Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīprahlāda uvāca |
śivaligamalaṃghyaṃ hi buddhipūrvaṃ hato hyaham |
uvāca kṛṣṇaṃ danujaśchalito'haṃ tvayā'nagha || 1 ||
[Analyze grammar]

śrīviṣṇu ruvāca |
parituṣṭosmi te daitya śauryeṇa śivasaṃśrayāt |
varaṃ varaya bhadraṃ te yadicchasi mahāmate || 2 ||
[Analyze grammar]

kuśa uvāca |
yathā pūjyo mahādevo mama tvaṃ ca tathā hare |
eka eva dvidhāmūrtistasmāttvāṃ varayāmyaham || 3 ||
[Analyze grammar]

śivaliṃgaṃ tvayā nātha sthāpitaṃ yanmamopari |
mama nāmnā bhavatu ca kuśeśvara iti smṛtam || 4 ||
[Analyze grammar]

anugrāhyo yadyahaṃ te mama kīrtirbhavatviyam |
evaṃ bhaviṣyatītyuktastatraivāvasthito'suraḥ || 5 ||
[Analyze grammar]

tato'nyadānavānsarvānpreṣayāmāsa mādhavaḥ |
rasātalagatā kecitkecidviṣṇuṃ samāgatāḥ || 6 ||
[Analyze grammar]

anaṃtaḥ saṃsthitastatra viṣṇuśca tadanaṃtaram |
jñātvā vimuktidaṃ tīrthaṃ durvāsā munipuṃgavaḥ || 7 ||
[Analyze grammar]

gomatyāṃ cakratīrthe ca bhagavāṃśca trivikramaḥ |
tena tanmuktidaṃ matvā durvāsāstatra saṃsthitaḥ || 8 ||
[Analyze grammar]

evaṃ trivikramaḥ svāmī tadāprabhṛti saṃsthitaḥ |
kalau punaḥ kalānyāsātkṛṣṇatvamagamatprabhuḥ || 9 ||
[Analyze grammar]

prahlāda uvāca |
pūjāvidhiṃ harerviprāḥ śṛṇudhvaṃ susamāhitāḥ |
viśeṣātphaladaḥ proktaḥ pūjito madhumādhave || 10 ||
[Analyze grammar]

madhusūdanīṃ naro yastu dvāravatyāṃ karoti ca |
pūjayetkṛṣṇadevaṃ ca snāpayitvā vilipya ca || 11 ||
[Analyze grammar]

gandhaiśca vāsasā'cchādya dhūpairdīpairanekadhā |
naivedyairbhūṣaṇaiścaiva tāṃbūlena phalena ca || 12 ||
[Analyze grammar]

ārārtikena saṃpūjya daṇḍavatpraṇipatya ca |
ghṛtena dīpakaṃ dattvā rātrau jāgaraṇaṃ tathā |
kuryyācca gītavāditraistathā pustakavācakaiḥ || 13 ||
[Analyze grammar]

kṛtvā caivaṃ vidhiṃ bhaktyā sarvānkāmānavāpnu yāt || 14 ||
[Analyze grammar]

tathā nabhasi sampūjya pavitrāropaṇena ca |
pitṝṇāṃ cākṣayā tṛptiḥ saphalāḥ syurmanorathāḥ || 15 ||
[Analyze grammar]

prabodhavāsare prāpte kārtike dvija sattamāḥ |
saṃpūjya kṛṣṇaṃ deveśaṃ parāṃ gatimavāpnuyāt || 16 ||
[Analyze grammar]

tathā nabhasye saṃpūjya pavitrāropaṇena ca |
sarvānkāmānavāpnoti viṣṇulokaṃ ca gacchati || 17 ||
[Analyze grammar]

yugādiṣu ca saṃpūjya hyayane dakṣiṇottare |
āṣāḍhajyeṣṭhamāgheṣu pauṣādidvādaśīṣu ca || 18 ||
[Analyze grammar]

kalau kṛṣṇaṃ pūjayitvā gomatyudadhisaṃgame |
vimalaṃ lokamāpnoti yatra gatvā na śocati || 19 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe caturthe dvārakāmāhātmye gomatītīrastha kṣetrastha bhagavatpūjāmāhātmyavarṇanaṃnāmaikaviṃśatitamo'dhyāyaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 21

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: