Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ || |
yadetadbhavatā proktamīśānasya mahīpateḥ |
īśvareṇa purā dattamāyuryāvatsvavāsaram || 1 ||
[Analyze grammar]

kiṃpramāṇaṃ bhavettasya divasasya bravīhi naḥ |
sūta uvāca |
ahaṃ vaḥ kīrtayiṣyāmi pramāṇaṃ divasasya tu || 2 ||
[Analyze grammar]

māheśvarasya viprendrāḥ śrūyatāṃ gadataḥ sphuṭam |
nimeṣasya caturbhāgastruṭiḥ syāttaddvayaṃ lavaḥ || 3 ||
[Analyze grammar]

lavadvayaṃ yavaḥ proktaḥ kāṣṭhā te daśa paṃca ca |
triṃśatkāṣṭhāḥ kalāmāhuḥ kṣaṇastriṃśatkalo mataḥ || 4 ||
[Analyze grammar]

kṣaṇaiḥ ṣaṣṭyā palaṃ proktaṃ ṣaṣṭyā teṣāṃ ca nāḍikā |
nāḍikādvitayenaiva muhūrtaṃ parikīrtitam || 5 ||
[Analyze grammar]

triṃśanmuhūrttamuddiṣṭamahorātraṃ manīṣibhiḥ |
māsastriṃśadahorātraidvau dvau māsāvṛtuṃ viduḥ || 6 ||
[Analyze grammar]

ṛtutrayaṃ cāpyayanamayane dve tu vatsaram |
mānuṣāṇāṃ hi sarveṣāṃ sa eva parikīrtitaḥ || 7 ||
[Analyze grammar]

sa devānāmahorātraṃ purāṇajñāḥ pracakṣate |
ayanaṃ cottaraṃ śuklaṃ yaddevānāṃ dinaṃ ca tat |
yaddakṣiṇaṃ tu sā rātriḥ śubhakarmavigarhitā || 8 ||
[Analyze grammar]

yathā supto na gṛhṇāti kiṃcidbhogādikaṃ naraḥ |
tathā devāśca yajñāṃśānna gṛhṇanti kathaṃ cana || 9 ||
[Analyze grammar]

anenaiva tu mānena mānavena dvijottamāḥ |
lakṣaiḥ saptadaśākhyaistu vatsarāṇāṃ prakīrtitam || 10 ||
[Analyze grammar]

aṣṭāviṃśatsahasraistu vatsarāṇāṃ kṛtaṃ yugam |
tasmiñchveto'bhavadviṣṇurbhagavānyo jagadguruḥ || 11 ||
[Analyze grammar]

lokāḥ pāpavinirmuktāḥ śāṃtā dāṃtā jitendriyāḥ |
dīrghāyuṣastathā sarve sadaiva tapasi sthitāḥ || 12 ||
[Analyze grammar]

yo yathā janma cāpnoti tathā sa mriyate naraḥ |
na putrasaṃbhavo mṛtyurvīkṣyate janakaiḥ kvacit || 13 ||
[Analyze grammar]

kāmaḥ krodhastathā lobho daṃbho matsara eva ca |
na jāyate nṛṇāṃ tatra yuge tu dvijasattamāḥ || 14 ||
[Analyze grammar]

tatastretāyugaṃ bhāvi dvitīyaṃ munisattamāḥ |
pādenaikena pāpaṃ tu raudraṃ dharme tadāviśat || 15 ||
[Analyze grammar]

tato raktatvamabhyeti bhagavānmadhusūdanaḥ |
pāpāṃśe'pi ca saṃprāpte sasparddho jāyate janaḥ || 16 ||
[Analyze grammar]

svargamārgakṛte sarve cakruryajñāṃstataḥ param |
agniṣṭomādikāṃstatra bahuhomādikāṃstathā || 17 ||
[Analyze grammar]

devalokāṃstato yāṃti mūlādyāvaccaturdaśa |
brahmalokasya paryaṃtaṃ svakīyairya jñakarmabhiḥ || 19 ||
[Analyze grammar]

kiṃcitsvalpāyuṣastatra jāyante spardhayā'nvitāḥ |
paraṃ tatrāpi no yāṃti mṛtyuṃ putrāḥ kathaṃcana || 19 ||
[Analyze grammar]

janake vidyamāne ca sva lpadoṣāḥ prakīrtitāḥ |
kāmakrodhādayo ye ca bhavaṃti na bhavaṃti ca || 20 ||
[Analyze grammar]

ekayā velayā tatra vāpitaṃ sasyamuttamam |
saptavārānpragṛhṇaṃti vaiśyāḥ kṛṣiparāyaṇāḥ || 21 ||
[Analyze grammar]

sarvā ghaṭasravā gāvo mahiṣyaśca caturguṇāḥ |
prayacchaṃti tathā kṣīramuṣṭryastāsāṃ caturguṇam || 22 ||
[Analyze grammar]

ajāvikāstathā pādaṃ nāryaḥ sarvāstathaiva ca |
vedādhyayanasaṃpannāḥ pratigrahavivarjitāḥ |
śāpānugrahakṛtyeṣu samarthāḥ saṃbhavaṃti ca || 23 ||
[Analyze grammar]

kṣatriyāḥ kṣātradharmeṇa pālayaṃti vasuṃdharām |
na tatra dṛśyate cauro na ca jāraḥ kathaṃcana |
svadharmaniratāḥ sarve varṇāścaiva vyavasthitāḥ || 24 ||
[Analyze grammar]

tacca dvādaśabhirlakṣairvatsarāṇāṃ prakīrtitam |
ṣaṇṇavatyā sahasraistu dvitīyaṃ yugamuttamam || 25 ||
[Analyze grammar]

tataśca dvāparaṃ bhāvi tṛtīyaṃ dvijasattamāḥ |
dvau pādau tatra pāpasya dvau ca dharmasya saṃsthitau |
bhagavānvāsudevaśca kapilastatra jāyate || 26 ||
[Analyze grammar]

taccāṣṭalakṣamānena vatsarāṇāṃ prakīrtitam |
catuḥṣaṣṭibhiranyaistu sahasrāṇāṃ dvijottamāḥ || 27 ||
[Analyze grammar]

kāmaḥ krodhastathā lobho daṃbho matsara eva ca |
ṣaḍete tatra jāyaṃte īrṣyā caiva tu saptamī || 28 ||
[Analyze grammar]

atha saṃsevitāstaistu mānavāśca parasparam |
viruddhāṃśca prakurvaṃti nāpnuvaṃti yathā divam || 29 ||
[Analyze grammar]

kecittatrāpi jāyaṃte śāṃtā dāṃtā jiteṃdriyāḥ |
na sarve'pi dvijaśreṣṭhā yato'rddhaṃ pātakasya tu || 30 ||
[Analyze grammar]

tataḥ kaliyugaṃ proktaṃ caturthaṃ ca sudāruṇam |
ekapādo vṛṣo yatra pāpaṃ pādaistribhiḥ sthitam || 31 ||
[Analyze grammar]

kṛṣṇatvaṃ yāti devo'pi tatra caiva caturbhujaḥ |
eka pādo'pi dharmasya yāvattāvatpravartate || 32 ||
[Analyze grammar]

paścānnāśaṃ samabhyeti yāvattāvacchanaiḥśanaiḥ |
pramāṇaṃ tasya nirdiṣṭaṃ lakṣāścatvāra eva hi || 33 ||
[Analyze grammar]

dvātriṃśacca sahasrāṇi yugasyaivāṃtimasya ca |
kalinā tatra saṃpṛṣṭā martyāḥ sarve parasparam || 34 ||
[Analyze grammar]

vibudhaiste pravartaṃte rāgadveṣaparāyaṇāḥ |
yasyayasya gṛhe vittaṃ tathā nāryo manoramāḥ || 36 ||
[Analyze grammar]

tenatena samaṃ maitrīṃ kalau kurvaṃti mānavāḥ |
vidhavānāṃ yatīnāṃ ca sarveṣāṃ ca tapasvinām || 36 ||
[Analyze grammar]

lokadvayavināśaḥ syādyataśceto na śudhyati |
prāvṛṭkāle'pi saṃprāpte durbhikṣeṇa prapīḍitāḥ || 37 ||
[Analyze grammar]

bhramaṃti ca kalau lokā gaganāsaktadṛṣṭayaḥ |
jānāti cāpi tanayaḥ pitā cennidhanaṃ vrajet || 38 ||
[Analyze grammar]

tatohaṃ gṛhapo bhūyāṃ bāṃdhavo hyapi bāṃdhavam |
snuṣāpi vetti cittena yadi śvaśrūḥ kṣayaṃ vrajet || 39 ||
[Analyze grammar]

mama syādgṛha aiśvaryaṃ tatsarvaṃ nānyathā vrajet |
kāvyairupahatā vedāḥ putrā jāmātṛkaistathā || 40 ||
[Analyze grammar]

śālakairbāṃdhavāścaiva hyasatībhiḥ kulastriyaḥ |
śūdrāstapasvinaścaiva śūdrā dharmasya sūcakāḥ || 41 ||
[Analyze grammar]

brāhmaṇānāṃ tataḥ śūdrā upadeśaṃ vadaṃti ca |
alpodakāstathā meghā alpasasyā ca medinī || 42 ||
[Analyze grammar]

alpakṣīrāstathā gāvaḥ kṣīre sarpistathā'lpakam |
sarvabhakṣāstathā viprā nṛpā niṣkaruṇāstataḥ |
kṛṣyā lajjaṃti vaiśyāśca śūdrā brāhmaṇapreṣakāḥ || 43 ||
[Analyze grammar]

hetuvādaratā ye ca bhaṃḍaṃvidyāparāśca ye |
tete syurbhūmipālasya sadā'bhīṣṭāḥ kalau yuge || 44 ||
[Analyze grammar]

śvaḥśvaḥpāpīyadivasāḥ pṛthivī gatayauvanā |
atikrāṃta śubhāḥ kālāḥ paryupasthitadāruṇāḥ || 45 ||
[Analyze grammar]

yathāyathā yugaṃ bhāvi vṛddhiṃ yāṃti striyo narāḥ |
tathātathā prayāṃti sma laghutāṃ jaṃtubhiḥ saha || 46 ||
[Analyze grammar]

dvādaśame caiva kanyā syādbhartṛsaṃyutā || 47 ||
[Analyze grammar]

tataḥ ṣoḍaśame varṣe narāḥ palitayauvanāḥ |
śaucācāraparityaktā nijakāryaparāstathā || 48 ||
[Analyze grammar]

bhaviṣyaṃti yugasyāṃte narāḥ aṃguṣṭhamātrakāḥ |
gṛhaṃ ca te'tha kurvaṃti bilairākhusamudbhavaiḥ || 49 ||
[Analyze grammar]

tathā prāvaraṇaṃ teṣāṃ kṛmivastraṃ bhaviṣyati |
ekavarṇā bhaviṣyaṃti varṇāḥ sarve tataḥ paraḥ |
mlechībhūtā durācārā dharmakṛtyavidūṣakāḥ || 5 ||
[Analyze grammar]

evaṃ jāte tato loke brāhmaṇo haripiṃgalaḥ |
kalkigotrasamutpannastānsarvā nsūdayettataḥ || 91 ||
[Analyze grammar]

paścātkṛtayugaṃ bhāvi bhūyo'pi dvijasattamāḥ || 52 ||
[Analyze grammar]

evaṃ yugasahasreṇa saṃprāptena tataḥ param |
brahmaṇo divasaṃ bhāvi rātriścaiva tataḥ param || 53 ||
[Analyze grammar]

tataścānena mānena ṣaṣṭyā yuktaistribhiḥ śataiḥ |
brahmaṇo vatsaraṃ bhāvi keśavasya ca taddinam || 54 ||
[Analyze grammar]

ātmīye jīvite brahma yāvadvarṣaśataṃ sthitaḥ |
keśavo'pi svamānena varṣāṇāṃ jīvite śatam || 55 ||
[Analyze grammar]

varṣeṇa vāsudevasya dinaṃ māheśvaraṃ bhavet |
nijamānena sopyatra yāva dvarṣaśataṃ sthitaḥ || 56 ||
[Analyze grammar]

tataḥ śaktisvarūpaḥ syātso'kṣayī kīrtyate yataḥ |
sadāśivasya niḥśvāsaḥ śaivaṃ varṣaśataṃ bhavet |
ucchvāsastu punastasya śaktirūpeṇa saṃsthitaḥ || 57 ||
[Analyze grammar]

sūta uvāca |
etadvaḥ sarvamākhyātaṃ śivaśaktisamudbhavam |
yāvadāyuḥ pramāṇaṃ ca mānuṣāḍhyaṃ ca yadbhavet || 58 ||
[Analyze grammar]

bhavadbhiḥ śāṃkaraṃ pṛṣṭo dvijā asmi dinaṃ purā |
mayā punastu sarveṣāṃ martyādīnāṃ tu kīrtitam || 59 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekā śītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye yugasvarūpavarṇanaṃnāma dvisaptatyuttaradviśatatamoadhyāyaḥ || 272 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 272

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: