Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

yayātiruvāca |
yattvayā kīrtitaṃ brahmanpūrvaṃ devaiḥ prasāditaḥ |
liṃgaṃ saṃsthāpayāmāsa sthirarūpo maheśvaraḥ || 1 ||
[Analyze grammar]

kasmāttatpātitaṃ liṃgaṃ vālakhilyairmahātmabhiḥ |
kasmāttatrācalo jāto devadevo maheśvaraḥ || 2 ||
[Analyze grammar]

etanme kautukaṃ sarvaṃ yathāvadvaktumarhasi |
tasmindṛṣṭe ca kiṃ puṇyaṃ narāṇāṃ tatra jāyate || 3 ||
[Analyze grammar]

pulastya uvāca |
maheśvarasya māhātmyaṃ śṛṇu pārthivasattama |
atra te kīrtayiṣyāmi pūrvavṛttaṃ kathāṃtaram || 4 ||
[Analyze grammar]

yadā pañcatvamāpannā satī satyaparākramā |
apamānena dakṣasya yajñe na ca nimaṃtritā || 5 ||
[Analyze grammar]

tadā kāmo drutaṃ gṛhya puṣpacāpaṃ tamabhyagāt |
kandarppaṃ sahasā dṛṣṭvā sandhiteṣuṃ sudurjayam || 6 ||
[Analyze grammar]

āpatantaṃ bhayāttasya praṇaṣṭastripurāṃtakaḥ |
sa tadā bhramamāṇaśca itaścetaśca pārthiva || 7 ||
[Analyze grammar]

vālakhilyāśramaṃ prāptaḥ puṇyaṃ sadvṛkṣaśobhitam |
sa tatra bhagavāṃsteṣāṃ dārairdṛṣṭaḥ surūpavān || 8 ||
[Analyze grammar]

digvāsāḥ supriyālāpastatastāḥ kāmamohitāḥ |
 tyaktvā putragṛhādyaṃ ca sarvāstatpṛṣṭhasaṃsthitāḥ |
babhūvuścāniśaṃ rājanmāṃ bhajasveti cābruvan || 9 ||
[Analyze grammar]

cakrurāliṃganaṃ kāściccumbanaṃ ca tathāparāḥ |
anyāstasya hi liṃgaṃ tatspṛśaṃti ca muhurmuhuḥ || 10 ||
[Analyze grammar]

sa cāpi bhagavāñchambhurniṣkāmaḥ parameśvaraḥ |
jagadvyāptiṃ samāśritya sarvaprāṇiṣu vartate || 11 ||
[Analyze grammar]

sa cāpi bhagavācchaṃbhustāsāṃ sarati prāṅmukhaḥ |
bhrāṃtastatrāśrame teṣāṃ dārānkāmena pīḍayan || 12 ||
[Analyze grammar]

atha te munayo dṛṣṭvā vikṛtiṃ dārasaṃbhavām |
ajānanto mahādevaṃ ruṣṭāstasya mahātmanaḥ || 13 ||
[Analyze grammar]

daduḥ śāpaṃ susaṃtaptāḥ kalatrārthe paraṃtapa |
patatāṃ patatāṃ liṅgametatte pāpakṛttama || 14 ||
[Analyze grammar]

viḍambayasi no dārānajasraṃ cāsya darśanāt |
tataścaivāpatalliṃgaṃ tatkṣaṇāttatpuradviṣaḥ || 15 ||
[Analyze grammar]

brahmavākyena rājarṣe cakampe vasudhā tataḥ |
śīrṇāni giriśṛṃgāṇi cukṣubhurmakarālayāḥ || 16 ||
[Analyze grammar]

tato devagaṇāḥ sarve bhayatrastā narādhipa |
akāle pralayaṃ matvā trailokye paryavasthitam || 17 ||
[Analyze grammar]

tata pitāmahaṃ jagmu stasmai sarvaṃ nyavedayan |
pralayasyeva cihnāni dṛśyante parameśvara || 18 ||
[Analyze grammar]

kiṃ nimittaṃ suraśreṣṭha na jānīmo vayaṃ prabho |
teṣāṃ tadvacanaṃ śrutvā ciraṃ dhyātvā pitāmahaḥ || 19 ||
[Analyze grammar]

abravītpātitaṃ liṃgaṃ vālakhilyaiḥ pinākinaḥ |
tenaite dāruṇotpātāḥ saṃjātā bhayasūcakāḥ || 20 ||
[Analyze grammar]

tasmānmayā samāyuktāḥ sarve tatra divaukasaḥ |
vrajaṃtu yena talliṃgaṃ sthāne saṃsthāpayecchivaḥ || 21 ||
[Analyze grammar]

yāvanno jāyate loke pralayo' kālasaṃbhavaḥ |
evaṃ saṃmaṃtrya te sarve tato'rbudamupāyayuḥ || 22 ||
[Analyze grammar]

vālakhilyāśrame yatra talliṃgaṃ nipapāta ha |
tuṣṭuvurvividhaiḥ sūktairvedoktairvinayānvitāḥ || 23 ||
[Analyze grammar]

devā ūcuḥ |
namaste devadeveśa bhaktānāṃ cābhayaṃkara |
namaste sarvavāsāya sarvayajñamayāya ca || 24 ||
[Analyze grammar]

sarveśvarāya devāya paramajyotiṣe namaḥ |
namaḥ sphuṭatara jñānagamyāya vedhase || 25 ||
[Analyze grammar]

tryaṃbakāya ca bhīmāya pinākavarapāṇaye |
tvayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva || 26 ||
[Analyze grammar]

saṃsāre vibudhaśreṣṭha jagatsthāvarajaṃgamam |
na tadasti triloke'sminsusūkṣmamapi śaṃkara |
yattvayā na prabho vyāptaṃ sṛṣṭisaṃhārakāraṇāt || 27 ||
[Analyze grammar]

pṛthivyādīni bhūtāni tvayā sṛṣṭāni kāmataḥ |
yāsyaṃti tāni bhūyo'pi tava kāye jagatpate || 28 ||
[Analyze grammar]

prasīda bhagavaṃstasmālliṃgametatsureśvara |
sthāne sthāpaya bhadraṃ te yāvanna syātprajākṣayaḥ || 29 ||
[Analyze grammar]

śrībhagavānuvāca |
nirvikārasya malliṃgaṃ vālakhilyaiḥ prapātitam |
kathaṃ bhūyaḥ pragṛhṇāmi yāvacchuddhirna jāyate || 30 ||
[Analyze grammar]

śakto'haṃ vālakhilyānāṃ nigrahaṃ karttumañjasā |
kintu me brāhmaṇā mānyāḥ pūjyāśca surasattamāḥ || 31 ||
[Analyze grammar]

acalaṃ liṃgametaddhi noddharttuṃ śakyate vibho |
eka evātra nirdiṣṭa upāyo nāparaḥ smṛtaḥ || 32 ||
[Analyze grammar]

yadi me tvaṃ purā liṃgaṃ pūjayethāḥ pitāmaha |
tato devagaṇāḥ sarve tato viprāstato'pare || 33 ||
[Analyze grammar]

tato nau śāṃtimāgacchejjagatsthāvarajaṃgamam || 34 ||
[Analyze grammar]

pulastya uvāca |
evamuktaḥ sa bhagavāñchaṃkareṇa nṛpottama |
tatastaṃ pūjayāmāsa brahmā pūrvaṃ subhaktitaḥ || 35 ||
[Analyze grammar]

brahmaṇo'nantaraṃ viṣṇustataḥ śakra stato'pare |
vālakhilyādayo viprā mantraiśca śatarudriyaiḥ || 36 ||
[Analyze grammar]

tataste dāruṇotpātā upaśāṃtāśca tatkṣaṇāt |
abhavatsumukho loko vṛtto gandhavaho mṛduḥ || 37 ||
[Analyze grammar]

athovāca mahādevaḥ sarvāṃstāṃstridaśālayān |
vṛṇudhvaṃ suvaraṃ sarve matto yanmanasīpsitam || 38 ||
[Analyze grammar]

devā ūcuḥ |
tava liṃgasya saṃsparśādapi pāpakṛto narāḥ |
svargaṃ yāsyaṃti deveśa nāśaṃ yāsyati kilbiṣam |
vratadānāni sarvāṇi tīrthayātrāyutāni ca || 39 ||
[Analyze grammar]

tasmādvajreṇa devendrastavaitalliṃgamuttamam |
chādayiṣyati sarvatra yadi tvaṃ manyase prabho || 40 ||
[Analyze grammar]

śrībhagavānuvāca |
abhiprāyo mamāpyeṣa vartate hṛdi padmaja |
evaṃ karotu devendraḥ sarvadharmavivṛddhaye || 41 ||
[Analyze grammar]

pulastya uvāca |
tataḥ saṃchādayāmāsa vajreṇa tridaśādhipaḥ |
talliṃgaṃ sarvamartyānāṃ yathā'dṛśyaṃ vyajāyata || 42 ||
[Analyze grammar]

adyāpi vajrasaṃsparśāttatsānnidhyaṃ gato naraḥ |
ājanmamaraṇātpāpānmucyate nātra saṃśayaḥ || 43 ||
[Analyze grammar]

māhātmyaṃ kīrtitaṃ yasmāttalliṃge śaṃkareṇa tu |
vastreṇācchāditaṃ caiva śakreṇaiva dharātale || 44 ||
[Analyze grammar]

tataḥprabhṛti liṃgasya marttye pūjā vyajāyata |
purāsīcchaṃkaraḥ pūjyo yathānye tridaśālayāḥ || 45 ||
[Analyze grammar]

evametatpurāvṛttamarbude parvatottame |
liṃgasya patanātpūjāṃ yanmāṃ tvaṃ pari pṛcchasi || 46 ||
[Analyze grammar]

phālgunāntacaturddaśyāṃ naivedyaṃ nūtanairyavaiḥ |
yo dadātyacaleśāya sa bhūyo neha jāyate || 47 ||
[Analyze grammar]

brāhmaṇānbhojayedyastu bhaktyā tasminnavairyavaiḥ |
yavasaṃkhyāpramāṇāni yugāni divi modate || 48 ||
[Analyze grammar]

tatra dānaṃ praśaṃsanti saktūnāṃ munisattamāḥ |
nūtanānāṃ mahārāja yataḥ proktaṃ purāriṇā || 49 ||
[Analyze grammar]

kiṃ dānairvividhairdattaiḥ kiṃ yajñaiśca suvistaraiḥ |
kiṃ tīrthairvividhaihomaistapobhiḥ kiṃ ca kaṣṭadaiḥ || 50 ||
[Analyze grammar]

phālgunāntacaturddaśyāṃ sumaheśvarasannidhau |
dharmāṇyetāni sarvāṇi kalāṃ nārhaṃti ṣoḍaśīm || 51 ||
[Analyze grammar]

śṛṇu rājanpurā vṛttaṃ tatrāścaryaṃ yaduttamam |
kaścitpāpasamācāraḥ kuṣṭhī kṣāmatanurnaraḥ || 52 ||
[Analyze grammar]

bhikṣārthamāgatastatra lokairanyaiḥ samanvitaḥ |
tena bhikṣārjitaṃ tatra saktūnāṃ kuḍavaṃ nṛpa || 53 ||
[Analyze grammar]

tato roga parikleśādbhojanaṃ na cakāra saḥ |
dāghārdito jale tasminsnāto bhaktivivarjitaḥ |
saktūnkṛtvopadhāne tānsa ca supto niśāgame || 54 ||
[Analyze grammar]

tato nidrābhibhūtasya sārameyo jahāra ca |
bhakṣayāmāsa yukto'nyaiḥ sārameyairbubhukṣitaḥ || 55 ||
[Analyze grammar]

athāsau vismayādrājanpaṃcatvaṃ samupasthitaḥ |
tato jātismaro jāto vidarbhādhipatergṛhe || 56 ||
[Analyze grammar]

bhīmonāma nṛpaśreṣṭha damayantīpitā hi yaḥ |
taṃ prabhāvaṃ hi vijñāya saktūnāṃ tatra parvate || 57 ||
[Analyze grammar]

phālgunāṃtacaturdaśyāṃ varṣe varṣe jagāma saḥ |
kṛtvā caivopavāsaṃ tu rātrau jāgaraṇaṃ tathā || 58 ||
[Analyze grammar]

acaleśvarasānnidhye dadau saktūṃstato bahūn |
sahiraṇyāndvijendrāṇāṃ paśupakṣimṛgeṣu ca || 59 ||
[Analyze grammar]

atha te munayaḥ sarve gālavapramukhā nṛpa |
papracchuḥ kautukāviṣṭāḥ saktudānakṛte nṛpam || 60 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
hastvaśvarathadānānāṃ śaktirasti tavādbhutā |
kasmātsaktūnpramuktvā tvaṃ nānyaddātumihecchasi || 61 ||
[Analyze grammar]

pulastya uvāca |
athā'sau kathayāmāsa pūrvametatsamudbhavam |
saktudānasya māhātmyaṃ munīnāṃ bhāvitātmanām || 62 ||
[Analyze grammar]

pūrvaṃ bhaktyā vihīnasya śunā vai saktavo hṛtāḥ |
tatprabhāvādiyaṃ prāptirmama jātā dvijottamāḥ || 63 ||
[Analyze grammar]

sāṃprataṃ bhaktida ttānāṃ kiṃ syājjānāmi no phalam |
etasmātkāraṇāddānaṃ saktūnāṃ prakaromyaham |
tīrthe'sminbhaktisaṃyuktaḥ satyenātmānamālabhe || 64 ||
[Analyze grammar]

pulastya uvāca |
tataste munayo hṛṣṭāḥ sādhusādhviti cābruvan |
cakruścaivātmaśaktyā te saktūnāṃ dānamuttamam || 65 ||
[Analyze grammar]

eṣa prabhāvo rājarṣe saktudānasya kīrttitaḥ |
maheśvarasya māhātmyaṃ satyaṃ cāpi prakīrttitam || 66 ||
[Analyze grammar]

yaścaitacchṛṇuyādbhaktyā kathyamānaṃ dvijānanāt |
ahorātra kṛtātpāpānmucyate nātra saṃśayaḥ || 67 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe tṛtīye'rbudakhaṃḍe śivaliṃga maheśvaramāhātmyavarṇanaṃpuraḥsara saktudānamāhātmyavarṇanaṃnāmaikonacatvāriṃśo'dhyāyaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 39

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: