Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sārasvata uvāca |
chittvā śubhāśubhaṃ karma muktimicchecchivāṃ tataḥ |
idaṃ na śakyate karttuṃ śubhaṃ kāryaṃ tadā naraiḥ || 1 ||
[Analyze grammar]

utthāyotthāya snātavyaṃ pūjyau hariharau svayam |
satyaṃ vācyaṃ hitaṃ kāryaṃ dānaṃ deyaṃ svaśaktitaḥ || 2 ||
[Analyze grammar]

parāpavādabhīrutvaṃ paradārānvivarjayet |
suvarṇabhūmiharaṇabrahmadevasvavarjanam || 3 ||
[Analyze grammar]

brāhmaṇastrīnareṃdrāṇāṃ bālavṛddhatapasvinām |
pitṛmātṛgurūṇāṃ ca nāpriyaṃ manasā vadet || 4 ||
[Analyze grammar]

deśakālaparijñānaṃ pātrāpātravivecanam |
chāyā nṛṇāṃ na vaktavyā takrāgnīṃdhanakāṃjikam || 5 ||
[Analyze grammar]

auṣadhaṃ śākamarthibhyo dātavyaṃ gṛha medhibhiḥ |
ekādaśīpaṃcadaśīcaturdaśyaṣṭamīṣu ca || 6 ||
[Analyze grammar]

amāvāsyāvyatīpātasaṃkrāṃtigrahaṇeṣu ca |
vaidhṛte pitṛmātrośca kṣayāhadivaseṣu ca || 7 ||
[Analyze grammar]

yugādimanvādidine gṛhe kāryo mahotsavaḥ |
tīrthe vā gamanaṃ kāryaṃ gṛhācchataguṇaṃ yataḥ || 8 ||
[Analyze grammar]

idriyāṇāṃ jayaḥ kāryo madyaṃ dyūtaṃ vivarjayet |
vivādaṃ gamanaṃ yuddhaṃ gṛhī yatnena varjayet || 9 ||
[Analyze grammar]

snānaṃ dānaṃ japo homo devapūjā dvijārcanam |
akṣayaṃ jāyate sarvaṃ vidhivaccedbhavetkṛtam || 10 ||
[Analyze grammar]

ekāpi gauḥ pradātavyā vastrālaṃkārabhūṣaṇā |
dogdhrī savatsā taruṇī dvijamukhyāya kalpitā || 11 ||
[Analyze grammar]

saṃprāpya bhārataṃ khaṃḍaṃ mānuṣaṃ janma cottamam |
dhanyo dadāti yo dhenuṃ sa naraḥ sūryamaṇḍalam |
bhittvā yāti vimānena gamyamāno gavādibhiḥ || 12 ||
[Analyze grammar]

sapta janmāni pāpāni kṛtvā pāpīha cādhamaḥ |
eko dadāti yo dhenuṃ mucyate sarvapātakaiḥ || 13 ||
[Analyze grammar]

yadā sa nīyate baddho yamamārgeṇa kiṃkaraiḥ |
tadā naṃdā samāgatya svaṃ putramiva paśyati || 14 ||
[Analyze grammar]

vijitya huṃkṛtenaiva tāndūtāndūrataḥ sthitān |
gopradaṃ taṃ samādāya prayāti śivamandiram || 15 ||
[Analyze grammar]

vṛṣo dharma hati prokto yena muktaḥ sa mucyate |
goṣu madhye pitṝnsarvānharamuddiśya vā harim || 16 ||
[Analyze grammar]

sūryabrahmapure vāso jāyate brahmavāsare |
dṛḍhaṃ kakudminaṃ saṃtaṃ yuvānaṃ bhārasādhanam || 17 ||
[Analyze grammar]

halakṣamaṃ balīvardaṃ dattvā viprāya parvasu |
tamāruhya naro yāti golokaṃ śivasaṃnidhau || 18 ||
[Analyze grammar]

aśvaṃ sāstaraṇaṃ dattvā khalīnena ca saṃyutam |
aśvarājabalātsvarge modate brāhmavāsaram || 19 ||
[Analyze grammar]

gajadānādgajeṃdreṇa nīyate naṃdanaṃ vanam |
pṛthivyāṃ sāgarāṃtāyāmeṣa rājā bhaviṣyati || 20 ||
[Analyze grammar]

gṛhaṃ sopaskaraṃ dattvā viprāya gṛhamedhine |
labhate naṃdane divyaṃ vimānaṃ sārvakāmikam || 21 ||
[Analyze grammar]

dravyaṃ pṛthivyāṃ paramaṃ suvarṇaṃ hṛṣyaṃti devā yadi dīyate tataḥ |
sūryopi tasmai ruciraṃ vimānaṃ dadāti tāvadbhramate'tra yāvat || 22 ||
[Analyze grammar]

raupyaṃ pitṝṇāmativallabhaṃ taddattvā naro nirmalatāmupaiti |
somasya lokaṃ labhate sa tāvadbhuve nivaddhā ṛṣayo hi yāvat || 23 ||
[Analyze grammar]

śrīkhaṃḍakarpūrasamākulāni tāṃbūlaratnādiphalāni dattvā |
puṣpāṇi vastrāṇi sukhena yāti sākaṃ śaśāṃkaṃ divi devavṛṃdaiḥ || 24 ||
[Analyze grammar]

takrodakatailaghṛtadugdhekṣurasamadhūni yo dadyāt |
kharjūrakhaṃḍadrākṣāvātāmāṃjīrakaiḥ sākam || 25 ||
[Analyze grammar]

darbhākṣatamṛdgomayadūrvāyajñopavītāni |
tilacarmasūryapiṭakaṃ dattvā khyātaściraṃ svarge || 26 ||
[Analyze grammar]

ātmāhārāccaturbhāgaṃ siddhānnādyadi dīyate |
hantakāraḥ sa taṃ dattvā dhruvaṃ yāti dhruvālaye || 27 ||
[Analyze grammar]

ātmāhārapramāṇena pratyahaṃ goṣu dīyate |
gavāhnikaṃ tāsu dattvā naro yāti surālayam || 28 ||
[Analyze grammar]

kaṃḍanīpeṣaṇīcullīmārjanībhiśca yatkṛtam |
pāpaṃ gṛhī kṣālayati dadadbhikṣāṃ dinaṃ prati || 29 ||
[Analyze grammar]

grāsamātrā bhavedbhikṣā sā nityaṃ yatra dīyate |
tadgṛhaṃ gṛhamanyacca smaśānamiva dṛśyate || 30 ||
[Analyze grammar]

kumbhānsodakasiddhānnāṃśchatropānatkamaṃḍalum |
aṃgulīyakavāsāṃsi dattvā yāti naro divi || 31 ||
[Analyze grammar]

śrāṃtasya yānaṃ tṛṣitasya pānamannaṃ kṣudhārttasya naro narendra |
dattvā vimānena surāṃganābhiḥ saṃstūyamānastridivaṃ sa yāti || 32 ||
[Analyze grammar]

bhojanaṃ satataṃ deyaṃ yathāśaktyā ghṛta plutam |
tanmayā hi yataḥ prāṇā ataḥ puṣyaṃti prāṇinaḥ || 33 ||
[Analyze grammar]

kṣutpīḍā mahatī loke hyannaṃ tadbheṣajaṃ smṛtam |
tena sā śāṃtimāyāti tatonnaṃ deyamuttamam || 34 ||
[Analyze grammar]

annaṃ vastraṃ phalaṃ toyaṃ takraṃ śākaṃ ghṛtaṃ madhu |
patraṃ puṣpaṃ tathopānatkaṃthāṃ yaṣṭiṃ kamaṃḍalum || 35 ||
[Analyze grammar]

chatrapātre vrataṃ vidyā akṣamālā surārcanam |
kanyā kuśopavītāni bījauṣadhagṛhāṇi ca || 36 ||
[Analyze grammar]

sasyaṃ kṣetraṃ yajñapātraṃ yogapaṭṭaṃ ca pāduke |
kṛṣṇājinaṃ buddhidānaṃ dharmādeśakathānakam || 37 ||
[Analyze grammar]

athaitatsaṃtataṃ deyaṃ tena śreyo mahadbhavet |
sarvapāpakṣayaṃ kṛtvā dātā yāti śivālayam || 38 ||
[Analyze grammar]

śrāddhe gṛhasthā bhoktavyāḥ kulīnā vedapāragāḥ |
akrodhanāḥ snānaśīlāḥ svadeśācāratatparāḥ || 39 ||
[Analyze grammar]

āmaṃtrya pūrvadivase nirīhā api ye dvijāḥ |
alolupā vyādhihīnā na tu ye grāmayājinaḥ || 40 ||
[Analyze grammar]

teṣāṃ puraḥ pradātavyaṃ piṃḍadānaṃ vidhānataḥ |
śrāddhaṃ śraddhāvihīnena kṛtamapyakṛtaṃ bhavet || 41 ||
[Analyze grammar]

tasmācchraddhānvitaiḥ śrāddhaṃ karttavyaṃ krodhavarjitaiḥ |
vānaprastho brahmacārī pathikastīrthasevakaḥ || 42 ||
[Analyze grammar]

atithirvaiśvadevāṃte sa pūjyaḥ śrāddhakarmaṇi |
sarvadā yatayaḥ pūjyāḥ svaśaktyā gṛhamedhibhiḥ || 43 ||
[Analyze grammar]

yātrāvidhimatho vakṣye setihāsaṃ nṛpottama || 44 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe dvitīye vastrāpathakṣetramāhātmye tīrthayātrāvidhivarṇane śrāddhadānādimāhātmyavarṇanaṃnāma trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 13

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: