Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sārasvata uvāca |
vastrāpathe mahākṣetre nagare vāmane purā |
putraśokābhisaṃtapto vasiṣṭho bhagavānṛṣiḥ || 1 ||
[Analyze grammar]

ājagāma tapastaptuṃ svarṇarekhānadītaṭe |
īśānakoṇe nagarātsvarṇarekhānadījale || 2 ||
[Analyze grammar]

snātvā dhyātvā śivaṃ devaṃ manasā'cintayadyadā |
tadā rudraḥ samāyātastrinetro vṛṣabhadhvajaḥ |
maharṣe tava tuṣṭo'haṃ kiṃ karomi vadasva tat || 3 ||
[Analyze grammar]

vasiṣṭha uvāca |
yadi tuṣṭo mahādeva varo deyo mamādhunā |
tadā'tra bhavatā stheyaṃ yāvadācaṃdratārakam || 4 ||
[Analyze grammar]

atra snānaṃ kariṣyaṃti ye narāḥ pāpakarmiṇaḥ |
teṣāṃ pāpakṣayo deva kartavyo bhavatā sadā || 5 ||
[Analyze grammar]

narā ye pāpakarmāṇaḥ pūjayaṃti trilocanam |
tānnarānnaya deveśa vimānaiḥ śivamaṃdiram || 6 ||
[Analyze grammar]

sārasvata uvāca |
tathetyuktā haro devastatraivāṃtara dhīyata |
hiraṇyakaśipuṃ hatvā narasiṃho mahābalaḥ |
trailokyamiṃdrāya dadau kālarudraṃ svayaṃ yayau || 7 ||
[Analyze grammar]

tadanvaye balirjātaḥ sa cātīva balā dhikaḥ |
ekātapatrāṃ pṛthivīṃ baliścakre balādhikaḥ |
akṛṣṭapacyā sujalā dharitrī sasyaśālinī || 8 ||
[Analyze grammar]

gandhavaṃti ca puṣpāṇi rasavaṃti phalāni ca |
āskandhaphalino vṛkṣāḥ puṭake puṭake madhu || 9 ||
[Analyze grammar]

caturvedā dvijāḥ sarve kṣatriyā yuddhakovidāḥ |
goṣu sevāparā vaiśyāḥ śūdrāḥ śuśrūṣaṇe ratāḥ || 10 ||
[Analyze grammar]

sadācārā janapadā ītivyādhivivarjitāḥ |
hṛṣṭapuṣṭajanāḥ sarve sadānaṃdāḥ sadodyatāḥ || 11 ||
[Analyze grammar]

kuṃkumāguruliptāṃgāḥ suveṣāḥ sādhumaṃḍitāḥ |
dāridryaduḥkhamaraṇairvimuktāścirajīvinaḥ || 12 ||
[Analyze grammar]

dīpoddyotitabhūbhāgā rātrāvapi yathā dine |
vicaraṃti tathā martyā devā devālaye yathā || 13 ||
[Analyze grammar]

pṛthivyāṃ svargarūpāyāṃ rājyaṃ cakre'suro baliḥ |
nityaṃ vivāhavāditrairnāditaṃ bhūpamaṃdiram || 14 ||
[Analyze grammar]

dharitrīṃ bubhuje daityo devarājo yathā divi |
devendro balinā nityaṃ yajñaiḥ saṃtoṣitastadā || 15 ||
[Analyze grammar]

devānāṃ dānavānāṃ ca nāsti yuddhaṃ parasparam |
eka eva mahīpālo yuddhaṃ nāsti dharātale || 16 ||
[Analyze grammar]

sapatnakakalirnāma nāsti yuddhaṃ harergajaiḥ |
na sarppanakulairnityaṃ na biḍālaiśca mūṣakaiḥ || 17 ||
[Analyze grammar]

maitrībhāvaṃ gataṃ sarvaṃ jagatsthāvara jaṃgamam |
trailokyabhramaṇaṃ kṛtvā nārado naṃdane vane || 18 ||
[Analyze grammar]

gato na paśyate yuddhaṃ trailokye sacarācare |
tāvattasyodare pīḍā mahatī samajāyata || 19 ||
[Analyze grammar]

na me snānādinā kāryaṃ tarppaṇaiḥ kiṃ prayojanam |
japahomādinā sarvamanyathā mama ceṣṭitam || 20 ||
[Analyze grammar]

tatsnānaṃ yatra yudhyante gajā daṃtavighaṭṭanaiḥ |
sā saṃdhyā yatra nihataiḥ kabandhairbhūrvibhūṣitā || 21 ||
[Analyze grammar]

kuṃtaghātavinirbhinnagajakumbhodbhavāsṛjā |
tṛpyaṃti yatra kravyādāstarpaṇaṃ tanmama priyam || 22 ||
[Analyze grammar]

gajaśīrṣairagamyāste nihatāḥ kṣatriyā raṇe |
sa homo yatra hūyaṃte gajāśca narapuṃgavāḥ || 23 ||
[Analyze grammar]

śabdāgnau nāradasyāyaṃ homastrai lokyaviśrutaḥ |
chinnapādaśirohastairaṃtarāṃtravilabitaiḥ || 24 ||
[Analyze grammar]

yadarcyate bhūmitalaṃ tanme nityaṃ surārcanam |
kiṃ devairdivi me kāryaṃ kiṃ manuṣyairdharātale || 25 ||
[Analyze grammar]

pannagaiḥ kiṃ tu pātāle na yudhyante parasparam |
tathā kariṣye devendrādupendrācca dharātale || 26 ||
[Analyze grammar]

rasātalaṃ baliryātu satyamastu vaco mama |
jīvitenāpi rājyena yadā dāmodaraṃ harim || 27 ||
[Analyze grammar]

toṣayiṣyati yatnena tadendro'sau bhaviṣyati |
devendro vṛtrahā bhūtvā bhraṣṭarājyo bhaviṣyati || 28 ||
[Analyze grammar]

yadā vastrāpathe gatvā bhavaṃ bhāvena pūjayet |
surādhipastadā bhūyo brahmahatyāvivarjitaḥ || 29 ||
[Analyze grammar]

anena mantrajāpyena sa śāṃtodarave danaḥ |
nārado devarājasya samīpaṃ sahasā yayau || 30 ||
[Analyze grammar]

siṃhāsanaṃ samāruhya nandane saṃsthito hariḥ |
āste parivṛto deverdevarājo mahābalaḥ || 31 ||
[Analyze grammar]

nirīkṣamāṇo nṛtyantīṃ raṃbhāṃ tāṃ surasundarīm |
āyāṃtaṃ dadṛśe devo nāradaṃ vismayānvitaḥ || 32 ||
[Analyze grammar]

aho viruddho bhagavānnārado mayi dṛśyate |
nṛtyate kiṃ na vā nṛtye gīyate kiṃ na gīyate || 33 ||
[Analyze grammar]

vādyatāṃ tālamānaiḥ kiṃ yāvacciṃtāparo hariḥ |
ṛṣiḥ samāgatastāvajjalābhyukṣaṇata tparaḥ || 34 ||
[Analyze grammar]

siṃhāsanaṃ parityajya samutthāyāgrataḥ sthitaḥ |
svāgatenābhivādyātha babhāṣe nāradaṃ hariḥ || 32 ||
[Analyze grammar]

maharṣe svāgataṃ te'dya kuto vā'ga myate tvayā |
snāne saṃdhyārcane home kuśalaṃ tava vidyate || 36 ||
[Analyze grammar]

iti prokto vihasyātha babhāṣe nārado harim |
yadyetajjāyate mahyaṃ kimanyena prayojanam || 37 ||
[Analyze grammar]

prekṣaṇīkasya te sthānaṃ nāhaṃ paśyāmi svarpate |
yāvadrājyaṃ balestāvattvayā me na prayojanam || 38 ||
[Analyze grammar]

ādityādyā grahāḥ sarve kāla mānena yojitāḥ |
āhutyā plāvitā meghā varṣaṃti hṛṣitā bhuvi || 39 ||
[Analyze grammar]

rogādimaraṇaṃ nāsti yamo dharmeṇa pīḍitaḥ || 40 ||
[Analyze grammar]

ekātapatrāṃ pṛthivīṃ bubhuje sa narādhipaḥ |
trailokyanātheti mahānṛpeti saṃgrāmavidyākuśaleti nityam |
trailokyalakṣmīkucakāmuketi saṃstūyate cāraṇabaṃdivṛndaiḥ || 41 ||
[Analyze grammar]

brahmeti kṛṣṇeti hareti bhūmāviṃdreti sūryeti dhanādhipeti |
devārinātheti surādhipeti jegīyate cāraṇabaṃdivṛndaiḥ || 42 ||
[Analyze grammar]

yuddhaṃ vinā daityagaṇā hasaṃti mattāḥ pramattāḥ kariṇo nadaṃti |
rathādhirūḍhāḥ puruṣā bhramaṃti senādhipā strīṣu gṛhe ramaṃti || 43 ||
[Analyze grammar]

yajñāgnidhūmena nabho virājate suvarṇarūpā pṛthivī virājate |
śūnyaṃ tu vedairbhuvanaṃ ca śobhate dhiṣṇyaṃ balerdairtyaigaṇaiśca śobhate || 44 ||
[Analyze grammar]

balirna jānāti surādhipaṃ tvāṃ surāśca sarve baliyajñabhojinaḥ |
tvameva te'riṃ hṛdi ciṃtaya svayaṃ yuktaṃ tavedaṃ kathitaṃ mayeti || 45 ||
[Analyze grammar]

raṃbhā na rājate raṃge menakā tvāṃ na manyate |
tilottamāpi manute balirājaṃ sureśvaram || 46 ||
[Analyze grammar]

urvaśī caiva taṃ yāti sukeśā saha bhāṣate |
mañjughoṣā mukhaṃ vaktraṃ kṛtvā tvāṃ na nirīkṣate || 47 ||
[Analyze grammar]

pulomā pulakodbhedaṃ na karoti baliṃ vinā |
paulomī purato gatvā baliṃ stauti ca maṃtharā || 48 ||
[Analyze grammar]

nāradaḥ parvataścaiva hāhā hūhūśca tuṃburuḥ |
balirājyaṃ praśaṃsaṃti rudrasyāgre mayā śrutam || 49 ||
[Analyze grammar]

ājyāhutībhiḥ santuṣṭā ṛṣayo brahmasadmani |
brahmaṇo'gre praśaṃsaṃti tadevaṃ kathitaṃ mayā || 50 ||
[Analyze grammar]

bṛhaspatiryadācaṣṭe na tadvācyaṃ mayā tava |
iṃdrāṇī balinaṃ matvā baliṃ citreṣu paśyati || 51 ||
[Analyze grammar]

anena vākyena surādhipastu cacāla kopāvaritastadānīm |
gajeti vajreti jagāda sūtaṃ samānayāsiṃ kavacaṃ rathaṃ ca || 52 ||
[Analyze grammar]

rathena sūryo maruto gajena vṛṣeṇa rudro mahiṣeṇa sauriḥ |
vādyaṃtu vādyāni raṇāya me'dya caṇḍī gaṇeśāstvaritāḥ prayātu || 53 ||
[Analyze grammar]

dṛṣṭvā surendraṃ saṃkruddhaṃ bṛhaspatirudāradhīḥ |
ṛṣimadhye gato vidvānbabhāṣe samayocitam || 54 ||
[Analyze grammar]

sāmādyā nītayaḥ proktāścatasro manunā purā |
sāmasādhyeṣu kāryeṣu daṇḍastena na pātyatām || 55 ||
[Analyze grammar]

ato hyupendrmāhūya maṃtrayantu surottamāḥ |
tadadhīnaṃ jagatsarvaṃ trailokyaṃ sacarācaram || 56 ||
[Analyze grammar]

vinaṣṭeṣu ca kāryeṣu tasya vācyaṃ śubhāśubham |
sa eva prathamaṃ gacchetpṛthivyāṃ svārthasiddhaye || 57 ||
[Analyze grammar]

tatheti devairvijñaptastathā cakre sureśvaraḥ |
mandare'tha girau viṣṇuḥ satyalokātsamāgataḥ || 58 ||
[Analyze grammar]

ṛṣayastatra te yāṃtu samānetuṃ janārddanam |
ityukto nāradaḥ svargātsnātuṃ prāptaḥ sa mandare || 59 ||
[Analyze grammar]

gautamo'trirbharadvājo viśvāmitro'tha kaśyapaḥ |
jamadagnirvasiṣṭhaśca saṃprāptā harimandire || 60 ||
[Analyze grammar]

girau gaṃgā jale snānaṃ saṃdhyāṃ cakre sa nāradaḥ |
yāvadāste tadā hṛṣṭā vālakhilyā maharṣayaḥ || 61 ||
[Analyze grammar]

vinayenābhivādyātha kathayāmāsa nāradaḥ |
ṛṣayo mandare prāptā viṣṇuṃ netuṃ surālaye || 62 ||
[Analyze grammar]

ṛṣayo darśanaṃ karttuṃ bhavatāmapi yujyate |
tadetadvacanaṃ śrutvā harṣitāste maharṣayaḥ || 63 ||
[Analyze grammar]

aṃguṣṭhaparvamātrāṃstānvāmanānharimandire |
gatāngaṃgājale snātuṃ vālakhilyānpuro hariḥ || 64 ||
[Analyze grammar]

jahāsa vāmanānsarvānbhāvikāryabalāttataḥ |
brahmaputrā vālakhilyāḥ sarve te śaṃsitavratāḥ || 65 ||
[Analyze grammar]

lajjānvitāḥ krodhaparā uccairūcuḥ parasparam |
kenāpi devakāryeṇa vāmano'yaṃ bhaviṣyati || 66 ||
[Analyze grammar]

ṛṣibhirvi ṣṇunā sarve pratibodhya prasāditāḥ |
bhāgyamokṣaḥ kadā viṣṇorbhaviṣyati taducyatām || 67 ||
[Analyze grammar]

prabhāsādadhikaṃ kṣetraṃ yadā vastrāpathaṃ bhavet |
bhaviṣyati tadā vṛddhirdhruvamaṇḍalavyāpinī |
tathā vastrāpathaṃ kṣetraṃ bhaviṣyati yavādhikam || 68 ||
[Analyze grammar]

dṛṣṭvā someśvaraṃ devaṃ doṣamukto bhaviṣyati |
asādhyasādhanī śaktirbhaviṣyati sthirā tava || 69 ||
[Analyze grammar]

vastrāpathe somanāthaṃ yaḥ paśyati sa paśyati |
indropendrau samāliṃgyāthāsīnau tau varāsane || 70 ||
[Analyze grammar]

viṣṇuruvāca |
kiṃ te kāryaṃ devarāja tadavaśyaṃ karomyaham || 71 ||
[Analyze grammar]

indra uvāca |
hiraṇyakaśiporvaṃśe balirdaityo mahā balaḥ |
tenedaṃ sakalaṃ vyāptaṃ devā yajñabhujaḥ kṛtāḥ || 72 ||
[Analyze grammar]

devaloke bhūmiloko gataḥ sarvo'pi keśava |
yāvanno vikṛtiṃ yāti pūrvavairamanusmaran |
bhraṣṭarājyo balistāvatpātālamadhitiṣṭhatu || 73 ||
[Analyze grammar]

sūryasomānvaye kaścidrājā bhavatu bhūtale || 74 ||
[Analyze grammar]

sārasvata uvāca |
ityetadvacanaṃ śrutvā svayaṃ saṃcintya cetasā |
tathā kariṣye taṃ procya munīnprāha janārdanaḥ || 75 ||
[Analyze grammar]

ṛṣayastatra gacchaṃtu kārayantu mahāmakham |
ahaṃ tatrāgamiṣyāmi sādhayiṣyāmi taṃ balim || 76 ||
[Analyze grammar]

ityuktā munayaḥ sarve gatāste yajñamaṇḍape |
dvādaśāho mahāyajñaḥ prārabdhaḥ sarvadakṣiṇaḥ || 77 ||
[Analyze grammar]

surāṣṭradeśaṃ vikhyātaṃ kṣetraṃ vastrāpathaṃ nṛpa |
tasya dakṣiṇadigbhāge baleḥ siddhaṃ mahāpuram || 78 ||
[Analyze grammar]

kṣetrādbahiḥ samārabdho yajñaḥ sarvasvadakṣiṇaḥ |
śukreṇāmantritāḥ sarve munayo yajñakarmaṇi |
atihṛṣṭo baliryajñe dadau dānānyanekadhā || 79 ||
[Analyze grammar]

svarṇapātreṣu sarveṣu dīyate bhojanaṃ bahu |
atithirbrāhmaṇo vidvānsarvasvenāpi pūjyate |
dānādyajño bhavetpūrṇo dānahīno vṛthā bhavet || 80 ||
[Analyze grammar]

etasminneva kāle tu viṣṇurvāmanatāṃ gataḥ |
madhyadeśe caturvedo brāhmaṇastīrthayātrikaḥ |
mahodaro hrasvabhujaḥ khañjapādo mahāśirāḥ || 81 ||
[Analyze grammar]

mahāhanuḥ sthūlajaṃghaḥ sthūlagrīvo'tilaṃpaṭaḥ |
śvetavastro baddhaśikhaśchatropānatkamaṇḍalūn || 82 ||
[Analyze grammar]

draṣṭuṃ tīrthānyanekāni babhrāma sa mahītale |
surāṣṭradeśe saṃprāptaḥ kṣetre vastrāpathe dvijaḥ || 83 ||
[Analyze grammar]

svarṇarekhā nadītīre ciṃtayāmāsa vāmanaḥ |
prathamaṃ kiṃ bhavaṃ dṛṣṭvā yāmi someśvaraṃ śivam || 84 ||
[Analyze grammar]

atha someśvaraṃ pūjya paścādyāsyāmi mandaram |
iti cintāparo bhūtvā kṛtyaṃ sañcintya cetasā |
atra sthitaḥ somanāthaṃ pūjayiṣyāmi niścitam || 85 ||
[Analyze grammar]

vastrāpathe mahākṣetre bhavaṃ someśvaraṃ vṛthā |
pūjayaṃti janā nityaṃ tathā kāryaṃ mayā dhuvam || 86 ||
[Analyze grammar]

deśānāmuttamo deśo girīṇāmuttamo giriḥ |
kṣetrāṇāmuttamaṃ kṣetraṃ nadīnāmuttamā sarit || 87 ||
[Analyze grammar]

divyaṃ vanaṃ vanānāṃ tu devānāmuttamo bhavaḥ |
yadā someśvaro devo bhūmiṃ bhittvā bhaviṣyati || 88 ||
[Analyze grammar]

tadāmramaṇḍale divyaṃ kṣetrametadyavādhikam |
caitra śuklacaturdaśyāmagnisādhanatatparaḥ || 89 ||
[Analyze grammar]

ūrdhvabāhuḥ sūryakāle bhavaṃ tāvatsa paśyati |
madhyaṃdinaṃ paraṃ yāte dinanāthe vilaṃbite || 90 ||
[Analyze grammar]

agni tāpāṃgasaṃtaptastāvatpaśyati śaṃkaram |
somanāthaṃ śivaṃ śāṃtaṃ sarvadevanamaskṛtam |
arghyeṇa puṣpamiśreṇa jalamiśreṇa bhāmini || 91 ||
[Analyze grammar]

sārasvata uvāca |
bhūmiṃ bhittvātha deveśaḥ svayaṃ someśvaraḥ sthitaḥ |
liṃgarūpo mahādevo yāvadābrahmavāsaram || 92 ||
[Analyze grammar]

someśvara uvāca |
siddhastvaṃ matprasādena kāryaṃ siddhaṃ bhaviṣyati |
ityukto vāmano devaṃ pratyuvāca maheśvaram || 93 ||
[Analyze grammar]

vāmana uvāca |
yadi tuṣṭo mahādeva yadi deyo varo mama |
tadā'tra liṃge sthātavyamastu divyaṃ puro mama || 94 ||
[Analyze grammar]

yastu svāyaṃbhuvaṃ liṃgaṃ vāmane nagare mama |
pūjayiṣyati brahmaghno goghno vā bālaghātakaḥ || 95 ||
[Analyze grammar]

gurudrohī svarṇacoro mucyate sarvapātakaiḥ |
nirdoṣaḥ pūjayedyastu sakṛtsomeśvaraṃ haram || 96 ||
[Analyze grammar]

mṛto vimānamāruhya divyastrīpariveṣṭitaḥ |
saṃstūyamāno dikpālairyātu svarge śivālaye || 97 ||
[Analyze grammar]

brahmalokamatikramya rudraloke sa gacchatu |
tathetyuktvā somanāthastatraivāntaradhīyata || 98 ||
[Analyze grammar]

prakāśya vāmano ligaṃ somanāthaṃ svayaṃbhuvam |
prāptajñāno labdhavṛddhiryayau draṣṭuṃ bhavaṃ haram || 99 ||
[Analyze grammar]

gaṃgādyāḥ saritaḥ sarvāḥ svarṇarekhājale sthitāḥ |
etāṃ someśvarotpattiṃ ye śṛṇvaṃti narāḥ striyaḥ |
sarvapāpakṣayasteṣāṃ jāyate nātra saṃśayaḥ || 100 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe dvitīye vastrāpathakṣetramāhātmye someśvarotpattivarṇanaṃnāma caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 14

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: