Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
tataḥ kāmeśvaraṃ gacchettatra kāmapratiṣṭhitam |
yasmindṛṣṭe sadā martyaḥ surūpaḥ suprabho bhavet || 1 ||
[Analyze grammar]

yayātiruvāca |
tvayā proktaṃ purā śaṃbhuḥ kāmabāṇa bhayātkila |
vālakhilyāśramaṃ prāpto yatra liṃgaṃ papāta ha || 2 ||
[Analyze grammar]

sa kathaṃ pūjitastena śaṃbhurme kautukaṃ mahat |
vada sarvaṃ dvijaśreṣṭha kāmeśvaraniveśanam || 3 ||
[Analyze grammar]

pulastya uvāca |
muktaliṃge'pi deveśe na smarastaṃ mumoca ha |
darśayannātmano bāṇaṃ tasyāsau pṛṣṭhataḥ sthitaḥ || 4 ||
[Analyze grammar]

tato vārāṇasīṃ prāptastadbhayāttripurāṃtakaḥ |
tatrā'pi ca tathā dṛṣṭvā dhṛtacāpaṃ manobhavam || 5 ||
[Analyze grammar]

tataḥ prayāgamāpannaḥ kedāraṃ ca tataḥ param |
naimiṣaṃ bhadrakarṇaṃ ca jaṃbūmārge tripuṣkaram || 6 ||
[Analyze grammar]

gokarṇaṃ ca prabhāsaṃ ca puṇyaṃ ca kṛmijāṃgalam |
gagādvāraṃ gayāśīrṣaṃ kālābhīṣṭaṃ vaṭeśvaram || 7 ||
[Analyze grammar]

kiṃ vā tena bahūktena tīrthānyāyatanāni ca |
asaṃkhyāni gato devaḥ kāmaṃ ca dadṛśe tathā || 8 ||
[Analyze grammar]

yatrayatra mahādevastadbhayānnṛpa gacchati |
tatratatra punaḥ kāmaṃ prapaśyati dhṛtāyudham || 9 ||
[Analyze grammar]

kasyacittvathakālasya punaḥ prāpto'rbudaṃ prati |
tatrāpaśyattathā kāmamākarṇākarṣitāyudham |
ākuṃcitaikapādaṃ ca sthiradṛṣṭiṃ nṛpo ttama || 10 ||
[Analyze grammar]

athā'sau bhagavāñchāṃtaḥ priyāduḥkhasamanvitaḥ |
krodhaṃ cakre viśeṣeṇa dṛṣṭvā taṃ purataḥ sthitam || 11 ||
[Analyze grammar]

tasya kopābhibhūtasya tṛtīyānnayanānnṛpa |
niścakrāma mahājvālā yayā'sau bhasmasātkṛtaḥ || 12 ||
[Analyze grammar]

sacāpaḥ saśaro rājaṃstasminparvatarodhasi |
śaṃkaro roṣaparyaṃtaṃ gatvā saukhyamavāptavān || 13 ||
[Analyze grammar]

kailāsaṃ parvataśreṣṭhaṃ jagāma surapūjitaḥ |
dagdhe manobhave bhāryā ratirasya pativratā |
vyalapatkaruṇaṃ dīnā patiśokapari plutā || 14 ||
[Analyze grammar]

tato dārūṇi cāhṛtya citiṃ kṛtvā narādhipa |
ārurohāgnisaṃdīptāṃ citiṃ sā patiduḥkhitā |
tāvadākāśagāṃ vāṇīṃ śuśrāva ca yaśasvinī || 15 ||
[Analyze grammar]

vāguvāca |
mā putri sāhasaṃ kārṣīstapasā tiṣṭha sundari |
bhūyaḥ prāpsyasi bharttāraṃ kāmeṃ tuṣṭena śaṃbhunā || 16 ||
[Analyze grammar]

sā śrutvā tāṃ tadā vāṇīṃ samuttasthau samumadhyamā |
devamārādhayāmāsa divānaktamataṃdritā |
vratairdānairjapairhomairupavāsaistathā paraiḥ || 17 ||
[Analyze grammar]

tato varṣa sahasrāṃte tuṣṭastasyā maheśvaraḥ |
abravīdvada kalyāṇi varaṃ yanmanasi sthitam || 18 ||
[Analyze grammar]

ratiruvāca |
yadi tuṣṭo'si me deva bhagavaṃlloka bhāvanaḥ |
akṣatāṃgaḥ punaḥ kāmaḥ kāṃto me jāyatāṃ patiḥ || 19 ||
[Analyze grammar]

evamukte tayā vākye tatkṣaṇātsamupasthitaḥ |
yathā supto mahārāja tadvadrūpaḥ sa harṣita || 20 ||
[Analyze grammar]

ikṣuyaṣṭimayaṃ cāpaṃ puṣpabāṇasamanvitam |
bhṛṃgaśreṇimayyā maurvyā śobhitaṃ sumanoharam || 21 ||
[Analyze grammar]

tato ratisamāyuktaḥ praṇipatya maheśvaram |
anujñātastu tenaiva svavyāpāre'bhyavarttata || 22 ||
[Analyze grammar]

sa dṛṣṭvā śivamāhātmyaṃ śraddhāṃ kṛtvā nṛpottama |
śivaṃ saṃsthāpayāmāsa parvate'rbudasaṃjñite || 23 ||
[Analyze grammar]

yasmindṛṣṭe mahārāja nārī vā yadi vā naraḥ |
saptajanmāṃtarāṇyeva na daurbhāgyamavāpnuyāt || 24 ||
[Analyze grammar]

evametanmayā khyātaṃ yanmāṃ tvaṃ paripṛcchasi |
kāmeśvarasya māhātmyaṃ kāmadāha savistaram || 25 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe tṛtīye'rbudakhaṃḍe kāmeśvaramāhātmyavarṇanaṃnāma catvāriṃśo'dhyāyaḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 40

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: