Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

rājovāca |
gṛhītvā dakṣiṇāṃ daityānmahāviṣṇurjanārdanaḥ || |
cakāra kiṃ mamācakṣva paraṃ kautūhalaṃ hi me || 1 ||
[Analyze grammar]

sārasvata uvāca |
evaṃ stutaḥ surairdevo gṛhītvā medinīṃ hariḥ |
baliṃ nirvāsayāmāsa saṃpūrṇe yajñakarmaṇi |
yajñāṃte dakṣiṇāṃ labdhvā saṃpūrṇo'bhūdathādhvaraḥ || 2 ||
[Analyze grammar]

bhagavānapyasaṃpūrṇe tṛtīye tu krame vibhuḥ |
samabhyetya baliṃ prāha īṣatprasphuritādharaḥ || 3 ||
[Analyze grammar]

ṛṇe bhavati daityendra baṃdhanaṃ ghoradarśanam |
tvaṃ pūraya padaṃ tanme nocedbandhaṃ pratīccha bhoḥ || 4 ||
[Analyze grammar]

tanmurārivacaḥ śrutvā puro bhūtvā baleḥ sutaḥ |
bāṇo vāmanamācaṣṭe tadā taṃ viśvarūpiṇam || 5 ||
[Analyze grammar]

kṛtvā mahīmalpatarāṃ vapuḥ kṛtvā tu vāmanam |
padatrayaṃ yācayitvā viśvarūpamagāḥ katham || 6 ||
[Analyze grammar]

yadi tṛtīyaṃ kramaṇaṃ yācase jagadīśvara |
punarvāmanatāṃ yāhi balirdāsyati tatpadam || 7 ||
[Analyze grammar]

yādṛgvidhāya balinā vāmanāyodakaṃ kṛtam |
tattādṛśāya dātavyamatha kiṃ viśvarūpiṇe || 8 ||
[Analyze grammar]

bhavatkṛtamidaṃ viśvaṃ viśvasminvartate baliḥ |
chadmanā naiva gṛhṇanti sādhavo ye maheśvara || 9 ||
[Analyze grammar]

jagadetajjagannātha tāvakaṃ yadi manyase |
jñātvā balimamaryādaṃ bhavadbhaktiparāṅmukham || 10 ||
[Analyze grammar]

kaṃṭhapāśena niṣkāsya kena vai vāryate bhavān |
gopālamanyaṃ kurute rakṣaṇāya ca gopatiḥ |
sutṛṇaṃ cārayanpūrvo gopaḥ kiṃ kurute tadā || 11 ||
[Analyze grammar]

ityevamukte tenātha vacane balisūnunā |
provāca bhagavānvākyamādikartā janārdanaḥ || 12 ||
[Analyze grammar]

yānyuktāni vacāṃsītthaṃ tvayā bālena sāṃpratam |
teṣāṃ tvaṃ hetusaṃyuktaṃ śṛṇu pratyuttaraṃ mama || 13 ||
[Analyze grammar]

pūrvamuktastava pitā mayā bāṇa padatrayam |
dehi mahyaṃ pramāṇena tadetatsamanuṣṭhitam || 14 ||
[Analyze grammar]

kiṃ na vetti pramāṇaṃ me balistava pitā suta |
balerapi hitārthāya kṛtametatpadatrayam || 15 ||
[Analyze grammar]

tasmādyanmama bāleya tvatpitrāṃ'bu kare mahat |
dattaṃ tenāsya sutale kalpaṃ yāvadvasiṣyati || 16 ||
[Analyze grammar]

gate manvantare bāṇa śrāddhadevasya sāmpratam |
sāvarṇike tvāgate ca balirindro bhaviṣyati || 17 ||
[Analyze grammar]

iti proktvā balisutaṃ bāṇaṃ devastrivikramaḥ |
provāca balimabhyetya vacanaṃ madhurākṣaram || 18 ||
[Analyze grammar]

śrībhagavānuvāca |
apūrṇadakṣiṇe yāge gaccha rājanmahātalam |
sutalaṃnāma pātālaṃ vasa tatra nirāmayaḥ || 19 ||
[Analyze grammar]

baliruvāca |
sutalasthasya me nātha kathaṃ caraṇayostava |
darśanaṃ pūjanaṃ bhogo nivasāmi yathāsukham || 20 ||
[Analyze grammar]

śrībhagavānuvāca |
daityendra hadaye nityaṃ tāvake nivasāmyaham |
ataste darśanaṃ prāptaḥ punaḥ sthāsye tavāntikam || 21 ||
[Analyze grammar]

tathānyamutsavaṃ puṇyaṃ vṛtte śakramahotsave |
dīpapratipannāmā'sau tatra bhāvī mahotsavaḥ || 22 ||
[Analyze grammar]

tatra tvāṃ naraśārdūlā hṛṣṭāḥ puṣṭāḥ svalaṃkṛtāḥ |
puṣpadīpapradānena arcayiṣyaṃti yatnataḥ || 23 ||
[Analyze grammar]

tatrotsavaḥ puṇyatamo bhaviṣyati dharātale |
tava nāmāṃkito daitya tena tvaṃ vatsaraṃ sukhī || 24 ||
[Analyze grammar]

bhaviṣyasi narā ye tu dṛḍhabhaktisahā nvitāḥ |
tvāmarcayanti vidhivatte'pi syuḥ sukhabhāginaḥ || 25 ||
[Analyze grammar]

yathaiva rājyaṃ bhavatastu sāṃprataṃ tathaiva sā bhāvyatha kaumudīti |
ityevamuktvā madhumaditīśvaraṃ nivāsayitvā sutalaṃ sabhāryakam || 26 ||
[Analyze grammar]

urvī samādāya jagāma tūrṇaṃ sa śakrasadmāmarasaṃghajuṣṭam |
dattvā maghone madhujittriviṣṭapaṃ kṛtvā tu devānmakhabhāgabhoginaḥ || 27 ||
[Analyze grammar]

antardadhe viśvapatirmaheśaḥ saṃpaśyatāṃ vai vasudhādhipānām || 28 ||
[Analyze grammar]

gṛhītveti bale rājyaṃ manuputre niyojitam |
dvīpāṃtare ca te daityāḥ preṣitāścājñayā svayam || 29 ||
[Analyze grammar]

pātālanilayā ye tu te tatraiva niveśitāḥ |
devānāṃ paramo harṣaḥ saṃjāto balinigrahe || 30 ||
[Analyze grammar]

nivāsāya punaścakre vāmano vāmano manaḥ |
tatra kṣetre svanagare vāmanaḥ sa nyuvāsa ha || 31 ||
[Analyze grammar]

sārasvata uvāca |
prādurbhāvaste kathito narendra puṇyaḥ śucirvāmanasyāghahārī |
smṛte yasminsaṃśrute kīrtite ca pāpaṃ yāyātsaṃkṣayaṃ puṇyameti || 32 ||
[Analyze grammar]

īśvara uvāca |
iti sārasvatavacaḥ śrutvā bhojaḥ sa bhūpatiḥ |
namaskṛtya muniśreṣṭhaṃ pūjayāmāsa bhaktitaḥ || 33 ||
[Analyze grammar]

tato yathoktavidhinā sa bhojo nṛpasattamaḥ |
vastrāpathakṣetra yātrāṃ parivārajanaiḥ saha |
kṛtvā kṛtārthatāṃ prāpto jagāmānte paraṃ padam || 34 ||
[Analyze grammar]

etanmayā puṇyatamaṃ prabhāsakṣetre ca vasrāpathamīritaṃ te |
śrutvā paṭhitvā parayā sameto bhaktyā tu viṣṇoḥ padamabhyupaiti || 35 ||
[Analyze grammar]

yathā pāpāni dhūyaṃte gaṃgāvārivigāhanāt |
tathā purāṇaśravaṇādduritānāṃ vinā śanam || 36 ||
[Analyze grammar]

idaṃ rahasyaṃ paramaṃ tavoktaṃ na vācyametaddharibhaktivarjite |
dvijasya nindānirate'tipāpe gurāvabhakte kṛtapāpabuddhau || 37 ||
[Analyze grammar]

idaṃ paṭhedyo niyataṃ manuṣyaḥ kṛtabhāvanaḥ |
tasya bhaktiḥ śive kṛṣṇe niścalā jāyate dhuvam || 38 ||
[Analyze grammar]

tadbhaktyā sakalānarthānprāpnoti puruṣottamaḥ || |
purāṇavācine dadyādgobhūsvarṇavibhūṣaṇam || 39 ||
[Analyze grammar]

vittaśāṭhyaṃ na kartavyaṃ kurvandāridryamāpnuyāt |
triḥkṛtvā prapaṭhañchṛṇvaṃnsarvānkāmānavāpnuyāt || 40 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe dvitīye vastrāpathakṣetramāhātmye balaye vāmanakṛtavarapradānavṛttāntavarṇana pūrvakaṃ vastrāpathakṣetrayātrāmāhātmya sārasvatabhojasaṃvādasamāptipuraḥsara vastrāpathakṣetramāhātmyasamāptivarṇanaṃ nāmaikonaviṃśatitamo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 19

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: