Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
tato gacchennṛpaśreṣṭha mārkaṃḍeyasya cāśramam |
yatra pūrvaṃ tapastaptaṃ mārkaṃḍena mahātmanā || 1 ||
[Analyze grammar]

mṛkaṇḍo brāhmaṇonāma purā'sīcchaṃsitavrataḥ |
ante vayasi saṃjātastasya putro'tisundaraḥ || 2 ||
[Analyze grammar]

sarvalakṣaṇasaṃpūrṇaḥ śāṃtaḥ sūryasamaprabhaḥ |
kasyacittvatha kālasya tasyāśramapade nṛpa || 3 ||
[Analyze grammar]

āgato brāhmaṇo jñānī kaścitsāmudravicchubhaḥ |
tato'sau krīḍamānastu bālakaḥ paṃcavārṣikaḥ || 4 ||
[Analyze grammar]

ānāsāgraśikhāgrābhyāṃ ciraṃ caivāvalokitaḥ |
tato'hasatsa sahasā taṃ mṛkaṇḍo hyalakṣayat || 5 ||
[Analyze grammar]

athā'bravīcciraṃ dṛṣṭastvayā putro mama dvija |
tato hasitavānbhūyaḥ kimidaṃ kāraṇaṃ vada || 6 ||
[Analyze grammar]

asakṛtsa mṛkaṇḍena yāvatpṛṣṭo dvijottamaḥ |
uparodhavaśāttasmai yathārthaṃ saṃnyavedayat || 7 ||
[Analyze grammar]

asya bālasya cihnāni yāni kāye dvijottama |
ajaraścāmaraścaiva tairbhavetpuruṣaḥ kila || 8 ||
[Analyze grammar]

ṣaṇmāsenāsya bālasya nūnaṃ mṛtyurbhaviṣyati |
etasmātkāraṇāddhāsyaṃ mayā'kāri dvijottama |
anṛtaṃ noktapūrvaṃ me vairiṣvapi kadācana || 9 ||
[Analyze grammar]

pulastya uvāca |
evamuktvā tu sa jñānī uṣitvā tatra śarvarīm |
mṛkaṃḍenābhyanujñāta iṣṭaṃ deśaṃ jagāma ha || 10 ||
[Analyze grammar]

mṛkaṃḍopi sutaṃ jñātvā tataḥ kṣīṇāyuṣaṃ nṛpa |
paṃcavārṣikamapyārttaścakāropanayānvitam || 11 ||
[Analyze grammar]

śrutādhyayanasaṃpannaṃ yaṃyaṃ paśyasi cāgrataḥ |
tasyābhivādanaṃ kāryaṃ tvayā putraka nityaśaḥ || 12 ||
[Analyze grammar]

tataścakre brahmacārī piturvākyaṃ viśeṣataḥ || 13 ||
[Analyze grammar]

bālaṃ vṛddhaṃ yuvānaṃ ca yaṃyaṃ paśyati cakṣuṣā |
namaskaroti taṃ sarvaṃ brāhmaṇaṃ vinayānvitaḥ || 14 ||
[Analyze grammar]

kasyacittvatha kālasya tasyāśramasamīpataḥ |
saptarṣayaḥ samāyātāstīrthayātrāparāyaṇāḥ || 15 ||
[Analyze grammar]

atha tānsatvaraṃ gatvā vaṃdayāmāsa pārthiva |
bālaḥ savinayopetaḥ sarvāṃścaiva yathākramam || 16 ||
[Analyze grammar]

dīrghāyurbhava tairuktaḥ sa bālastuṣṭitatparaiḥ |
āsthitāśca yathābhīṣṭaṃ deśaṃ bālaṃ visarjya tam || 17 ||
[Analyze grammar]

teṣāṃ madhyeṃ'girānāma divyajñānasamanvitaḥ |
tenāvalokito bālaḥ sūkṣmadṛṣṭyā paraṃtapa || 18 ||
[Analyze grammar]

atha tānabravītsarvānmunīnkiṃcitsavismayaḥ |
dīrghāyurna ca bālo'yaṃ yuṣmābhiḥ saṃprakīrtitaḥ || 19 ||
[Analyze grammar]

gamiṣyati kumāro'yaṃ nidhanaṃ paṃcame dine |
tanna yuktaṃ hi no vākyamasatyaṃ dvijasattamāḥ || 20 ||
[Analyze grammar]

yathā'yaṃ cirajīvī syāttathā nītirvidhīyatām |
atha te munayo bhītā mithyā vākyasya pārthiva || 21 ||
[Analyze grammar]

bālakaṃ taṃ samādāya brahmalokaṃ gatāstadā |
tatra dṛṣṭvā caturvaktraṃ namaścakrurmunīśvarāḥ || 22 ||
[Analyze grammar]

teṣāmanaṃtaraṃ tena bālake nābhivāditaḥ |
dīrghāyurbhava tenā'pi brahmaṇoktaḥ sa bālakaḥ || 23 ||
[Analyze grammar]

tataḥ saptarṣayo hṛṣṭāḥ svacitte nṛpasattama |
sukhāsīnānsaviśrāṃtānabravīnmunipuṃgavān || 24 ||
[Analyze grammar]

brahmovāca |
paripṛcchata kiṃ kāryaṃ kuto yūyamihāgatāḥ || 25 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
tīrthayātrāprasaṃgena bhramamāṇā mahītalam |
arbudaṃ parvataṃ nāma tasya tīrtheṣu vai gatāḥ || 26 ||
[Analyze grammar]

athāgatya drutaṃ dūrādbālenānena vaṃditāḥ |
dīrghāyurbhava saṃdiṣṭastataścāyamanekadhā |
paṃcame divase'syāpi mṛtyurdeva bhaviṣyati || 27 ||
[Analyze grammar]

yathā vayaṃ tvayā sārddhamasatyā na caturmukha |
bhavāmo'sya kṛte deva tathā kiṃcidvidhīyatām || 28 ||
[Analyze grammar]

atha brahmā prahṛṣṭātmā dṛṣṭvā taṃ munidārakam |
matprasādādayaṃ bālo bhāvī kalpāyurabravīt || 29 ||
[Analyze grammar]

tataste munayo hṛṣṭāstamādāya gṛhaṃ prati |
prasthitā brahmalokāttu namaskṛtvā caturmukham || 30 ||
[Analyze grammar]

atha tasya pitā tatra mṛkaṃḍo munisattamaḥ |
tato bhāryāsamāyukto vilalāpa suduḥkhitaḥ || 31 ||
[Analyze grammar]

hā putraputra karuṇaṃ ruditvā dharmavatsalaḥ |
anāmaṃtrya ca māṃ kasmāddīrghaṃ paṃthānamāśritaḥ || 32 ||
[Analyze grammar]

akṛtvāpi kriyāḥ kāryāḥ kathaṃ mṛtyuvaśaṃ gataḥ |
so'haṃ tvayā vinā putra na jīvāmi kathaṃcana || 33 ||
[Analyze grammar]

evaṃ vilapatastasya bahudhā nṛpasattama |
bālaścābhyāgatastatra yatra deśe purā sthitaḥ || 34 ||
[Analyze grammar]

athāsau prayayau bālaḥ prahṛṣṭenāṃtarātmanā |
taṃ dṛṣṭvā pathi tātaśca saṃprahṛṣṭo babhūva ha || 35 ||
[Analyze grammar]

papracchāṃkaṃ samāropya cirāgamana kāraṇam |
tataḥ sa kathayāmāsa sarvaṃ muniviceṣṭitam |
darśanaṃ brahmalokasya padmayonervaraṃ tathā || 36 ||
[Analyze grammar]

bālaka uvāca |
ajaraścāmaraścāhaṃ kṛtastāta svayaṃbhuvā |
tasmātsatyaṃ madarthe te vyetvasau mānaso jvaraḥ || 37 ||
[Analyze grammar]

so'hamārādhayiṣyāmi tathaiva caturānanam |
kṛtvā'śramapadaṃ ramyamarbude parvatottame || 38 ||
[Analyze grammar]

amṛtasrāvi tadvākyaṃ śrutvā putrasya sa dvijaḥ |
mṛkaṃḍo harṣasaṃyukto vācamityabravīcca tam || 39 ||
[Analyze grammar]

mārkkaṃḍo'pi drutaṃ gatvā ramya marbudaparvatam |
tapastepe suvistīrṇaṃ dhyāyandevaṃ pitāmaham || 40 ||
[Analyze grammar]

tasyāśramapade puṇye śrāvaṇe māsi pārthiva |
paurṇamāsyāṃ viśeṣeṇa yaḥ kuryātpitṛtarpaṇam |
 pitṛmedhaphalaṃ tasya sakalaṃ syādasaṃśayam || 41 ||
[Analyze grammar]

ṛṣiyogena yastatra tarpayedbrāhmaṇottamān |
brahmaloke ciraṃ vāsastasya saṃjāyate nṛpa || 42 ||
[Analyze grammar]

yaḥ snānaṃ kurute tatra samyakchraddhāsamanvitaḥ |
nālpamṛtyubhayaṃ tasya kule kvāpi prajāyate || 43 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍa tṛtīye'rbudakhaṇḍe mārkaṃḍeyāśramapadotpattivarṇanaṃnāmaikacatvāriṃśo'dhyāyaḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 41

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: