Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

devyuvāca |
ityāścaryamidaṃ deva tvattaḥ sarvaṃ mayā śrutam |
mahimānaṃ maheśasya vistareṇa samudbhavam |
sāṃprataṃ somanāthasya yathāvadvaktumarhasi || 1 ||
[Analyze grammar]

vidhinā kena dṛśyosau yātrā kāryā kathaṃ nṛbhiḥ |
kasminkāle mahādeva niyamāścaiva kīdṛśāḥ || 2 ||
[Analyze grammar]

īśvara uvāca |
hemante śiśire vāpi vasante vātha bhāmini |
yadā ca jāyate cittaṃ vittaṃ vā parva vā bhavet || 3 ||
[Analyze grammar]

tadaiva yātrā karttavyā bhāvastatraiva kāraṇam |
kṛtvā tu niyamaṃ kaṃcitsvagṛhe varavarṇini || 4 ||
[Analyze grammar]

praṇamya manasā rudraṃ kṛtvā śrāddhaṃ yathāvidhi |
sthānaṃ pradakṣiṇaṃ kṛtvā vāgyataḥ susamāhitaḥ || 5 ||
[Analyze grammar]

niyato niyatāhāro gaccheccaiva tataḥ pathi |
kāmakrodhau parityajya lobhamohau tathaiva ca || 6 ||
[Analyze grammar]

īrṣyāmatsaralaulyaṃ ca yātrā kāryā tato nṛbhiḥ |
tīrthānugamanaṃ puṇyaṃ yajñebhyo'pi viśiṣyate || 7 ||
[Analyze grammar]

agniṣṭomādiyajñaiśca iṣṭvā vipuladakṣiṇaiḥ |
tattatphalamavāpnoti tīrthānugamanena yat || 8 ||
[Analyze grammar]

kaleryugaṃ mahāghoraṃ prāpya pāpasamanvitam |
nānyenā'sminnupāyena dharmmaḥ svargaśca labhyate |
vinā yātrāṃ mahādevi someśasya na saṃśayaḥ || 9 ||
[Analyze grammar]

ye kurvaṃti narā yātrāṃ śuciśraddhāsamanvitāḥ |
kalau yuge kṛtārthāste ye tvanye te nirarthakāḥ || 10 ||
[Analyze grammar]

yathāmahodadhestulyo na cānyo'sti jalāśayaḥ |
tathā prābhāsikātkṣetrātsamaṃ tīrthaṃ na vidyate || 11 ||
[Analyze grammar]

anupoṣya trirātrāṇi tīrthānyanabhigamya ca |
adattvā kāṃcanaṃ gāśca daridronāma jāyate || 12 ||
[Analyze grammar]

yanyagamyāni tīrthāni durgāṇi viṣamāṇi ca |
manasā tāni gamyāni sarvatīrthagatīpsunā || 13 ||
[Analyze grammar]

yasya hastau ca pādau ca manaścaiva susaṃyatam |
vidyā tapaśca kīrtiśca sa tīrthaphalamaśnute || 14 ||
[Analyze grammar]

niyato niyatāhāraḥ snāna |jāpyaparāyaṇaḥ |
vratopavāsanirataḥ sa tīrthaphalamaśnute || 15 ||
[Analyze grammar]

akrodhanaśca deveśi satyaśīlo dṛḍhavrataḥ |
ātmopamaśca bhūteṣu sa tīrthaphalamaśnute || 16 ||
[Analyze grammar]

kurukṣetrāditīrthāni rathagamyāni yāni tu |
tānyeva brāhmaṇo yāyādānadoṣo na teṣu vai || 17 ||
[Analyze grammar]

ye sādhavo dhanopetāstīrthānāṃ smaraṇe ratāḥ |
tīrthe dānācca yogācca teṣāmabhyadhikaṃ phalam || 18 ||
[Analyze grammar]

ye daridrā dhanairhīnāstīrthānugamaneratāḥ |
teṣāṃ yajñaphalāvāptirvināpi dhanasaṃcayaiḥ || 19 ||
[Analyze grammar]

sarveṣāmeva varṇānāṃ sarvāśramanivāsinām |
tīrthaṃ tu phaladaṃ jñeyaṃ nātra kāryā vicāraṇā || 20 ||
[Analyze grammar]

kāryāṃtareṇa yo gatvā snānaṃ tīrthe samācaret |
na ca yātrāphalaṃ tasya snānamātraṃ phalaṃ bhavet || 21 ||
[Analyze grammar]

tīrthānugamanaṃ padbhyāṃ tapaḥparamihocyate |
tadeva kṛtvā yānena snānamātraphalaṃ labhet || 22 ||
[Analyze grammar]

yasyānyaḥ kurute śaktyā tīrthayātrāṃ tatheśvari |
svakīyadravyayānābhyāṃ phalaṃ tasya caturguṇam || 23 ||
[Analyze grammar]

tīrthānugamanaṃ kṛtvā bhikṣāhārā jiteṃdriyāḥ |
prāpnuvaṃti mahādevi tīrthe daśaguṇaṃ phalam || 24 ||
[Analyze grammar]

chatropānadvihīnastu bhikṣāśī vijiteṃdriyaḥ |
mahāpātakajairghorairvipraḥ pāpaiḥ pramucyate || 25 ||
[Analyze grammar]

na bhaikṣaṃ parapākaṃ tu na ca bhaikṣyaṃ pratigraham |
somapānasamaṃ bhaikṣyaṃ tasmādbhaikṣaṃ samācaret || 26 ||
[Analyze grammar]

loke'smindvividhaṃ tīrthaṃ svaccha ndairnirmmitaṃ tathā |
svayaṃbhūtaṃ prabhāsādyaṃ nirmitaṃ daivataiḥ kṛtam || 27 ||
[Analyze grammar]

svayaṃbhūte mahātīrthe svabhāve ca mahattare |
tasmiṃstīrthe pratigṛhya kṛtāḥ sarve pratigrahāḥ || 28 ||
[Analyze grammar]

pratigrahanivṛttasya yātrādaśaguṇaṃ phalam |
tena dattāni dānāni yajñairdevāḥ sutarpitāḥ || 29 ||
[Analyze grammar]

yena kṣetraṃ samāsādya nivṛttiḥ paramā kṛtā |
vastulaulyāddhi yaḥ kṣetre pratigraharucistathā || 30 ||
[Analyze grammar]

naiva tasya paroloko nāyaṃ loko durātmanaḥ |
atha cetpratigṛhṇāti brāhmaṇo vṛttidurbalaḥ |
daśāṃśamarjitāddadyādevaṃ tatra na hīyate || 31 ||
[Analyze grammar]

vipraveṣaṃ samāsthāya śūdro bhūtvā pratigraham |
tṛṇakāṣṭhasamaṃ vāpi pratigṛhya patatyadhaḥ || 32 ||
[Analyze grammar]

kumbhīpākādikeṣvevaṃ mahānarakakoṭiṣu |
yāvadiṃdrasahasrāṇi caturddaśa varānane || 33 ||
[Analyze grammar]

tasmānnaiva pratigrāhyaṃ kimanyairbrāhmaṇairapi |
dviprakārasya tīrthasya kṛtasyāpyakṛtasya ca || 34 ||
[Analyze grammar]

svakīyabhāvasaṃyuktaḥ saṃpūrṇaṃ phalamaśnute |
labhate ṣoḍaśāṃśaṃ sa yaḥ parānnena gacchati || 35 ||
[Analyze grammar]

aśaktasya tathāṃdhasya paṃgoryāyāvarasya ca |
vihitaṃ kāraṇāyānamacchidre brāhmaṇe kutaḥ || 36 ||
[Analyze grammar]

snānakhādanapānaiśca voḍhṛbhyastīrthasevakaḥ |
dadatsakalamāpnoti phalaṃ tīrthasamudbhavam || 37 ||
[Analyze grammar]

na ṣoḍaśāṃśaṃ yatnena labdhārthaṃ yadi yacchati |
paṃcamāṃśamatho vāpi dadyāttatra dvijātiṣu || 38 ||
[Analyze grammar]

devatānāṃ gurūṇāṃ ca mātāpitrośca kāmataḥ |
puṇyadaḥ samavāpnoti tadevāṣṭaguṇaṃ phalam || 39 ||
[Analyze grammar]

snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam |
puṇyaṃ deyaṃ tu sarvatra nāpuṇyaṃ dīyate kvacit || 40 ||
[Analyze grammar]

pitaraṃ mātaraṃ tīrthe bhrātaraṃ suhṛdaṃ gurum |
yamuddiśya nimajjeta dvādaśāṃśaṃ labheta saḥ || 41 ||
[Analyze grammar]

kuśaistu pratimāṃ kṛtvā tīrthavāriṣu majjayet |
yamuddiśya mahādevi aṣṭabhāgaṃ labheta saḥ || 42 ||
[Analyze grammar]

mahādānāni ye viprā gṛhṇanti jñānadurbalāḥ |
vṛkṣāste dvijarūpeṇa jāyaṃte brahmarākṣasāḥ || 43 ||
[Analyze grammar]

na vedabalamāśritya pratigraharucirbhavet |
ajñānādvā pramādādvā dahate karma netarat || 44 ||
[Analyze grammar]

citikāṣṭhaṃ tu vai spṛṣṭvā yajñayūpaṃ tathaiva ca |
vedavikrayiṇaṃ spṛṣṭvā snānameva vidhīyate || 45 ||
[Analyze grammar]

ādeśaṃ paṭhate yastu ādeśaṃ tu dadāti yaḥ |
dvāvetau pāpakarmāṇau pātālatalavāsinau || 46 ||
[Analyze grammar]

ādeśaṃ paṭhate yastu saṃjighṛkṣuḥ pratigraham |
tīrthe caiva viśeṣeṇa brahmaghnaḥ saiva netaraḥ |
sthito vai nṛpaterdvāri na kuryādvedavikrayam || 47 ||
[Analyze grammar]

hatvā gāvo varaṃ māṃsaṃ bhakṣayīta dvijādhamaḥ |
varaṃ jīvansamaṃ matsyairna kuryādvedavikrayam |
brahmahatyāsamaṃ pāpaṃ na bhūtaṃ na bhaviṣyati || 48 ||
[Analyze grammar]

varaṃ kuryācca taddevi na kuryādvedavikayam |
tīrthe caiva viśeṣeṇa mahākṣetre tathaiva ca || 49 ||
[Analyze grammar]

dīyamānaṃ tu vai dānaṃ yastyajettīrthasevakaḥ |
tīrthaṃ karoti tīrthaṃ ca sa punāti ca pūrvajān || 50 ||
[Analyze grammar]

yadanyatra kṛtaṃ pāpaṃ tīrthe tadyāti lāghavam |
na tīrthakṛtamanyatra kvacideva vyapohati || 51 ||
[Analyze grammar]

tailapātramivātmānaṃ yo rakṣettīrthasevakaḥ |
sa tīrthaphalamaskannaṃ vipraḥ prāpnoti saṃyataḥ || 52 ||
[Analyze grammar]

yasyayasyātti pakvānnamalpaṃ vā yadi vā bahu |
tīrthagastasya tasyārdhaṃ snātasya viniyacchati || 53 ||
[Analyze grammar]

yo na kliṣṭopi bhikṣeta brāhmaṇa stīrthasevakaḥ |
satyavādī samādhisthaḥ sa tīrthasyopakārakaḥ || 54 ||
[Analyze grammar]

kṛte yuge puṣkarāṇi tretāyāṃ naimiṣaṃ tathā |
dvāpare tu kurukṣetraṃ prābhāsikaṃ kalauyuge || 55 ||
[Analyze grammar]

tiṣṭhedyugasahasraṃtupādenaikena yaḥ pumān |
prabhāsayātrāmeko vā samaṃ bhavati vā na vā || 56 ||
[Analyze grammar]

etatkṣetraṃ samāgatya madhyabhāge varānane |
yānāni tu parityajya bhāvyaṃ pādacarairnaraiḥ || 57 ||
[Analyze grammar]

luṭhitvā loṭhanīṃ tatra luṭhitā yatra devatāḥ |
tato nṛtyanhasangāyanbhūtvā kārpaṭikā kṛtiḥ |
gacchetsomeśvaraṃ devaṃ dṛṣṭvā cādau kaparddinam || 58 ||
[Analyze grammar]

īdṛśaṃ puruṣaṃ dṛṣṭvā sthitaṃ someśvaronmukham |
nityaṃ tuṣyaṃti pitaro garjaṃti ca pitā mahāḥ || 59 ||
[Analyze grammar]

asmākaṃ vaṃśajo devaṃ prasthitastāraṇāya naḥ |
gatvā someśvaraṃ devi kuryādvapanamāditaḥ || 60 ||
[Analyze grammar]

tīrthopavāsaḥ karttavyo yathāvadvai nibodha me |
nāsti gaṃgāsamaṃ tīrthaṃ nāsti kratusamā gatiḥ || 61 ||
[Analyze grammar]

gāyatrīsadṛśaṃ jāpyaṃ homo vyāhṛtibhiḥ samaḥ |
aṃtarjale tathā nāsti pāpaghnamaghamarṣaṇāt || 62 ||
[Analyze grammar]

ahiṃsāsadṛśaṃ puṇyaṃ dānātsaṃcayanaṃ param |
tapaścānaśanānnāsti tathā tīrthaniṣevaṇāt || 63 ||
[Analyze grammar]

tīrthopavāsāddeveśi adhikaṃ nāsti kiñcana |
pāpānāṃ copaśamanaṃ satāmīpsitakārakam || 64 ||
[Analyze grammar]

upavāso vinirddiṣṭo viśeṣāddevatāśraye |
brāhmaṇasya tvanaśanaṃ tapaḥ paramihocyate || 65 ||
[Analyze grammar]

ṣaṣṭhakālāśanaṃ śūdre tapaḥ proktaṃ paraṃ budhaiḥ |
varṇasaṃkarajātānāṃ dinamekaṃ prakīrtitam || 66 ||
[Analyze grammar]

ṣaṣṭhakālātparaṃ śūdrastapaḥ kuryādyathā kvacit |
rāṣṭrahānistadā jñeyā rājñaścopadravo mahān || 67 ||
[Analyze grammar]

śūdrastu ṣaṣṭhakālāśī yathāśaktyā tapaścaret |
na darbhānuddharecchūdro na pibetkāpilaṃ payaḥ || 68 ||
[Analyze grammar]

madhyapatre na bhuñjīta brahmavṛkṣasya bhāmini |
noccaretpraṇavaṃ maṃtraṃ puroḍāśaṃ na bhakṣayet || 69 ||
[Analyze grammar]

na śikhāṃ nopavītaṃ ca nocca retsaṃskṛtāṃ giram |
na paṭhedvedavacanaṃ trairātraṃ na hi sevayet || 70 ||
[Analyze grammar]

namaskāreṇa śūdrasya kriyāsiddhirbhaveddhruvam |
niṣiddhācaraṇaṃ kurvanpitṛbhiḥ saha majjati || 71 ||
[Analyze grammar]

yenaikādaśasaṃkhyāni yaṃtritānīṃdriyāṇi vai |
sa tīrthaphalamāpnoti naro'nyaḥ kleśabhāgbhavet || 72 ||
[Analyze grammar]

yacca tīrthe pitṛśrāddhaṃ snānaṃ tatra samācaret |
hitakārī ca bhūtebhyaḥ so'śnīyāttīrthajaṃ phalam || 73 ||
[Analyze grammar]

dharmadhvajī sadā lubdhaḥ paradārarato hi yaḥ |
karoti tīrthagamanaṃ sa naraḥ pātakī bhavet || 74 ||
[Analyze grammar]

evaṃ jñātvā mahādevi yātrāṃ kuryādyathāvidhi |
tīrthopavāsaṃ kṛtvādau śraddhāyukto dṛḍhavrataḥ || 75 ||
[Analyze grammar]

bhojanaṃ naiva kurvīta yadī ccheddhitamātmanaḥ |
parānnaṃ naiva bhuñjīta taddine brāhmaṇaḥ kvacit || 76 ||
[Analyze grammar]

hastyaśvarathayānāni bhūmigokāṃcanādikam |
sarvaṃ tatparigṛhṇīyādbhojanaṃ na samācaret || 77 ||
[Analyze grammar]

āmācchataguṇaṃ puṇyaṃ bhuñjato dadato'pi vā |
tīrthopavāsaṃ kurvīta tasmāttatra varānane || 78 ||
[Analyze grammar]

vratī ca tīrthayātrī ca vidhavā ca viśeṣataḥ |
parānnabhojane devi yasyānnaṃ tasya tatphalam || 79 ||
[Analyze grammar]

vidhavā caiva yā nārī tasyā yātrāvidhiṃ bruve |
kuṃkumaṃ candanaṃ caiva tāṃbūlaṃ ca srajastathā || 80 ||
[Analyze grammar]

raktavastrāṇi sarvāṇi śayyā prāstaraṇāni ca |
aśiṣṭaiḥ saha saṃbhāṣo dvivāraṃ bhojanaṃ tathā || 81 ||
[Analyze grammar]

puṃsāṃ pradarśanaṃ caiva hāsyaṃ tamasi varjayet |
saśabdopānahau caiva nṛtyaṃ gatiṃ ca varjayet || 82 ||
[Analyze grammar]

dhāraṇaṃ caiva keśānāmaṃjanaṃ ca vilepanam |
asatījanasaṃsargaṃ pāṃḍityaṃ ca parityajet || 83 ||
[Analyze grammar]

nityaṃ snānaṃ ca kurvīta śvetavastrāṇi dhārayet |
yatiśca brahmacārī ca vidhavā ca viśeṣataḥ || 84 ||
[Analyze grammar]

tāṃbūlaṃ madhu māṃsaṃ ca surāpānasamaṃ viduḥ |
eteṣāṃ varjjanāddevi samyagyātrāphalaṃ labhet || 95 ||
[Analyze grammar]

devyuvāca |
tapāṃsi kāni kathyante kṣetre prābhā sike naraiḥ |
kāni dānāni dīyante keṣu tīrtheṣu vā katham || 86 ||
[Analyze grammar]

īśvara uvāca |
tapaḥ paraṃ kṛtayuge tretāyāṃ jñānamiṣyate |
dvāpare yajanaṃ dhanyaṃ dānamekaṃ kalau yuge || 87 ||
[Analyze grammar]

tapastapyanti munayaḥ kṛcchracāndrāyaṇādikam |
gatvā prābhāsikaṃ kṣetraṃ lokāścānye kṛte yuge || 88 ||
[Analyze grammar]

kalau dānāni dīyante brāhmaṇebhyo yathāvidhi |
prabhāsaṃ kṣetramāsādya tapasāṃ prāpyate phalam || 89 ||
[Analyze grammar]

tulāpuruṣabrahmāṇḍapṛthivīkalpapādapāḥ |
hiraṇya kāmadhenuśca gajavājirathāstathā || 90 ||
[Analyze grammar]

ratnadhenuhiraṇyāśvasaptasāgara eva ca |
mahābhūtaghaṭo viśvacakrakalpalatābhidhaḥ || 91 ||
[Analyze grammar]

prabhāse nṛpatirdadyā nmahādānāni ṣoḍaśa |
dhānyaratnaguḍasvarṇatilakārpāsaśarkarāḥ || 92 ||
[Analyze grammar]

sarpirlavaṇarūpyākhyā daśaite parvatāḥ smṛtāḥ |
guḍājyadadhimadhvaṃbusalila kṣīraśarkarāḥ |
ratnākhyāśca svarūpeṇa daśaitā dhenavo matāḥ || 93 ||
[Analyze grammar]

teṣāmekatamaṃ dānaṃ tīrthetīrthe pṛthakpṛthak |
pradeyānyekavāraṃ vā sarasvatyabdhi saṃgame || 94 ||
[Analyze grammar]

sarvasvaṃ cātividuṣe gṛhaṃ vā saparicchadam |
bahvalpamapi viprebhyo dātavyaṃ priyamelake || 95 ||
[Analyze grammar]

yatra tīrthe labhelliṃgaṃ tīrthaṃ ca vimalodakam |
tatrāgnikāryaṃ kṛtvādau viśiṣṭaṃ dānamiṣyate || 96 ||
[Analyze grammar]

tarpaṇaṃ pitṛdevānāṃ śrāddhaṃ dānaṃ sadakṣiṇam |
tīrthetīrthe ca godānaṃ niyataḥ prakṛto vidhiḥ || 97 ||
[Analyze grammar]

viśiṣṭakhyātaliṃgeṣu vṛṣadānaṃ vidhīyate |
snānaṃ vilepanaṃ pūjāṃ devatānāṃ samācaret || 98 ||
[Analyze grammar]

jagatīṃ cārcayedbhaktyā tathā caivopalepayet |
prāsādaṃ dhavalaṃ saudhaṃ kārayejjīrṇamuddharet || 99 ||
[Analyze grammar]

puṣpavāṭīṃ snānakūpaṃ nirmalaṃ kārayedvratī |
brāhmaṇānāṃ bhūridānaṃ devapūjākarāya ca || 100 ||
[Analyze grammar]

sarvatra devayātrāyāṃ vidhireṣa pravarttate |
tīrthamabhyuddharejjīrṇaṃ mārjayetkathayetphalam || 101 ||
[Analyze grammar]

prasiddhe ca mahādānaṃ madhyame caiva madhyamam |
godānaṃ sarvatīrtheṣu suvarṇamatha niṣkrayaḥ |
hiraṇyadānaṃ sarveṣāṃ dānānāmeva niṣkṛtiḥ || 102 ||
[Analyze grammar]

evaṃ kṛtvā naro bhaktyā labhate janmanaḥ phalam |
tīrtheṣu dānaṃ vakṣyāmi yeṣu yaddīyate tithau || 103 ||
[Analyze grammar]

prabhāse pratipaddānaṃ dātavyaṃ kāṃcanaṃ śubham |
dvitīyāyāṃ tathā vastraṃ tṛtīyāyāṃ ca medinīm || 104 ||
[Analyze grammar]

caturthyāṃ dāpayeddhānyaṃ paṃcamyāṃ kapilāṃ tathā |
ṣaṣṭhyāmaśvaṃ ca saptamyāṃ mahiṣīṃ tatra dāpayet || 105 ||
[Analyze grammar]

aṣṭamyāṃ vṛṣabhaṃ dattvā nīlaṃ lakṣaṇasaṃyutam |
navamyāṃ tu gṛhaṃ dadyāccakraṃ śaṃkhaṃ gadāṃ tathā || 106 ||
[Analyze grammar]

daśamyāṃ sarvagaṃdhāṃśca ekādaśyāṃ ca mauktikam |
dvādaśyāṃ suvratennādyaṃ pravālaṃ vidhivattathā || 107 ||
[Analyze grammar]

striyo deyāstrayodaśyāṃ bhūtāyāṃ jñānado bhavet |
amāvāsyāmanuprāpya sarvadānāni dāpayet || 108 ||
[Analyze grammar]

evaṃ dānaṃ pradattvā tu daśa kṛtvaḥ phalaṃ labhet || 109 ||
[Analyze grammar]

devyuvāca |
bhaktidānavihīnā ye prabhāsaṃ kṣetramāgatāḥ |
snānamantravihīnāśca vada teṣāṃ tu kiṃ phalam || 110 ||
[Analyze grammar]

īśvara uvāca |
sadhanā nirddhanā vāpi samaṃtrā maṃtravarjitāḥ |
prabhāse nidhanaṃ prāptāḥ sarve yāṃti śivālayam || 111 ||
[Analyze grammar]

ye maṃtrahīnāḥ puruṣā dharmahīnāśca ye mṛtāḥ |
teṣāmekaṃ vimānaṃ tu dadāmi sumahatpriye || 112 ||
[Analyze grammar]

snānadānānurūpyeṇa prāpnuvaṃti paraṃ padam |
kecitsnānaprabhāvena keciddānena mānavāḥ || 113 ||
[Analyze grammar]

kecilliṃgapraṇāmena kecilliṃgārccanena ca |
keciddhyānaprabhāvena kecidyogaprabhāvataḥ || 114 ||
[Analyze grammar]

kecinmaṃ trasya jāpyena kecicca tapasā śubhe |
tīrthe saṃnyasanaiḥ kecitkecidbhaktyanusārataḥ || 115 ||
[Analyze grammar]

ete cānye ca bahava uttamādhamamadhyamāḥ |
sarve śivapuraṃ yāṃti vimānaiḥ sūryasaṃnibhaiḥ || 116 ||
[Analyze grammar]

triśūlāṃkitahastāśca sarve ca vṛṣavāhanāḥ |
divyāpsarogaṇākīrṇāḥ krīḍaṃte matprabhāvataḥ || 117 ||
[Analyze grammar]

evaṃ bhaktyanusāreṇa dadāmi phalamavyayam |
alepakaṃ prabhāsaṃ tu dharmādharmairna lipyate || 118 ||
[Analyze grammar]

dharmaṃ caraṃtyadharmaṃ vā śivaṃ yāṃti na saṃśayaḥ || 119 ||
[Analyze grammar]

janmaprabhṛti yo devi naro netravivarjitaḥ |
mama kṣetre mṛtaḥ so'pi rudraloke mahīyate || 120 ||
[Analyze grammar]

janmaprabhṛti yo devi śravaṇābhyāṃ vivarjitaḥ |
prabhāse nidhanaṃ prāptaḥ sa bhavenmatparigrahaḥ || 121 ||
[Analyze grammar]

athātaḥ saṃpravakṣyāmi tīrthānāṃ sparśane vidhim |
mantreṇa maṃtritaṃ tīrthaṃ bhavetsaṃnihitaṃ tathā || 122 ||
[Analyze grammar]

prathamaṃ cālabhettīrthaṃ praṇavena jalaṃ śuci |
avagāhya tataḥ snāyādadhyātmamantrayogataḥ || 123 ||
[Analyze grammar]

oṃnamo devadevāya śitikaṇṭhāya daṃḍine |
rudrāya vāmahastāya cakriṇe vedhase namaḥ || 124 ||
[Analyze grammar]

sarasvatī ca sāvitrī vedamātā vibhāvarī |
saṃnidhānaṃ kuruṣvātra tīrthe pāpa praṇāśini |
sarveṣāmeva tīrthānāṃ maṃtra eṣa udāhṛtaḥ || 125 ||
[Analyze grammar]

ityuccārya namaskṛtvā snānaṃ kuryādyathāvidhi |
upavāsaṃ tataḥ kuryāttasminnahani suvrate || 126 ||
[Analyze grammar]

sā tithirvarṣamekaṃ tu upoṣyā bhaktitatparaiḥ || 127 ||
[Analyze grammar]

devyuvāca |
kasmiṃstīrthe naraiḥ pūrvaṃ prabhāsakṣetramāgataiḥ |
snānaṃ kāryaṃ mahādevi tanme vistarato vada || 128 ||
[Analyze grammar]

īśvara uvāca |
haṃta te saṃpravakṣyāmi ādyaṃ tīrthaṃ mahāprabham |
pūrvaṃ yatra naraiḥ snānaṃ kriyate tacchṛṣuṣva me || 129 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye tīrthayātrā vidhānavarṇanaṃnāmāṣṭāviṃśo'dhyāyaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 28

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: