ kalau || 181 ||
[Analyze grammar]

tulasīkāṣṭhamālāṃ tu pretarājasya dūtakāḥ |
dṛṣṭvā dūreṇa naśyaṃti vātoddhūtā yathā'layaḥ || 182 ||
[Analyze grammar]

jāyate tadgrahe naiva pāpasaṃkramaṇaṃ kutaḥ |
śrutaṃ purāṇamasmābhiḥ kathitaṃ brahmavādibhiḥ || 183 ||
[Analyze grammar]

tasmānmālā tvayā dhāryyā tulasīkāṣṭhasaṃbhavā |
harate nātra saṃdeha aihikāmuṣmikaṃ tvagham || 184 ||
[Analyze grammar]

tulasīmālayā yastu bhūṣito bhramate yadi |
duḥsvapnaṃ durnimittaṃ ca na bhayaṃ śātravaṃ kvacit || 185 ||
[Analyze grammar]

kṛtvā vai tīrthasaṃnyāsaṃ yatayo vidhavāḥ striyaḥ |
jīvanmuktāḥ kalau jñeyāḥ kulakoṭisamanvitāḥ || 186 ||
[Analyze grammar]

dhārayaṃti na ye mālāṃ haitukāḥ pāpamohitāḥ |
narakānna nivartaṃte dagdhāḥ kopāgninā hareḥ || 187 ||
[Analyze grammar]

unmīlinī vaṃjulinī trispṛśā pakṣavarddhinī |
tvayā putra prakarttavyā jayaṃtī vijayā jayā || 188 ||
[Analyze grammar]

pāpaghnī cāṣṭamī proktā kṛṣṇasyātīva vallabhā |
kṛtā kalau yuge putra dvārakā mokṣadāyinī || 189 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe caturthe dvārakāmāhātmye dvārakāgamanamāhātmya tulasīdhāraṇamāhātmyavarṇanaṃnāma trayoviṃśatitamo'dhyāyaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 23

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: