Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
agnitīrthaṃ tato gacchetsāgarasya taṭe śubhe |
yatrā'sau vāḍavo muktaḥ sarasvatyā varānane || 1 ||
[Analyze grammar]

dakṣiṇe somanāthasya sarvapāpapraṇāśanam |
tīrthaṃ trailokyavikhyātaṃ padmakaṃ nāma nāmataḥ || 2 ||
[Analyze grammar]

dhanvaṃtaraśate proktaṃ someśājjalamadhyagam |
kuṇḍaṃ pāpaharaṃ proktaṃ śatahastapramāṇataḥ |
tatra snānaṃ prakurvīta vigāhya nidhimaṃbhasām || 3 ||
[Analyze grammar]

ādau kṛtvā tu vapanaṃ some śvarasamīpataḥ |
śaṃkaraṃ manasā dhyāyankeśāṃstatra parityajet |
samuttārya tataḥ keśānbhūyaḥ snānaṃ samācaret || 4 ||
[Analyze grammar]

yatkiṃcitkurute pāpaṃ manuṣyo vṛttikarśitaḥ |
tadeva parvatasute sarvaṃ keśeṣu tiṣṭhati || 5 ||
[Analyze grammar]

tasmātsarvaprayatnena keśāṃstatra vinikṣipet |
tadeva somanāthāgre kṛtvā tu dviguṇaṃ phalam || 6 ||
[Analyze grammar]

agnitīrthasamīpasthaṃ kaparddidvāramadhyagam |
tatraiva dviguṇaṃ jñeyamanyatraikaguṇaṃ smṛtam || 7 ||
[Analyze grammar]

kṣurakarma na śastaṃ syādyoṣitāṃ tu varānane |
sabhartṛkāṇāṃ tatraiva vidhiṃ tāsāṃ śṛṇuṣva me || 8 ||
[Analyze grammar]

sarvānkeśānsamuddhṛtya cchedayedaṃguladvayam |
tato devānvidhānena tarppayetpitṛdevatāḥ || 9 ||
[Analyze grammar]

muṇḍanaṃ copavāsaśca sarvatīrtheṣvayaṃ vidhiḥ || 10 ||
[Analyze grammar]

gaṃgāyāṃ bhāskare kṣetre mātāpitrorgurau mṛte |
ādhāne somapāne ca vapanaṃ saptasu smṛtam || 11 ||
[Analyze grammar]

aśvamedhasahasrāṇāṃ sahasraṃ yaḥ samācaret |
nāsau tatphalamāpnoti vapanādyacca labhyate || 12 ||
[Analyze grammar]

vinā mantreṇa yastatra devi snānaṃ samācaret |
samāpnoti kvacicchreyo muktvaikaṃ parvavāsaram || 13 ||
[Analyze grammar]

vinā maṃtraṃ vinā parva kṣurakarma vinā naraiḥ |
kuśāgreṇāpi deveśi na spraṣṭavyo mahodadhiḥ || 14 ||
[Analyze grammar]

evaṃ snātvā vidhānena dattvā'rghyaṃ ca mahodadhau |
saṃpūjya puṣpagaṃdhaiśca vastraiḥ puṇyānulepanaiḥ || 15 ||
[Analyze grammar]

hiraṇmayaṃ yathāśaktyā nikṣipettatra kaṃkaṇam || 16 ||
[Analyze grammar]

evaṃ kṛtvā vidhānaṃ tu sparśayellavaṇodadhim |
mantreṇānena deveśi tataḥ sāṃnidhyatāṃ vrajet || 17 ||
[Analyze grammar]

oṃ namo viṣṇuguptāya viṣṇurūpāya te namaḥ |
sāṃnidhye bhava deveśa sāgare lavaṇāmbhasi || 18 ||
[Analyze grammar]

agniśca reto mṛḍayā ca deho retodhā viṣṇuramṛtasya nābhiḥ |
etadbruvanpārvati satyavākyaṃ tato'vagāhettu patiṃ nadīnām || 19 ||
[Analyze grammar]

oṃ namo ratnagarbhāya mantreṇānena bhāmini |
kaṃkaṇaṃ prakṣipettatra tataḥ snāyādyadṛcchayā || 20 ||
[Analyze grammar]

tataśca tarpayeddevānmanuṣyāṃśca pitāmahān |
tilamiśreṇa toyena samyakchraddhāsamanvitaḥ || 21 ||
[Analyze grammar]

ājanmaśatasāhasraṃ yatpāpaṃ kurute naraḥ |
sakṛtsnātvā vyapoheta sāgare lavaṇāmbhasi || 22 ||
[Analyze grammar]

vṛṣabhastatra dātavyaḥ pravṛtte kṣurakarmaṇi |
ātmaprakṛtidānaṃ ca pītavastraṃ tathaiva ca || 23 ||
[Analyze grammar]

anena vidhinā tatra samyaksnānaṃ samācaret |
sparśayedvāḍavaṃ tejaścānyathā doṣabhāgbhavet || 24 ||
[Analyze grammar]

varaḥ śāpaśca tasyāyaṃ purā datto yathā dvijaiḥ || 25 ||
[Analyze grammar]

devyuvāca |
kutra kutra mahādeva jalasnānādviśudhyati |
kimarthaṃ sāgare doṣaḥ prāpyate kautukaṃ mahat || 26 ||
[Analyze grammar]

yatra gaṃgādayaḥ sarvā nadyo viśrāṃtimāgatāḥ |
yatra viṣṇuḥ svayaṃ śete yatra lakṣmīḥ svayaṃ sthitā || 27 ||
[Analyze grammar]

kimarthaṃ varaśāpaṃ tu tasya dattaṃ dvijaiḥ purā |
sarvaṃ vistarato brūhi mahānme saṃśayo'tra vai || 28 ||
[Analyze grammar]

īśvara uvāca |
dīrghasatraṃ purā devi prārabdhaṃ surasattamaiḥ |
prabhāsaṃ tīrthamāsādya samyakchraddhā samanvitaiḥ || 29 ||
[Analyze grammar]

tataḥ satrāvasāne tu dattvā dānamanekadhā |
sarvasvaṃ brāhmaṇendrāṇāṃ prabhāsakṣetravāsinām || 30 ||
[Analyze grammar]

tāvadanye dvijāstatra dakṣiṇārthaṃ samāgatāḥ |
deśīyāstatra vāstavyāḥ śataśo'tha sahasraśaḥ || 31 ||
[Analyze grammar]

prārthanābhaṅgabhītāśca tato devāḥ savāsavāḥ |
praṇaṣṭāstānsurāndṛṣṭvā brāhmaṇāścānuvavrajuḥ || 32 ||
[Analyze grammar]

khecaratvaṃ purā devi hyāsīdagrabhuvāṃ mahat |
tena yāṃti drutaṃ sarve yatra yatra surālayāḥ || 33 ||
[Analyze grammar]

evaṃ sarvatragāmitvaṃ teṣāṃ vīkṣya divaukasaḥ |
praviṣṭāḥ sāgaraṃ bhītā ūcurvākyaṃ ca taṃ punaḥ || 34 ||
[Analyze grammar]

śaraṇaṃ te vayaṃ prāptā brāhmaṇebhyo bhayaṃ gatāḥ |
nāsti vittaṃ ca dānārthaṃ tasmādrakṣa mahodadhe || 35 ||
[Analyze grammar]

ekataḥ kratavaḥ sarve samāptavaradakṣiṇāḥ |
ekato bhayabhītasya prāṇinaḥ prāṇarakṣaṇam |
viśeṣataśca devānāṃ rakṣaṇaṃ bahupuṇyadam || 36 ||
[Analyze grammar]

samudra uvāca |
brāhmaṇebhyo na bhīḥ kāryā kathaṃcitsurasattamāḥ |
ahaṃ vo rakṣayiṣyāmi praviśadhvaṃ mamodare || 37 ||
[Analyze grammar]

tataste vibudhāḥ sarve tasya vākyena harṣitāḥ |
praviṣṭā gahvarāṃ kukṣiṃ tasyaiva bhaya varjjitāḥ || 38 ||
[Analyze grammar]

samudro'pi mahatkṛtvā nijarūpaṃ ca bhūriśaḥ |
jalajāñjīvasaṃghātāndhṛtvā tīrasamīpataḥ || 39 ||
[Analyze grammar]

tataścakra upāyaṃ sa brāhmaṇānāṃ nipātane |
matsyānāmāmiṣaṃ paktvā mahānnena ca gopitam || 40 ||
[Analyze grammar]

athovāca dvijānsarvānpraṇipatya kṛtāṃjaliḥ |
prasādaḥ kriyatāṃ viprā muhūrttaṃ mama sāṃpratam || 41 ||
[Analyze grammar]

ātithyagrahaṇādeva dīnasya praṇatasya ca |
yuṣmadarthaṃ mayā samyagetatpākaṃ samāvṛtam |
kriyatāṃ bhojanaṃ bhūyo gaṃtavyamanu nākinām || 42 ||
[Analyze grammar]

atha te brāhmaṇā matvā samudraṃ śraddhayānvitam |
bāḍhamityeva taṃ procya bubhujuḥ svarṇabhājane || 43 ||
[Analyze grammar]

na vyajānaṃta tanmāṃsaṃ guptaṃ svādu kṣudhārdditāḥ || 44 ||
[Analyze grammar]

tatastṛptāśca te viprā brāhmaṇā vigatakṣudhaḥ |
āśīrvādaṃ daduḥ sarve brāhmaṇāḥ śaṃsita vratāḥ || 45 ||
[Analyze grammar]

bhojanāṃto brāhmaṇānāṃ prāṇāṃtaḥ kṣatrajanmanām |
āśīviṣāṇāṃ sarpāṇāṃ kopo jñeyo mṛtāvadhiḥ |
prerayāmāsa devānvai gamyatāmityuvāca tān || 46 ||
[Analyze grammar]

tato devāḥ sagaṃdharvā gacchaṃtaḥ śīghragā viyat |
gacchatastāṃstato dṛṣṭvā brāhmaṇāstatra vaṃditā || 47 ||
[Analyze grammar]

dakṣiṇārthaṃ samutpetuḥ surānuddiśya pṛṣṭhataḥ || 48 ||
[Analyze grammar]

tataḥ prapatitā bhūmau dvijāste sahasā punaḥ |
abhakṣyabhakṣaṇātte vai brāhmaṇā māṃsabhakṣaṇāt || 49 ||
[Analyze grammar]

niṣkṛtiṃ tāṃ parijñāya samudrasya ruṣānvitāḥ |
daduḥ śāpaṃ mahādevi raudraṃ raudravapurddharāḥ || 50 ||
[Analyze grammar]

yasmādabhakṣyaṃ māṃsaṃ vai brāhmaṇānāṃ paraṃ smṛtam |
tvayopahṛtamasmākaṃ suguptaṃ bhakṣyasaṃyutam || 51 ||
[Analyze grammar]

ekataḥ sarvamāṃsāni matsyamāṃsaṃ tathaikataḥ |
ekataḥ sarvapāpāni paradārāstathaikataḥ || 52 ||
[Analyze grammar]

evaṃ vayaṃ vijānanto yadi māṃsasya dūṣaṇam |
tathāpi vaṃcitāḥ sarve aparīkṣitakāriṇaḥ || 53 ||
[Analyze grammar]

yasmātpāpamate krūraṃ tvayā vai vañcitā vayam |
māṃsasya bhakṣaṇāttasmādapeyastvaṃ bhaviṣyasi || 54 ||
[Analyze grammar]

aspṛśyastvaṃ dvijeṃdrāṇāmanyeṣāṃ ca nṛṇāṃ bhuvi |
tavodakena ye marttyāḥ kariṣyaṃti kubuddhayaḥ || 55 ||
[Analyze grammar]

snānaṃ te narakaṃ ghoraṃ prayāsyaṃti na saṃśayaḥ |
kṛtaghnānāṃ ca ye lokā ye lokāḥ pāpakarmiṇām || 56 ||
[Analyze grammar]

tāṃstavodaka saṃsparśāllapsyaṃte mānavā bhuvi || 57 ||
[Analyze grammar]

īśvara uvāca |
evaṃ śaptaḥ samudrastairbrāhmaṇairvaravarṇini |
tato varṣasahasraṃ tu hyaspṛśyaḥ saṃbabhūva ha || 58 ||
[Analyze grammar]

tatastrāsākulo bhūtvā sarvāṃstānidamabravīt |
devakāryamidaṃ viprā mayā kṛtamabuddhinā || 59 ||
[Analyze grammar]

bubhūṣatā paraṃ dharmaṃ śaraṇāgatasaṃbhavam |
kāmātkrodhādbhayāllobhādyastyajeccharaṇāgatam || 60 ||
[Analyze grammar]

satyādvāpi sa vijñeyo mahāpātakakārakaḥ |
yuṣmadbhītyā samāyātāḥ svargiṇaḥ śaraṇaṃ mama || 61 ||
[Analyze grammar]

te mayā rakṣitāḥ samyagyathāśaktyā hyupāyataḥ |
śoṣayiṣye'hamātmānaṃ yasmācchaptaḥ prakopataḥ || 62 ||
[Analyze grammar]

bhavadbhirnotsahe sthātuṃ janasparśavinākṛtaḥ |
evamuktvā tato devi samudraḥ saritāṃpatiḥ |
ātmānaṃ śoṣayāmāsa duḥkhena mahatā sthitaḥ || 63 ||
[Analyze grammar]

tato devagaṇāḥ sarve sthalākāraṃ mahārṇavam |
śanaiḥśanaiḥ prapaśyaṃto bhayena mahatā'nvitāḥ || 64 ||
[Analyze grammar]

ūcurgatvā tu lokeśaṃ devadevaṃ pitāmaham |
asmatkṛte dvijaiḥ śaptaḥ sāgaro brāhmaṇottamaiḥ || 65 ||
[Analyze grammar]

sa śoṣayati cātmānaṃ duḥkhena mahatānvitaḥ |
samudrājjalamādāya pravarṣaṃti balāhakāḥ || 66 ||
[Analyze grammar]

tataḥ saṃjāyate sasyaṃ sasyādyajñā bhavaṃti ca |
yajñaiḥ saṃjāyate tṛptiḥ sarveṣāṃ tridivaukasām || 67 ||
[Analyze grammar]

evaṃ tasya vināśena nāśo'smākaṃ bhaviṣyati |
tasmāttvaṃ rakṣa taṃ gatvā yathā śoṣaṃ na gacchati || 68 ||
[Analyze grammar]

yathā tuṣyaṃti viprāste tathā nītirvidhīyatām || 69 ||
[Analyze grammar]

devānāṃ vacanādbrahmā gatvā sāgarasannidhau |
samudrārthe yayāce tānbrāhmaṇānkṣetravāsinaḥ || 70 ||
[Analyze grammar]

brahmovāca |
prasādaḥ kriyatāmasya sāgarasya dvijottamāḥ |
yathā pavitratāṃ yāti madvākyātkriyatāṃ tathā || 71 ||
[Analyze grammar]

pradāsyati sa yuṣmabhyaṃ ratnāni vividhāni ca || 72 ||
[Analyze grammar]

yūyaṃ bhaviṣyathātyaṃtaṃ bhūmidevā iti kṣitau |
nāmnā madvacanānnūnaṃ satyametanmayoditam || 73 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
nānyathā kartumicchāmastava vākyaṃ jagatpate |
na ca mithyā'tmano vākyaṃ pramāṇaṃ cātra vai bhavān || 74 ||
[Analyze grammar]

tanno vākyātsuraśreṣṭha hitaṃ vā yadi vāhitam |
paraṃ syājjagatāṃ śreyaḥ sarveṣāṃ ca divaukasām |
tathā kuru jagannātha asmākaṃ hitakāraṇam || 76 ||
[Analyze grammar]

athovāca nadīnāthaṃ brahmā lokapitāmahaḥ |
mā śoṣaya tvamātmānaṃ hitaṃ vākyaṃ śṛṇuṣva me || 76 ||
[Analyze grammar]

nānyathā śakyate karttuṃ dvijānāṃ vacanaṃ hi tat |
brāhmaṇāḥ kupitā nūnaṃ bhasmīkuryuḥ svatejasā || 77 ||
[Analyze grammar]

devānkuryuradevāṃśca tasmāttānnaiva kopayet |
yasmādeva tava sparśastridhā medhyo bhaviṣyati || 78 ||
[Analyze grammar]

parvakāle ca saṃprāpte nadīnāṃ ca samāgame |
setubaṃdhe tathā siṃdhau tīrtheṣvanyeṣu saṃyutaḥ || 79 ||
[Analyze grammar]

ityevamādisarveṣu madhye'nyatra na karmaṇi |
yatphalaṃ sarvatīrtheṣu sarvayajñeṣu yatphalam |
tatphalaṃ tava toyasya sparśādeva bhaviṣyati || 80 ||
[Analyze grammar]

gayāśrāddhe tu yatpuṇyaṃ gograhe maraṇena ca |
tatphalaṃ tava toyasya sparśādeva bhaviṣyati || 81 ||
[Analyze grammar]

apeyastvaṃ tathā bhāvi svādamātreṇa kevalam |
gaṃḍūṣamapi pītaṃ ca toyasyāśubhanāśanam || 82 ||
[Analyze grammar]

bhaviṣyati nṛṇāṃ loke tava saukhyavivarddhanam |
pitṝṇāṃ tava toyena yaḥ kariṣyati tarpaṇam |
pūrvoktena vidhānena tasya puṇyaphalaṃ śṛṇu || 93 ||
[Analyze grammar]

yāvattvaṃ tiṣṭhase loke yāvaccadrārkatārakāḥ |
tavodakāmṛtaistṛptāstāvatsthāsyaṃti pūrvajāḥ || 84 ||
[Analyze grammar]

māghe māsi ca yaḥ snāyānnairaṃtaryeṇa bhāvitaḥ |
pauṃḍarīkaphalaṃ tasya divasedivase bhavet || 89 ||
[Analyze grammar]

yātrāyāmathavānyatra parvakāle śaśigrahe |
atra snāsyati yaḥ samyaksāgare lavaṇāṃbhasi |
aśvamedhasahasrasya phalaṃ prāpsyati mānavaḥ || 86 ||
[Analyze grammar]

śrīsomeśasamudrasya aṃtare ye mṛtā narāḥ |
pāpino'pi gamiṣyaṃti svargaṃ nirdhūtakalmaṣāḥ || 87 ||
[Analyze grammar]

evaṃ bhaviṣyati sadā tava madvacanādvibho |
prayacchasva dvijeṃdrāṇāṃ ratnāni vividhāni ca || 88 ||
[Analyze grammar]

tena tuṣṭā varaṃ bhūyaḥ pradāsyaṃti tavepsitam || 89 ||
[Analyze grammar]

īśvara uvāca |
pitāmahavacaḥ śrutvā bāḍhamityeva sāgaraḥ |
brāhmaṇebhyaḥ suratnāni dadau śraddhā samanvitaḥ || 90 ||
[Analyze grammar]

brāhmaṇairbrahmaṇo vākyamaśeṣaṃ samanuṣṭhitam |
kṣurakarma tathā kṛtvā snānaṃ sarve'pi cakrire || 91 ||
[Analyze grammar]

evaṃ pavitratāṃ prāptastīrthatvaṃ lava ṇodadhiḥ |
tasya madhye mahādevi liṃgānāṃ paṃcakoṭayaḥ || 92 ||
[Analyze grammar]

asminmanvaṃtare devi adṛśyāḥ sāgare kṛtāḥ |
agnikuṇḍaṃ ca tatraiva tathānyatpadmakaṃ saraḥ || 93 ||
[Analyze grammar]

madhye tu prāvṛtaṃ sarvamasminmanvaṃtare priye |
cakramainākayormadhye diśi dakṣiṇamucyate || 94 ||
[Analyze grammar]

śātakumbhamaye kumbhe dhanuṣāyutavistṛte |
tatra kuṃbhasya madhyastho vaḍavānalasaṃjñitaḥ || 95 ||
[Analyze grammar]

sūcīvaktro mahākāyaḥ sa jalaṃ pibate sadā |
etadaṃtaramāsādya agnitīrthaṃ pracakṣate || 96 ||
[Analyze grammar]

tasya madhye mahāsāraṃ vāḍavaṃ yatra vai mukham |
śrīsomeśāddakṣiṇato dhanvaṃtaraśatāvadhi |
uttarānmānasātpūrvaṃ yāvadeva kṛtasmaram || 97 ||
[Analyze grammar]

etadgopyaṃ varārohe na deyaṃ yasya kasyacit |
brahmaghnopi viśudhyeta śrutvaitannātra saṃśayaḥ || 98 ||
[Analyze grammar]

evaṃ śāpo varo dattaḥ sāgarasya yathā dvijaiḥ |
pūrvaṃ ruṣṭaistatastuṣṭaistatsarvaṃ kathitaṃ mayā || 99 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye samudasyāpeyatākāraṇa varṇanaṃnāmaikonatriṃśo'dhyāyaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 29

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: