Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
athānyadapi tatrāsti supuṇyaṃ liṃgasaptakam |
yenārcitena dṛṣṭena pūjitena viśeṣataḥ || 1 ||
[Analyze grammar]

dīrghāyurjāyate martyaḥ sarvarogavivarjitaḥ |
mārkaṇḍeśvara ityuktastatra devo maheśvaraḥ || 2 ||
[Analyze grammar]

indradyumneśvaro'nyastu sarvapāpaharo haraḥ |
pāleśvarastathā caiva sarvavyādhivināśanaḥ || 3 ||
[Analyze grammar]

tato ghaṃṭaśivaḥ khyāto yo ghaṃṭena pratiṣṭhitaḥ |
kalaśeśvarasaṃjñastu vānareśvarasaṃyutaḥ || 4 ||
[Analyze grammar]

īśāna śiva ityuktastatra kṣetreśvareśvaraḥ |
pūjito mānavairbhaktyā kāmānyacchatyamānuṣān || 5 ||
[Analyze grammar]

vāṃchitānmanasā sarvānkalikāle'pi saṃsthite || 6 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
ko'yaṃ mārkaṃḍasaṃjñastu yena liṃgaṃ pratiṣṭhitam |
indradyumno mahīpālaḥ katamo vada sūtaja || 7 ||
[Analyze grammar]

tathā pālakanāmā ca yenāyaṃ sthāpito haraḥ |
tathā yo ghaṇṭasaṃjñastu kasmiñjātaḥ sa cānvaye || 8 ||
[Analyze grammar]

kalaśākhyastu yaḥ khyāto vānareṇa samanvitaḥ |
īśānopyakhilaṃ brūhi paraṃ naḥkautukaṃ sthitam || 9 ||
[Analyze grammar]

yato'tra jāyate śreyaḥ punaḥ puṃsāṃ prakīrtaya |
yairetaiḥ sthāpitā devāḥ kṣetre'sminmānavottamaiḥ || 10 ||
[Analyze grammar]

tathā teṣāṃ samācāraṃ prabhāvaṃ caiva sūtaja |
dānaṃ vāpi yathākālaṃ maṃtrāṃśca vistarādvada || 11 ||
[Analyze grammar]

sūta uvāca |
ahaṃ vaḥ kīrtayiṣyāmi kathāmetāṃ purātanīm |
kathitāṃ bhartṛyajñena ānartādhipateḥ svayam || 12 ||
[Analyze grammar]

śrutayāpi yayā martyo dīrghāyurjāyatenaraḥ |
nāpamṛtyumavāpnoti kathaṃcittatprabhāvataḥ || 13 ||
[Analyze grammar]

yo mārkaṃḍa iti khyātaḥ prathamaṃ parikīrtitaḥ |
saṃbhūtistasya saṃproktā yuṣmākaṃ pāpanāśinī || 14 ||
[Analyze grammar]

iṃdradyumnaṃ pravakṣyāmi sāṃprataṃ munisattamāḥ |
yadvaṃśo yatprabhāvaśca sarvabhūpālamānitaḥ || 15 ||
[Analyze grammar]

iṃdradyumno mahīpāla āsītpūrvaṃ dvijottamāḥ |
brāhmaṇyaśca śaraṇyaśca sādhulokaprapālakaḥ |
yajvā dānapatirdakṣaḥ sarvabhūtahite rataḥ || 16 ||
[Analyze grammar]

na durbhikṣaṃ na ca vyādhirna ca caurakṛtaṃ bhayam |
tasmiñchāsati dharmajñe āsīllokasya kasyacit || 17 ||
[Analyze grammar]

yathaiva varṣato dhārā yathā vā divi tārakāḥ |
gaṃgāyāṃ sikatā yadvatsaṃkhyayā parivarjitāḥ || 18 ||
[Analyze grammar]

tadvattena kṛtā yajñāḥ sarve saṃpūrṇadakṣiṇāḥ |
agniṣṭomo'tirātraśca ukthaḥ ṣoḍaśikāstathā || 19 ||
[Analyze grammar]

sautrāmaṇyā'tha paśavaścāturmāsyā dvijottamāḥ |
vājapeyāśvamedhāśca rājasūyā viśeṣataḥ || 20 ||
[Analyze grammar]

pauṇḍarīkāstathaivānye śraddhāpūtena cetasā || 21 ||
[Analyze grammar]

tena dānāni dattāni tīrtheṣu ca viśeṣataḥ |
miṣṭānnāni dvijeṃdrāṇāṃ dakṣiṇāsahitāni ca || 22 ||
[Analyze grammar]

na tadasti dharāpṛṣṭhe nagaraṃ pattanaṃ tathā |
tīrthaṃ vā yatra no tasya vidyate tridaśālayaḥ || 23 ||
[Analyze grammar]

tena kanyāsahasrāṇi acyutānyarbudāni ca |
brāhamaṇebhyaḥ pradattāni brāhmaṇānāṃ dhanārthinām || 24 ||
[Analyze grammar]

daśamīdivase tasya rātrau ca gajapṛṣṭhigaḥ |
dundubhistāḍyamānastu babhrāma sakalaṃ puram || 25 ||
[Analyze grammar]

pratyūṣe vaiṣṇavaṃ bhāvi pāpahāri ca vāsaram |
upavāsaḥ prakarttavyo muktvā vṛddhaṃ ca bālakam |
anyathā nigrahiṣyāmi bhojanaṃ yaḥ kariṣyati || 26 ||
[Analyze grammar]

iṃdradyumnaḥ sa rājarṣistadā viṣṇoḥ prasādataḥ |
tenaiva svaśarīreṇa brahmalokaṃ tadā gataḥ || 27 ||
[Analyze grammar]

tatra kalpasahasrāṃte sa prokto brahmaṇā svayam |
iṃdradyumna dharāṃ gaccha na sthātavyaṃ tvayā'dhunā || 28 ||
[Analyze grammar]

iṃdradyumna uvāca |
kasmāccyāvayase brahmannijalokāddrutaṃ hi mām |
apāpamapi deveśa tathā me vada kāraṇam || 29 ||
[Analyze grammar]

śrībrahmovāca |
tava kīrtisamucchedaḥ saṃjāto'dya dharātale |
yāvatkīrtirdharāpṛṣṭhe tāvatsvarge vasennaraḥ || 30 ||
[Analyze grammar]

etasmātkāraṇāllokāḥ svanāmāṃkāni cakrire |
vāpīkūpataḍāgāni devatāyatanāni ca || 31 ||
[Analyze grammar]

tasmādgaccha dharāpṛṣṭhaṃ svāṃ kīrtiṃ nūtanāṃ kuru |
yadi vāṃchasi loke'sminmāmake vasatiṃ ciram || 32 ||
[Analyze grammar]

athātmānaṃ sa rājeṃdro yāvatpaśyati tatkṣaṇāt |
tāvatprāptaṃ dharāpṛṣṭhe kāṃpilya nagaraṃ prati || 33 ||
[Analyze grammar]

atha papraccha lokānsa kimetannagaraṃ smṛtam |
ko'yaṃ deśaḥ ko'tra rājā kiṃ puraṃ nagaraṃ ca kim || 34 ||
[Analyze grammar]

te tamūcuḥ paraṃ caitatkāṃpilyamiti viśrutam |
ānartanāmā deśo'yaṃ rājātra pṛthivījayaḥ || 35 ||
[Analyze grammar]

ko bhavānkimihāyātaḥ kiṃcitkāryaṃ vadasva naḥ || 36 ||
[Analyze grammar]

iṃdradyumna uvāca || iṃdradyumno mahīpālaḥ purāsīdrocake pure |
deśe vaijaruke pūrvaṃ sa deśaḥ kva ca tatpuram || 37 ||
[Analyze grammar]

janā ūcuḥ |
na vayaṃ tatpuraṃ vidmo na deśaṃ na ca bhūpatim |
indradyumnābhidhānaṃ ca yaṃ tvaṃ pṛcchasi bhadraka || 38 ||
[Analyze grammar]

iṃdradyumna uvāca |
cirāyurasti ko'pyatra yastaṃ vetti mahīpatim |
deśaṃ vā tatpuraṃ vāpi tanme vadatha mā ciram || 39 ||
[Analyze grammar]

janā ūcuḥ |
saptakalpasmaro nāma mārkaṃḍeyo mahāmuniḥ |
śrūyate naimiṣāraṇye taṃ gatvā pṛccha vetsyasi || 40 ||
[Analyze grammar]

athāsau satvaraṃ gatvā vyomamārgeṇa taṃ munim |
papraccha praṇipatyoccairnaimiṣāraṇyamāśritam || 41 ||
[Analyze grammar]

iṃdradyumneti vai bhūpastvayā dṛṣṭaḥ śruto'tha vā |
cirāyustvaṃ śruto'smābhiḥ pṛcchāmastena sanmune || 42 ||
[Analyze grammar]

śrīmārkaṃḍeya uvāca || saptakalpāṃtare bhūpo na dṛṣṭo na mayā śrutaḥ |
iṃdradyumnābhidhāno'tra tatra kiṃ nu vadāmi te || 43 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā nirāśaḥ sa mahīpatiḥ |
vairāgyaṃ paramaṃ gatvā maraṇe kṛtaniścayaḥ || 44 ||
[Analyze grammar]

tena cānīya dārūṇi prajvālya ca hutāśanam |
praveṣṭukāmaḥ sa prokta indradyumno mahīpatiḥ || 45 ||
[Analyze grammar]

tvayā cātra na kartavyamahaṃ te mitratāṃ gataḥ |
nāśayiṣyāmi te mṛtyuṃ yadyapi syānmahattaram || 46 ||
[Analyze grammar]

nīrogo'si subhavyo'si kasmānmṛtyuṃ pravāṃchasi |
vada me kāraṇaṃ mṛtyoḥ pratīkāraṃ karomi te || 47 ||
[Analyze grammar]

iṃdradyumna uvāca |
cirāyurme bhavānproktaḥ kāṃpilyapuravāsibhiḥ |
tenāhaṃ tava pārśve'tra samāyāto mahāmune || 48 ||
[Analyze grammar]

iṃdradyumnodbhavāṃ vārtāṃ tvaṃ vadiṣyasi sanmune |
matkīrtirna parijñātā tato mṛtyuṃ vrajāmyaham || 49 ||
[Analyze grammar]

sūta uvāca |
tasya taṃ niścayaṃ jñātvā dayāvānsa munīśvaraḥ |
vṛthāśramaṃ ca taṃ jñātvā dākṣiṇyādidamabravīt || 50 ||
[Analyze grammar]

yadyevaṃ mā viśāgniṃ tvamahaṃ jñāsyāmi taṃ nṛpam |
nāḍījaṃgho bako nāma mamāsti paramaḥ suhṛt || 51 ||
[Analyze grammar]

ciraṃtanaśca so'smākaṃ nūnaṃ jñāsyati taṃ nṛpam |
tasmādāgaccha gacchāvastasya pārśve himācale || 52 ||
[Analyze grammar]

sādhūnāṃ darśanaṃ jātu na vṛthā jāyate kvacit || 53 ||
[Analyze grammar]

evamuktvā tatastau tu prasthitau munipārthivau |
vyomamārgeṇa saṃtuṣṭau bakaṃ prati himācale || 54 ||
[Analyze grammar]

bako'pi taṃ samālokya mārkaṇḍeyaṃ samāgatam |
saṃmukhaḥ prayayau tuṣṭaḥ svāgatenābhyapūjayat || 55 ||
[Analyze grammar]

dhanyo'haṃ kṛtapuṇyo'haṃ yasya me tvatsamāgamaḥ |
bho bho brahmavidāṃ śreṣṭha ātithyaṃ te karomi kim || 56 ||
[Analyze grammar]

śrīmārkaṃḍeya uvāca |
mattopi tvaṃ cirāyuśca yato mitraṃ vyavasthitaḥ |
indradyumno mahīpālastvayā dṛṣṭaḥ śruto'thavā || 57 ||
[Analyze grammar]

etasya mama mitrasya tena dṛṣṭena kāraṇam |
anyathā jāyate mṛtyustato'haṃ tvāṃ samāgataḥ || 58 ||
[Analyze grammar]

baka uvāca || saptadviguṇitānkalpānsmarāmyahamasaṃśayam |
na smarāmi kathāmeva iṃdradyumnasamudbhavām || 59 ||
[Analyze grammar]

āstāṃ hi darśanaṃ tāvatsatyametanmayodim || 60 ||
[Analyze grammar]

iṃdradyumna uvāca |
tapasaḥ kiṃ prabhāvo'yaṃ dānasya niyamasya ca |
yadāyurīdṛśaṃ jātaṃ bakatve'pi vadasva naḥ || 61 ||
[Analyze grammar]

baka uvāca || ghṛtakaṃbalamāhātmyāddevadevasya śūlinaḥ |
mamāyurīdṛśaṃ jātaṃ bakatvaṃ muniśāpataḥ || 62 ||
[Analyze grammar]

ahamāsaṃ purā bālo brāhmaṇasya niveśane |
camatkārapure ramye pārāśaryasya dhīmataḥ || 64 ||
[Analyze grammar]

nāmnā ca viśvarūpākhyo nāmnā 'nyena baka smṛtaḥ |
atīva capalatvena saṃyuktaḥ pitṛvallabhaḥ || 64 ||
[Analyze grammar]

kasyacittvatha kālasya saṃkrāṃtau makarasya bhoḥ |
saṃprāpyātīva cāpalyālliṃgaṃ jāgeśvaraṃ mayā |
ghṛtakumbhe parikṣiptaṃ pūjitaṃ janakena yat || 65 ||
[Analyze grammar]

atha rātryāṃ vyatītāyāṃ pṛṣṭo'haṃ janakena ca |
tvayā putra parikṣiptaṃ nūnaṃ jāgeśvaraṃ kvacit |
tasmādvada prayacchāmi tena te bhakṣyamuttamam || 66 ||
[Analyze grammar]

tato mayājyakumbhācca tasmādādāya satvaram |
bhakṣyalaulyātpiturhaste vinyastaṃ ghṛtasaṃplutam || 67 ||
[Analyze grammar]

kasyacittvatha kālasya paṃcatvaṃ ca samāgataḥ |
jātismarastato jātastatprabhāvānnṛpālaye || 68 ||
[Analyze grammar]

ānartādhipaterharmye nāmnā khyātastvahaṃ bakaḥ |
camatkārapure devo haraḥ saṃsthāpito mayā || 69 ||
[Analyze grammar]

tatprabhāveṇa vipreṃdra prāptaḥ paitāmahaṃ padam || 70 ||
[Analyze grammar]

tato yāni dharāpṛṣṭhe suliṃgāni sthitāni ca |
ghṛtenacchādayāmyeva makarasthe divākare |
mayā yatsthāpitaṃ liṃgaṃ camatkārapure śubham || 71 ||
[Analyze grammar]

ārādhitaṃ divā naktaṃ rājye saṃsthāpya putrakam |
niyojya sarvato bhṛtyāndhanavastrasamanvitān || 72 ||
[Analyze grammar]

tataḥkālena mahatā tuṣṭo me bhagavāñchivaḥ |
matsamīpaṃ samāsādya vākyametaduvāca saḥ || 73 ||
[Analyze grammar]

parituṣṭo'smi bhadraṃ te tava pārthivasattama |
ghṛtakaṃbaladānena saṃkhyayā rahitena ca || 74 ||
[Analyze grammar]

tasmādvaraya bhadraṃ te varaṃ yanmanasi sthitam |
adeyamapi dāsyāmi yadyapi syātsudurlabham || 75 ||
[Analyze grammar]

tato mayā haraḥ prokto yadi tuṣṭo'si me prabho |
kuruṣva māṃ gaṇaṃ deva nānyatkiṃcidvṛṇomyaham || 76 ||
[Analyze grammar]

śrībhagavānuvāca |
bakaihi tvaṃ mahābhāga kailāsaṃ parvatottamam |
mayā sārdhamanenaiva śarīreṇa gaṇo bhava || 77 ||
[Analyze grammar]

anyo'pi martyaloketra yaḥ kariṣyati mānavaḥ |
makarasthe ravau mahyaṃ saṃkrāṃtau rajanīmukhe |
sa nūnaṃ madgaṇo bhāvī sakṛtkṛtvā'tha kaṃbalam || 78 ||
[Analyze grammar]

tvaṃ punarmāmakaṃ liṃgaṃ samaṃ kurvanbhaviṣyasi |
dharmaseneti vikhyāto vikṛtyā parivarjitaḥ || 79 ||
[Analyze grammar]

evamuktvā sa bhagavānmāmādāya tataḥ param |
kailāsaṃ parvataṃ gatvā gaṇakoṭīśatāmadāt || 80 ||
[Analyze grammar]

kasyacittvatha kālasya bhramamāṇo yadṛcchayā |
gato'haṃ parvataśreṣṭhaṃ himavaṃtaṃ mahāgirim || 81 ||
[Analyze grammar]

yatrāste gālavo nāma sadaiva tapasi sthitaḥ |
tasya bhāryā viśālākṣī sarvalakṣaṇalakṣitā || 82 ||
[Analyze grammar]

saptaraktā trigaṃbhīrā gūḍhagulphā kṛśodarī |
tāṃ dṛṣṭvā manmathāviṣṭaḥ saṃjāto'haṃ munīśvara || 83 ||
[Analyze grammar]

ciṃtitaṃ ca mayā citte kathametāṃ harāmyaham |
tasmācchiṣyatvamāsādya bhaktimasya karomyaham || 84 ||
[Analyze grammar]

śuśrūṣānirato bhūtvā yena prāpnomi bhāminīm || 85 ||
[Analyze grammar]

tato baṭukarūpeṇa saṃprāpto gālavo mayā |
saṃsārasya virakto'haṃ kariṣyāmi mahttapaḥ || 86 ||
[Analyze grammar]

dīkṣāṃ yaccha vibho mahyaṃ yena śiṣyo bhavāmi te || 87 ||
[Analyze grammar]

āhariṣyāmyahaṃ darbhāṃstathā sumanasaḥ sadā |
samidhaśca sadaivāhaṃ phalāni jalameva ca || 88 ||
[Analyze grammar]

sa māṃ vinayasaṃpannaṃ jñātvā brāhmaṇarūpiṇam |
dadau dīkṣāṃ tato mahyaṃ śāstradṛṣṭena karmaṇā || 89 ||
[Analyze grammar]

atha dīkṣāṃ samāsādya toṣayāmi dinedine |
taṃ caiva tasya patnīṃ tāṃ yathoktaparicaryayā |
aśuddhenāpi cittena chidrānveṣaṇatatparaḥ || 90 ||
[Analyze grammar]

anyasmindivase prāpte sā strīdharmasamanvitā |
uṭajaṃ dūratastyaktvā rātrau suptā manasvinī || 91 ||
[Analyze grammar]

so'haṃ rūpaṃ mahatkṛtvā tāmādāya tapasvinīm |
sukhasuptāṃ suviśrabdhāṃ prasthito dakṣiṇāmukhaḥ || 92 ||
[Analyze grammar]

athāsau saṃparityaktā saṃsparśānmama nidrayā |
caurarūpaṃ parijñāya māṃ śiṣyaṃ praruroda ha || 93 ||
[Analyze grammar]

sābravīcca svabhartāraṃ gālavaṃ munisattamam |
eṣa śiṣyo durācāro harate māmitaḥ prabho || 94 ||
[Analyze grammar]

tasmādrakṣa mahābhāga yāvaddūraṃ na gacchati || 95 ||
[Analyze grammar]

tacchrutvā gālavaḥ prāha tiṣṭhatiṣṭheti cāsakṛt |
pāpācāra suduṣṭātmangatiste staṃbhitā mayā || 96 ||
[Analyze grammar]

tasya vākyāttato mahyaṃ gatistaṃbho vyajāyata |
yadvallikhita evāhaṃ pratiṣṭhāmi suniścalaḥ || 97 ||
[Analyze grammar]

tatastena ca śapto'haṃ gālavena mahātmanā |
vaṃcito'haṃ tvayā yasmādbako bhava sudurmate || 98 ||
[Analyze grammar]

tataḥ paśyāmi cātmānaṃ sahasā bakarūpiṇam |
bakatve'pi na me naṣṭā yā smṛtiḥ pūrvasaṃbhavā || 99 ||
[Analyze grammar]

tataḥ sā'pi ca tatpatnī sacailaṃ snānamāśritā |
matsparśāduḥkhitāṃgī ca śāpāya samupasthitā || 100 ||
[Analyze grammar]

yasmātpāpa tvayā spṛṣṭā prasuptāhaṃ rajasvalā |
bakadharmaṃ samāśritya bharttā me vaṃcitastvayā |
anyarūpaṃ samāsthāya tasmātsatyaṃ bako bhava || 101 ||
[Analyze grammar]

evaṃ śaptastato dvābhyāṃ tābhyāṃ vai duḥkhasaṃyutaḥ |
caraṇābhyāṃ pralagnastu gālavasya mahātmanaḥ || 102 ||
[Analyze grammar]

gaṇo'haṃ devadevasya trinetrasya mahātmanaḥ |
pālaketi ca vikhyāto gaṇakoṭiprabhuḥ sthitaḥ || 103 ||
[Analyze grammar]

so'hamatra samāyātaḥ prabhoḥ kāryeṇa kenacit |
tava bhāryāṃ samālokya kāmadevavaśaṃ gataḥ || 104 ||
[Analyze grammar]

kṣamāparādhaṃ tvaṃ mahyamevaṃ jñātvā munīśvara |
durvinītaḥ śriyaṃ prāpya vidyāmaiśvaryameva ca || 105 ||
[Analyze grammar]

na tiṣṭhati ciraṃ sthāne yathāhaṃ madagarvitaḥ |
śiṣyarūpaṃ samāsthāya tataḥ prāptastavāṃtikam || 106 ||
[Analyze grammar]

asyā haraṇahetośca mahāsatyā munīśvara |
tasmātkuru prasādaṃ me dīnasya praṇatasya ca || 107 ||
[Analyze grammar]

anugrahapradānena kṣamā yasmāttapasvinām |
kokilānāṃ svaro rūpaṃ nārīrūpaṃ pativratā |
vidyā rūpaṃ kurūpāṇāṃ kṣamā rūpaṃ tapasvinām || 108 ||
[Analyze grammar]

sūta uvāca |
tasya tatkṛpaṇaṃ śrutvā sopi māheśvaro muniḥ |
jñātvā taṃ bāṃdhavasthāne dayāṃ kṛtvā'bravīdvacaḥ || 109 ||
[Analyze grammar]

satyavāktiṣṭhate vipraścamatkārapure śubhe || 110 ||
[Analyze grammar]

bharttṛyajña iti khyātastadā tasyopadeśataḥ |
bakatvaṃ yāsyate nūnaṃ mama vākyādasaṃśayam || 111 ||
[Analyze grammar]

tataḥ paśyāmi cātmānaṃ bakatvena samāśritam || 112 ||
[Analyze grammar]

evaṃ me dīrghamāyuṣyaṃ saṃjātaṃ śivabhaktitaḥ |
ghṛtakambalamāhātmyādbakatvaṃ muniśāpataḥ || 113 ||
[Analyze grammar]

iṃdradyumna uvāca || etadarthaṃ samānītastvatsakāśaṃ vihaṃgama |
iṃdradyumnasya vārtārthaṃ maraṇe kṛtaniścayaḥ || 114 ||
[Analyze grammar]

sā tvayā naiva vijñātā mamābhāgyairvihaṃgama |
sevayiṣyāmyahaṃ tasmātpradīptaṃ havyavāhanam || 115 ||
[Analyze grammar]

pratijñātaṃ mayā pūrvametanniścitya cetasi |
iṃdradyumne hyavijñāte saṃsevyaḥ pāvako mayā || 116 ||
[Analyze grammar]

tasmāddehi mamādeśaṃ mārkaṃḍeyasamanvitaḥ |
praviśāmi yathā vahniṃ bhraṣṭakīrtirahaṃ baka || 117 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
vetsi cānyaṃ naraṃ kañcidvayasā cātmano'dhikam |
pṛcchāmi yena taṃ gatvā kṛte hyasya mahātmanaḥ || 118 ||
[Analyze grammar]

śraddhayā parayā yuktaḥ saṃprāpto'yaṃ mayā saha |
tatkathaṃ tyajati prāṇānsahāye mayi saṃsthite || 119 ||
[Analyze grammar]

aparaṃ ca kṣamaṃ vākyaṃ yattvāṃ vacmi vihaṃgama |
ayaṃ duḥkhena saṃyuktaḥ sādhayiṣyati pāvakam |
ahamenamanuddhṛtya kasmādgacchāmi cāśramam || 120 ||
[Analyze grammar]

sūta uvāca |
tayostaṃ niścayaṃ jñātvā bakaḥ paramadurmanā |
suciraṃ ciṃtayāmāsa kathaṃ syādetayoḥ sukham || 121 ||
[Analyze grammar]

tato rājā muniścaiva dārūṇyāhṛtya pāvakam |
praveṣṭukāmau tau dṛṣṭvā bako vacanamabravīt || 122 ||
[Analyze grammar]

mama vākyaṃ kuru prājña yadi jīvitumicchasi |
jñātaḥ so'dya mayā vyaktamindradyumnaṃ narādhipam || 123 ||
[Analyze grammar]

yo jñāsyati mama jyeṣṭhaḥ sarvaśāstravicakṣaṇaḥ |
tattvamenaṃ samādāya maraṇe kṛtaniścayam || 124 ||
[Analyze grammar]

niśvasantaṃ yathā nāgaṃ bāṣpavyākulalocanam |
samāgaccha mayā sārdhaṃ kailāsaṃ parvataṃ prati || 125 ||
[Analyze grammar]

yatrāsti dayito mahyamulūkaścirajīvabhāk |
sa nūnaṃ jñāsyate taṃ hi mā vṛthā maraṇaṃ kṛthāḥ || 126 ||
[Analyze grammar]

tato'sau tena saṃyukto bakena sumahātmanā |
mārkaṃḍeyena saṃprāptaḥ kailāsaṃ parvatottamam || 127 ||
[Analyze grammar]

so'pi dṛṣṭvā bakaṃ prāptaṃ mitraṃ paramasaṃmatam |
samāgacchadasau hṛṣṭaḥ svāgatenābhyanandayat || 128 ||
[Analyze grammar]

atha taṃ caiva viśrāntaṃ samāliṅgya muhurmuhuḥ |
prākāravarṇanāmāsau vākyametaduvāca ha || 129 ||
[Analyze grammar]

svāgataṃ te dvijaśreṣṭha bhūpa susvāgataṃ ca te |
sakhye'dya yacca te kāryaṃ vadāgamanakāraṇam || 130 ||
[Analyze grammar]

kāvetau puruṣau prāptau tvayā sārdhaṃ mamāṃtikam |
divyarūpau mahābhāgau tejasā parivāritau || 131 ||
[Analyze grammar]

baka uvāca |
eṣa mārkaṃḍasaṃjño'tra prasiddho bhuvanatraye |
maheśvaraprasādena saṃsiddhiṃ paramāṃ gataḥ |
dvitīyo'sau suhṛccāsya kaścinno vedmi tattvataḥ |
mārkaṃḍena samāyātaḥ suhṛdā va mamāṃtikam || 132 ||
[Analyze grammar]

yadi jānāsi taṃ bhūpamindradyumnaṃ mahāmate |
tattvaṃ kīrtaya yenāsau maraṇādvinivartate || 135 ||
[Analyze grammar]

cirāyustvaṃ mayā jñāto hyataḥ prāpto'smi teṃ'tikam || 136 ||
[Analyze grammar]

ulūka uvāca |
aṣṭāviṃśatpramāṇena kalpā jātasya me sthitāḥ |
na dṛṣṭo na śrutaḥ kaścidiṃdradyumno mahīpatiḥ || 137 ||
[Analyze grammar]

iṃdradyumna uvāca |
tava kasmādulūkatvaṃ śīghraṃ tanme prakīrtaya |
etanme kautukaṃ bhāvi yatte hyāyuranantakam |
ulūkatvaṃ ca saṃjātaṃ raudraṃ lokavigarhitam || 138 ||
[Analyze grammar]

ulūka uvāca |
śṛṇu te'haṃ pravakṣyāmi dīrghāyurme yathā sthitam |
maheśvaraprasādena bilvapatrārcanānmayā |
ulūkatvaṃ mayā prāptaṃ bhṛgoḥ śāpānmahātmanaḥ || 139 ||
[Analyze grammar]

ahamāsaṃ purā vipraḥ sarvavidyāsu pāragaḥ |
camatkārapure śreṣṭhe nāmnā khyātastu ghaṃṭakaḥ |
brahmacārī damopeto harapūjārcane rataḥ || 140 ||
[Analyze grammar]

akhaṃḍitairbilvapatrairagrajātaistripatrakaiḥ |
trikālaṃ pūjitaḥ śaṃbhurlakṣamātraiḥ sadā mayā || 141 ||
[Analyze grammar]

tato varṣasahsrāṃte tuṣṭo me bhagavānharaḥ |
provāca darśanaṃ gatvā meghagaṃbhīrayā girā || 142 ||
[Analyze grammar]

ahaṃ tuṣṭo'smi te vatsa varaṃ varaya suvrata |
akhaṃḍitairbilvapatraistrikāle yattvayārcitaḥ || 143 ||
[Analyze grammar]

bilvasya prasavāgreṇa tripatreṇa prajāyate |
ekenāpi yathātuṣṭistathānyeṣāṃ na koṭibhiḥ || 144 ||
[Analyze grammar]

puṣpāṇāmapi bhadraṃ te sugaṃdhānāmapi dhruvam |
sakhe mayā praṇamyoccaiḥ sa proktaḥ śaśiśekharaḥ || 145 ||
[Analyze grammar]

yadi tuṣṭosi me deva yadi deyo varo mama |
tanmāṃ kuru jagannātha jarāmaraṇavarjitam || 146 ||
[Analyze grammar]

sa tatheti pratijñāya mahādevo maheśvaraḥ |
kailāsaṃ prati deveśaḥ kṣaṇāccādarśanaṃ gataḥ || 147 ||
[Analyze grammar]

tatohaṃ parituṣṭotha varaṃ prāpya maheśvarāt |
kṛtakṛtyamivātmānaṃ ciṃtayāmi praharṣitaḥ || 148 ||
[Analyze grammar]

etasminneva kāle tu bhārgavo munisattamaḥ |
kuśalaḥ sarvaśāstreṣu vedavedāṃga pāragaḥ || 149 ||
[Analyze grammar]

tasya bhāryā'bhavatsādhvī nāmnā khyātā sudarśanā |
prāṇebhyo'pi priyā tasya gālavasya muneḥ sutā || 150 ||
[Analyze grammar]

tasya kanyā samabhavadrūpeṇāpratimā bhuvi |
sā mayā sahasā dṛṣṭā krīḍamānā yathecchayā || 151 ||
[Analyze grammar]

madhyakṣāmā sukeśī ca biṃboṣṭhī dīrghalocanā |
tāmahaṃ vīkṣayitvā tu kāmadevavaśaṃ gataḥ || 152 ||
[Analyze grammar]

tataḥ pṛṣṭā mayā kasya kanyeyaṃ cārulocanā |
vibhaktasarvāvayavā devakanyeva rājate || 153 ||
[Analyze grammar]

sakhībhiḥ kīrtitā mahyaṃ bhārgavasya muneḥ sutā |
eṣā cādyāpi kanyātve vartate cāruhāsinī || 154 ||
[Analyze grammar]

tato'haṃ bhārgavaṃ gatvā vinayena samanvitaḥ |
yayāce kanyakāṃ tā ca kṛtāṃjalipuṭaḥ sthitaḥ || 155 ||
[Analyze grammar]

savarṇaṃ māṃ parijñāya so'pi bhārgavanaṃdanaḥ |
dattavāṃstāṃ mahābhāga virūpasyāpi kanyakām || 156 ||
[Analyze grammar]

atha sā kanyakā jñātvā pitrā dattāsmi dharmataḥ |
virūpāya tato gatvā mātaraṃ vākyamabravīt || 57 ||
[Analyze grammar]

sulajjā sā'tiduḥkhārtā paśyāṃba janakena ca |
virūpāya pradattāsmi nāhaṃ jīvitumutsahe || 158 ||
[Analyze grammar]

viṣaṃ vā bhakṣayiṣyāmi pravekṣyāmi hutāśanam |
tasyāstadvacanaṃ śrutvā niṣiddhaḥ sa dvijastayā || 159 ||
[Analyze grammar]

kasmānnātha pradattāsau virūpāya tvayā vibho |
kanyakeyaṃ surūpāḍhyā sarvalakṣaṇasaṃyutā || 160 ||
[Analyze grammar]

etacchrutvā tu vacanaṃ bhārgavo munisattamaḥ |
tatastāṃ garhayitvāsau dhiṅnārī puruṣāyate || 161 ||
[Analyze grammar]

anena prārthitā kanyā mayā cāsmai pradīyate |
tatkiṃ niṣedhayasi māṃ dīyamānāṃ sutāmimām || 162 ||
[Analyze grammar]

ityuktvā sa prasuṣvāpa patnyātha kanyayā samam || 163 ||
[Analyze grammar]

tato'rddharātre cāgatya mayā suptā ca bhārgavī |
hṛtvā svabhavane nītā niśi supte jane tadā || 164 ||
[Analyze grammar]

niyuktā kāmadharmeṇa hyanicchaṃtī balānmayā |
vipraḥ prātarjajāgāra pitā tasyāstataḥ param || 165 ||
[Analyze grammar]

kvāsau sā duhitā kena hṛtā naṣṭā madīyikā |
athāsau vīkṣituṃ bāhye babhrāma svavanāṃtikam || 166 ||
[Analyze grammar]

padasaṃhatimārgeṇa munibhirbahubhirvṛtaḥ |
tena dṛṣṭā'tha sā kanyā kṛtakautukamaṃgalā || 167 ||
[Analyze grammar]

rudaṃtī sasvanaṃ tatra lajjamānā hyadhomukhī |
tataḥ kopaparītātmā māṃ provāca sa bhārgavaḥ || 168 ||
[Analyze grammar]

niśācarasya dharmeṇa yasmādūḍhā sutā mama |
niśācaro bhavānastu karmaṇānena sāṃpratam || 169 ||
[Analyze grammar]

ghaṃṭaka uvāca |
nirdoṣaṃ māṃ dvijaśreṣṭha kasmāttvaṃ śapasi drutam |
tvayaiṣā me svayaṃ dattā tena rātrau hṛtā mayā || 170 ||
[Analyze grammar]

yo datvā kanyakāṃ pūrvaṃ paścādyacchenna durmatiḥ |
sa yāti narakaṃ ghoraṃ yāvadābhūtasaṃplavam || 171 ||
[Analyze grammar]

athāsau ciṃtayāmāsa satyametena jalpitam |
paścāttāpasamopeto vākyametaduvāca ha || 172 ||
[Analyze grammar]

satyametattvayā proktaṃ na me vacanamanyathā |
ulūkarūpasaṃyukto bhaviṣyasi na saṃśayaḥ || 173 ||
[Analyze grammar]

utpatsyate yadā cātra bhartṛyajño mahāmuniḥ |
tasyopadeśamāsādya bhūyaḥ prāpsyasi svāṃ tanum || 174 ||
[Analyze grammar]

tataḥ kauśikarūpaṃ tu paśyāmyātmānameva ca |
tathāpi na smṛtirnaṣṭā mama yā pūrvasaṃbhavā || 175 ||
[Analyze grammar]

atha yā tatsutā coḍhā mayā tasmingirau tadā |
sāpi māṃ saṃnirīkṣyātha tadrūpaṃ duḥkhasaṃyutā |
praviṣṭā havyavāhaṃ sā vidhavātvamanicchatī || 176 ||
[Analyze grammar]

evaṃ me kauśikatvaṃ hi saṃjātaṃ tu mahādyute |
bhārgavasya tu śāpena kanyārthe yattavoditam || 177 ||
[Analyze grammar]

akhaṃḍabilvapatreṇa pūjito yanmaheśvaraḥ |
cirāyustenasaṃjātaṃ satyametanmayoditam || 178 ||
[Analyze grammar]

satyaṃ kathaya yatkṛtyaṃ gṛhāyātasya kiṃ tava |
prakaromi mahābhāga yadyapi syātsudurlabham || 179 ||
[Analyze grammar]

indradyumna uvāca |
indradyumnasya jñānāya prāpto'haṃ yattavāṃtikam |
nāḍījaṃghena cānīto maraṇe kṛtaniścayaḥ || 180 ||
[Analyze grammar]

yadi no jñāsyati bhavāṃstaṃ kīrtyā ca kulena ca |
praviśāmi tato nūnaṃ pradīptaṃ havyavāhanam || 181 ||
[Analyze grammar]

no cetkīrtaya me kañcidanyaṃ tu cirajīvinam |
pṛcchāmi tena taṃ gatvā yena vetti na vā ca saḥ || 182 ||
[Analyze grammar]

baka uvāca |
yuktamuktamanenādya tatkuruṣva vadāsya bhoḥ |
yadi jānāsi kaṃcitvamātmanaścirajīvinam || 183 ||
[Analyze grammar]

no cedahamapi kṣipraṃ praviśāmi hutāśanam |
mārkaṃḍenāpi sahitaḥ sāṃprataṃ tava paśyataḥ || 184 ||
[Analyze grammar]

evam jñātvā mahābhāga cintayasva ciraṃtanam |
kaṃcidbhūmitale'nyatra yatastvaṃ cirajīvadhṛk || 185 ||
[Analyze grammar]

āśayā parayā prāptastavāhaṃ kila maṃdire |
pumāneṣa viśeṣeṇa mārkaṃḍeyaḥ priyo mama || 186 ||
[Analyze grammar]

saṃtyatra parvataśreṣṭhāḥ śataśo'tha sahasraśaḥ |
yeṣu santi mahābhāgāstāpasāścirajīvinaḥ |
nānyathā jīvitaṃ cāsya kathaṃcitsaṃbhaviṣyati || 187 ||
[Analyze grammar]

iṃdradyumnasya rājarṣerhitaṃ paramakaṃ bhavet |
tathāvayordvayoścāpi tasmācciṃtaya satvaram || 188 ||
[Analyze grammar]

tasya taṃ niścayaṃ jñātvā maraṇārthaṃ mahīpateḥ |
sa ulūkaḥ kṛpāṃ gatvā tato vacanamabravīt || 189 ||
[Analyze grammar]

yadyevaṃ tu mahābhāga martukāmo'si sāṃpratam |
tadāgaccha mayā sārdhaṃ gandhamādanaparvatam || 190 ||
[Analyze grammar]

tatra saṃtiṣṭhate gṛdhraḥ sa ca me paramaḥ suhṛt |
ciraṃtanastathā samyaksa te jñāsyati taṃ nṛpam |
kathayiṣyatyasaṃdigdhaṃ mama vākyādasaṃśayam || 191 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā mārkaṃḍeyādibhistribhiḥ |
proktaḥ sarvairmahābhāga mā tvaṃ praviśa pāvakam || 192 ||
[Analyze grammar]

vayaṃ yāsyāmahe sarve tvayā sārdhaṃ ca tatra hi |
kadācitso'pi jānāti iṃdradyumnaṃ mahīpatim || 193 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā āśayā parayā yutaḥ |
sa rājā saha taiḥ sarvaiḥ prayayau gaṃdhamādanam || 194 ||
[Analyze grammar]

gṛdhrarājo'pi tāndṛṣṭvā sarvāneva kṛtāṃjaliḥ |
ulūkaṃ purato dṛṣṭvā prahṛṣṭaḥ sanmukho yayau || 195 ||
[Analyze grammar]

tato'bravītprahṛṣṭātmā svāgataṃ te dvijottama |
cirakālātpradṛṣṭo'si ka ete'nye'tra ye sthitāḥ || 196 ||
[Analyze grammar]

ulūka uvāca |
eṣa me paramaṃ mitraṃ nāḍījaṃgho bakaḥ smṛtaḥ |
etasyāpi tu mārkaṇḍaḥ saṃsthitaḥ paramaḥ suhṛt || 197 ||
[Analyze grammar]

asau trailokyavikhyātaḥ saptakalpasmaro bhuvi |
etasyāpi suhṛtkaścinnainaṃ jānāmi satvaram || 198 ||
[Analyze grammar]

mriyamāṇo mayā hyeṣa samānī tastavāṃtikam |
ayaṃ jīvati vijñāta iṃdradyumne nareśvare |
no cetpraviśati kṣipraṃ pradīptaṃ havyavāhanam || 199 ||
[Analyze grammar]

sa tvaṃ jānāsi cedbrūhi indradyumnaṃ mahīpatim |
ciraṃtano mayāpi tvaṃ tena praṣṭuṃ samāgataḥ || 200 ||
[Analyze grammar]

gṛdhra uvāca |
indradyumneti vikhyātaṃ rājānaṃ na smarāmyaham |
na dṛṣṭo na śrutaścāpi indradyumno mahīpatiḥ || 201 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā so'pi rājā sudurmanāḥ |
manasā cintayāmāsa maraṇe kṛtaniścayaḥ || 202 ||
[Analyze grammar]

tatastu kautukāviṣṭastaṃ papraccha dvijottamam |
karmaṇā kena saṃprāptamāyuṣyaṃ cedṛśaṃ vada || 203 ||
[Analyze grammar]

tataḥ saṃbhāvayiṣyāmi śrutvā te'haṃ vibhāvasum || 204 ||
[Analyze grammar]

gṛdhra uvāca || ahamāsaṃ camatkārapure markaṭakaḥ kila |
upatyakāyāṃ tatraiva raktaśṛṃgasya bhūbhṛtaḥ || 205 ||
[Analyze grammar]

tatraivāsti mahacchaṃbhormaṃdiraṃ maṃdaropamam |
citreśvarābhidhānaṃ ca sarvapātakanāśanam || 206 ||
[Analyze grammar]

vasaṃte tatra saṃprāpte paurajānapadaistathā |
āgatya caiva sumahānutsavo vihito'bhavat || 207 ||
[Analyze grammar]

liṃgasya savidhai ramye sarvartuphalitadrume |
kānane kāminīlokakāṃte janamanohare |
liṃgamāropitaṃ cāru tarorāṃdolake mudā || 208 ||
[Analyze grammar]

kṛtvā damanakenārcāṃ sthāpyāṃdole suyaṃtrite |
yayuste svagṛhaṃ paścādarcayitvā trilocanam || 209 ||
[Analyze grammar]

tato'haṃ rajanīvaktre tāṃ dolāṃ sumanoharām |
kautukāviṣṭahṛdayo dolayāmi muhurmuhuḥ || 210 ||
[Analyze grammar]

evaṃ saṃdolayānasya mama prāptā narāstadā |
kaiścittaistrāsito hatvā laguḍaiḥ sarvatodiśam || 211 ||
[Analyze grammar]

tataḥ paṃcatvamāpannastatraivāyatane drutam |
tato jātismaro bhūtvā saṃjāto nṛpamaṃdire || 212 ||
[Analyze grammar]

koṭīśvarasyavikhyāto nāmnā caiva kuśadhvajaḥ |
pitṛpaitāmahaṃ rājyaṃ mayā prāptaṃ tataḥ kramāt || 213 ||
[Analyze grammar]

koṭīśe samanuprāpte paralokaṃ svakarmaṇā |
jāgeśvaraṃ mahābhāgaṃ dolayāmi yathecchayā || 214 ||
[Analyze grammar]

śivasiddhāṃtajairmaṃtrairguruṇā saṃniveditaiḥ |
tataḥ kālena mahatā tuṣṭo devo haro mama |
bhavato varadaścāsmi vākyametaduvāca ha || 215 ||
[Analyze grammar]

kuśadhvaja pratuṣṭo'smi śraddhayā parayā tava |
varaṃ vṛṇīṣva bhadraṃ te yaḥ sadā manasi sthitaḥ || 216 ||
[Analyze grammar]

tato mayā praṇamyoccaiḥ sa prokto bhagavānharaḥ || 217 ||
[Analyze grammar]

yadi tuṣṭosi me deva tanmāṃ kuru nijaṃ gaṇam |
trailokyarājyamapi me nānyatsaṃprati rocate || 218 ||
[Analyze grammar]

evamukto mayā devo vimāne māṃ nidhāya saḥ |
śivalokaṃ mahāpuṇyaṃ sahasā māṃ samānayat || 219 ||
[Analyze grammar]

tataḥ prasādataścāhaṃ bhavānyāśca harasya ca |
krīḍāmi svecchayā tatra gaṇamadhye vyavasthitaḥ || 220 ||
[Analyze grammar]

kasyacittvatha kālasya vimānavaramāśritaḥ |
svecchayābhramamāṇastu prāpto'traiva mahāgirau || 221 ||
[Analyze grammar]

vasaṃtasamaye prāpte pravṛtte dakṣiṇānile |
agniveśyasutā dṛṣṭā vivastrā jalama dhyagā || 222 ||
[Analyze grammar]

ālibhirbahubhiryuktā krīḍamānā yathecchayā |
muṣṭigrāhyā tu madhye sā biṃboṣṭhī vārijekṣaṇā || 223 ||
[Analyze grammar]

bilvastanī śaśāṃkāsyā sarvalakṣaṇalakṣitā |
tato'haṃ manmathāviṣṭaḥ samabhūvaṃ hi tatkṣaṇāt || 224 ||
[Analyze grammar]

avatīrya vimānāgryādgṛhītātha kare mayā |
prakurvāṇātha karuṇaṃ pakṣiṇīkurarī yathā || 225 ||
[Analyze grammar]

tataḥ kanyā munīṃdrāṇāṃ yāḥ sthitāstatra vāriṇi |
rudaṃtyaḥ saṃprayātāstā agniveśyasya saṃnidhau || 226 ||
[Analyze grammar]

nīyate tvatsutā brahmanvimānavaramāśritā |
vaimānikena kenāpi krandamānā nirargalam || 227 ||
[Analyze grammar]

tacchrutvā kupitaḥ so'tha vyomamārgāvalokanaḥ |
svāśramātsaṃprayātaḥ sa bhartsamāno muhurmuhuḥ || 229 ||
[Analyze grammar]

tiṣṭhatiṣṭheti ca procya staṃbhayāmāsa sarvataḥ |
tapasogreṇa viprasya vimānaṃ mama saṃsthitam || 229 ||
[Analyze grammar]

abravīcca tato māṃ sa kopena mahatā'nvitaḥ |
yasmātpāpa tvayā kanyā krīḍatī vihṛtādhunā || 230 ||
[Analyze grammar]

akāmā māṃsapeśīva yathā gṛdhreṇa durmate |
tasmādgṛdhro bhavatvāśu mama vākyādasaṃśayam || 231 ||
[Analyze grammar]

evamuktastatastena lajjayā'haṃ pariplutaḥ |
nivedya kanyakāṃ tasmai praṇipatya muhurmuhuḥ || 232 ||
[Analyze grammar]

tataḥ prokto mayā viprastvagniveśyo mahātapāḥ |
na mayā te sutā jñātā na kopayitumarhasi || 233 ||
[Analyze grammar]

gṛdhratvaṃ me yathā na syāttathākuru munīśvara || 234 ||
[Analyze grammar]

tato'haṃ tena ca prokto na mithyāvacanaṃ mama |
kathaṃcijjāyate tasmādgṛdhratvaṃ prabhaviṣyati || 235 ||
[Analyze grammar]

ānartasyopadeśena yadā yāsyasi bho'dhama |
bhartṛyajñaṃ mahābhāgamupadeśakṛte tadā || 236 ||
[Analyze grammar]

tasmācca niṣkṛtiṃ prāpya gṛdhratvaṃ te prayāsyati |
sa mayā'nveṣamāṇena na dṛṣṭo naiva ca śrutaḥ |
nirviṇṇo gṛdhrabhāvena śāpāṃto na ca me'bhavat || 237 ||
[Analyze grammar]

gṛdhra uvāca |
etatte sarvamākhyātaṃ gṛdhatvasya ca kāraṇam |
āyuṣyaṃ ca yathā jātaṃ mama saṃkhyāvivarjitam || 238 ||
[Analyze grammar]

indradyumna uvāca |
anujñāṃ dehi me śīghraṃ praviśāmi hutāśanam |
yena vairāgyamāpanno na hi jīvitumutsahe || 239 ||
[Analyze grammar]

evamuktaḥ sa tenātha ciṃtayāmāsa cetasi |
mamāṃtikaṃ samāyāta evaṃ mitrasamanvitaḥ |
tatkaromi yathāśaktyā svopakāraṃ sudurlabham || 24 ||
[Analyze grammar]

tataḥ provāca taṃ prītyā dākṣiṇyaṃ paramaṃ gataḥ |
mā sādhaya cāgniṃ bhoḥ śṛṇu tāvadvaco mama || 241 ||
[Analyze grammar]

ahaṃ te kīrtayiṣyāmi matto yo'pi ciraṃtanaḥ || 242 ||
[Analyze grammar]

yo jñāsyati na saṃdeha iṃdradyumnaṃ mahīpatim || 242 ||
[Analyze grammar]

tadāgaccha mayā sārdhaṃ tatsamīpaṃ mahātmanaḥ |
sahāyaiḥ sahitaḥ sarvairmayā sārdhaṃ tathaiva ca || 243 ||
[Analyze grammar]

iṃdradyumna uvāca |
kastavāpyadhiko'pyasti jīvitavyena saddvija |
etanme kautukaṃ bhūri tasmādvada mahāmate || 244 ||
[Analyze grammar]

gṛdhra uvāca |
asti maṃtharakonāma kamaṭhaścirajīvitaḥ |
mānase sarasi khyāta indradyumnaṃ sa vetsyati || 245 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā mārkaṃḍādyāśca te trayaḥ |
tamūcuḥ pārthivaśreṣṭhaṃ maraṇe kṛtaniścayam || 246 ||
[Analyze grammar]

yuktamuktaṃ mahābhāga gṛdharājena dhīmatā |
tatra yāsyāmahe sarve yatrāsau kamaṭhaḥ sthitaḥ || 247 ||
[Analyze grammar]

anirvedaḥ śriyo mūlaṃ yataḥ śaṃsaṃti paṃḍitāḥ |
nītiśāstravidaḥ sarve tasmādāgaccha gamyatām || 248 ||
[Analyze grammar]

sūta uvāca |
teṣāṃ tadvacanaṃ śrutvākṛcchrānnirvartya pārthivaḥ |
maraṇādbrāhmaṇaśreṣṭhā vairāgyaṃ paramaṃ gataḥ || 249 ||
[Analyze grammar]

atha te prasthitāḥ sarve gaṃdhamādanaparvatāt |
paṃcāpi ca samādiśya mānasaṃ sara uttamam |
atha prāptāḥ krameṇaiva gacchamānā vihāyasā || 250 ||
[Analyze grammar]

mānasaṃ tatsaro ramyaṃ kūrmastoyādvinirgataḥ |
nidāghe sevamānastu saṃtiṣṭhati yadṛcchayā || 251 ||
[Analyze grammar]

sa ca tāṃścaturo dṛṣṭvā suciraṃ ca nirīkṣya tān |
parijñāya tataḥ sarvānpranaṣṭaḥ salilaṃ prati || 252 ||
[Analyze grammar]

atha taṃ kauśikaḥ prāha gacchamānaṃ parāṅmukham |
bhobho mitrāya māṃ dṛṣṭvā saṃjāto'si parāṅmukhaḥ || 253 ||
[Analyze grammar]

sunīco'pi gṛhaṃ prāpto bhavetpūjya tamaḥ satām || 254 ||
[Analyze grammar]

athāsau toyamadhyasthaḥ śiromātraṃ bahirgataḥ |
pratyuvācātha taṃ gṛdhraṃ vinayāddvijasattamāḥ || 255 ||
[Analyze grammar]

nāhaṃ parāṅmukho jāta stvāṃ dṛṣṭvā'naṃtarāvubhau |
paṃcamo'yaṃ samabhyeti yo yuṣmākaṃ mahāpumān || 256 ||
[Analyze grammar]

bhayāttasya praṇaṣṭo'hamiṃdradyumnasya bhūpateḥ |
anena tu pradagdhā me purā pṛṣṭhirmakhāgninā |
satataṃ yajamānena rocake satpurottame || 257 ||
[Analyze grammar]

etadīyaṃ punaḥ smṛtvā bhayaṃ me sumahatsthitam |
iṃdradyumnasya rājarṣeḥ kīrti saṃśrayaṇaṃ mahat || 258 ||
[Analyze grammar]

ityevamukte vacane kamaṭhena tadā divaḥ |
devadūtaḥ samāgacchacchāsanātparameṣṭhinaḥ || 259 ||
[Analyze grammar]

devadūta uvāca |
āgacchāgaccha rājarṣe sāṃprataṃ brahmaṇoṃ'tikam |
ukto'haṃ brahmaṇā rājankīrtiścāsya pṛthagvidhā || 260 ||
[Analyze grammar]

yadā prakāśatāṃ yāti svalpāpi jagatī tale |
tadā'neyo drutaṃ rājā mama loke sudurlabhe || 261 ||
[Analyze grammar]

tasmādāgaccha gacchāmo vimānārohaṇaṃ kuru |
nayāmi yena tatpārśvaṃ brahmaṇo'vyaktajanmanaḥ || 262 ||
[Analyze grammar]

iṃdradyumna uvāca |
yadyete suhṛdo mahyaṃ bakakauśikakacchapāḥ |
mārkaṃḍeyena sahitā āgacchaṃti mayā saha || 263 ||
[Analyze grammar]

āgacchāmi tvayā sārdhaṃ tadahaṃ brahmaṇoṃ'tikam |
anyathā nāgamiṣyāmi satyametanmayoditam || 264 ||
[Analyze grammar]

devadūta uvāca |
ete haragaṇāḥ sarve śāpabhraṣṭā kṣitiṃ gatāḥ |
śāpāṃte harapārśve tu yo yāsyaṃtyasaṃśayam || 265 ||
[Analyze grammar]

tasmādāgaccha gacchāmo muktvātraitāndrutaṃ nṛpa |
na caiṣāṃ rocate svargo muktvā devaṃ maheśvaram || 266 ||
[Analyze grammar]

iṃdradyumna uvāca |
yadyevaṃ gaccha te bhadraṃ nāhaṃ gaṃtā triviṣṭapam |
tathātathā yatiṣyāmi bhaviṣyāmi yathā gaṇaḥ || 267 ||
[Analyze grammar]

tatrasthasya dhruvaṃ bhāvi nityaṃ ca patanādbhayam |
evamuktaḥ sa tenātha samādāya vimānakam || 268 ||
[Analyze grammar]

brahmalokaṃ gato dūto vailakṣyaṃ paramaṃ gataḥ |
iṃdradyumnopi prapaccha taṃ kūrmaṃ vinayānvitaḥ || 269 ||
[Analyze grammar]

ākhyāhi kūrma svaṃ karma yadīdṛktvaṃ ciraṃtanaḥ |
karmaṇā kena tatprāptaṃ kūrmatvaṃ śaṃsa me drutam || 270 ||
[Analyze grammar]

kūrma uvāca |
ahamāsaṃ purā vipro bālabhāve vyavasthitaḥ |
camatkārapure ramye śāṃḍilyo nāma viśrutaḥ || 271 ||
[Analyze grammar]

bālakrīḍāsu sarvāsu krīḍamāno yadṛcchayā |
pakveṣṭikamayaṃ śaṃbhoḥ krīḍatā nirmitaṃ gṛham |
tatra jāgeśvaraṃ liṃgaṃ hṛtvā'tha viniveśitam || 272 ||
[Analyze grammar]

tato'haṃ bhaktisaṃyuktaḥ pūjayāmi dinedine |
krīḍamāno vinā maṃtraiḥ śiśubhiḥ parivāritaḥ || 273 ||
[Analyze grammar]

kasyacittvatha kālasya maraṇe samupasthite |
jātismaro hyahaṃ vipro jāto vai vaidiśe pure || 274 ||
[Analyze grammar]

tato me'bhyadhikā jātā bhaktirdevaṃ haraṃ prati |
kṛttvā bhikṣāṭanaṃ nityaṃ yācayitvā dhanaṃ bahu || 276 ||
[Analyze grammar]

kṛtvā prāsādamātraṃ tu liṃgaṃ saṃsthāpitaṃ mayā |
pūjayāmi tato bhaktyā devaṃ paśupatiṃ haram || 276 ||
[Analyze grammar]

brahmavidyāsamopeto bhikṣānnakṛtabhojanaḥ |
brahmacaryasamopetastrikālaṃ ca japañchivam || 277 ||
[Analyze grammar]

tatastena prabhāvena saṃjā to'haṃ bhavāṃtare |
sārvabhaumo mahīpālo jātismaraṇasaṃyutaḥ || 278 ||
[Analyze grammar]

tataḥ saṃkhyāvihīnāśca prāsādāḥ kāritā mayā |
trinetrasya mahārāja kailāsa śikharopamāḥ || 279 ||
[Analyze grammar]

tathā nirūpitā pūjā bahupuṣpasamudbhavā |
nānyatkiṃcitkaromyatra dharma dānādikaṃ nṛpa || 280 ||
[Analyze grammar]

tataḥ kālena mahatā tuṣṭo me śaśiśekharaḥ |
tataḥ provāca rājarṣe prahasañchlakṣṇayā girā || 281 ||
[Analyze grammar]

jayadatta pratuṣṭo'smi tava pārthivasattama |
bhaktyā'nayā drutaṃ brūhi kiṃ te yacchāmi vāṃchitam || 282 ||
[Analyze grammar]

praṇipatya tato'ṣṭāṃgaṃ stutvā caiva pṛthigvidham |
mayā prokto haro rājankuru māmajarāmaram |
sa tatheti pratijñāya gatoṃ'tardhānameva hi || 283 ||
[Analyze grammar]

aprameyagatirdevaścaturdaśajagatpatiḥ |
tato'haṃ tuṣṭisaṃyukto jarāmaraṇavarjitaḥ |
vicarāmi mahīpṛṣṭhe svecchayā śatru varjitaḥ || 284 ||
[Analyze grammar]

tataḥ kālena mahatā gatena nṛpasattama |
bahukāmāgnisaṃtaptaḥ śivabhaktivivarjitaḥ || 285 ||
[Analyze grammar]

yāṃyāṃ paśyāmi rūpāḍhyāṃ paranārīṃ manoramām |
tāṃtāṃ nirīkṣya suciraṃ dharṣayāmi tataḥ param || 286 ||
[Analyze grammar]

dharmarājabhayatyaktaḥ pārthivatvaṃ samāśritaḥ || 287 ||
[Analyze grammar]

etasminnaṃtare rājanmama pāpena karmaṇā |
hāhākārastato jātaḥ samagre dharaṇītale || 288 ||
[Analyze grammar]

etasminnaṃtare prāpto dharmarājaḥ śivāṃtikam |
abravītpraṇipatyoccairduḥkhita stadanaṃtaram || 289 ||
[Analyze grammar]

tvayā deva mahīpālo jayadatto mahītale |
yo nirmitaḥ pratuṣṭena jarāmaraṇavarjitaḥ || 29 ||
[Analyze grammar]

sa satīnāṃ satītvaṃ ca balānnāśayate kudhīḥ |
sarvo bhūpabhayāllokaḥ sarvadharmabahiṣkṛtaḥ || 291 ||
[Analyze grammar]

saṃjāto vibudhaśreṣṭha na svabhāvātkathaṃcana |
tasyaikamapi me nāsti bhayaṃ satyaṃ bravīmi te || 292 ||
[Analyze grammar]

tasmādvāraya taṃ śīghraṃ yāvaddharmo na naśyati |
martyalokādaśeṣeṇa satīnāṃ dharṣaṇena ca || 293 ||
[Analyze grammar]

evamuktastato devaḥ kopena mahatānvitaḥ |
śaśāpa māṃ samānīya vepamānaṃ kṛtāñjalim || 294 ||
[Analyze grammar]

yasmādduṣṭasamācāra kṛtaṃ karma vigarhitam |
tasmānmacchāpa nirdagdhaḥ kamaṭho vai bhaviṣyasi || 295 ||
[Analyze grammar]

tato mayā sudīnena prārthitaḥ parameśvaraḥ |
śāpāṃtaṃ me kuruṣveśa kuruṣva ca dayāṃ mama || 296 ||
[Analyze grammar]

tatastena punaḥ proktaṃ kalpāṃte ṣaṣṭisaṃjñite |
svaśarīraṃ punaḥ prāpya madgaṇastvaṃ bhaviṣyasi || 297 ||
[Analyze grammar]

etasminnaṃtare kūrmaḥ saṃjāto'haṃ mahīpate |
samudrasalilaṃ prāpya saṃsthito duḥkhito'niśam || 298 ||
[Analyze grammar]

kasyacittvathakālasya rājaṃstvaṃ bhūtale sthitaḥ |
yajanārthaṃ samānītaḥ samudrasalilastvayā || 299 ||
[Analyze grammar]

sthāpito bhūmipṛṣṭhe tu maṃtrai saṃstaṃbhitastathā |
mamopari tato yajñāḥ kṛtāḥ śatasahasraśaḥ || 300 ||
[Analyze grammar]

kriyamāṇaiśca yairdagdhā mama pṛṣṭhiḥ samaṃtataḥ || |
dahyato'pi mahārāja tena yajñāgninā tadā |
prasādanānmaheśasya na me prāṇātyayo 'bhavat || 301 ||
[Analyze grammar]

kevalaṃ jāyate dāho yathā pāpaṃ purā kṛtam |
anubhūtaṃ ca tatsarvaṃ harakopādasaṃśayam || 302 ||
[Analyze grammar]

atha prāpte divaṃ caiva tvayi pārthivasattama |
ekārṇave tu saṃjāte jalapūrṇe dharātale |
saṃprāptaḥ plavamānastu tato'haṃ mānasaṃ saraḥ || 303 ||
[Analyze grammar]

ṣaḍpaṃcāśatpramāṇena kalpā mama ca saṃsthitāḥ |
caturbhiraparairmokṣaḥ kūrmatvātsaṃbhaviṣyati || 304 ||
[Analyze grammar]

etatte sarvamākhyātaṃ dīrghāyuṣṭvasya kāraṇam |
haraprasādakaraṇādbahupuṣpārcanādvibhoḥ || 305 ||
[Analyze grammar]

kūrmatvaṃ ca yathā jātaṃ kāmadevasya kopataḥ |
sa tvaṃ vada mahābhāga gṛhāyātasya kiṃ tava |
karomi sāṃprataṃ kṛtyaṃ śatrorapi hṛdi sthitam || 306 ||
[Analyze grammar]

tvayā me suciraṃ kālaṃ dagdhā pṛṣṭhirmakhāgninā |
adyāpi ca prapaśyāmi tāṃ jvalaṃtīmiva sthitām || 307 ||
[Analyze grammar]

etasmātkāraṇānnaṣṭastvāṃ dṛṣṭvāhaṃ mahīpate |
kasmāttvaṃ na gataḥ svargaṃ vimāne'pi samāgate |
etasmātkāraṇāddharmaṃ prakurvaṃti narādhipāḥ || 308 ||
[Analyze grammar]

indradyumna uvāca |
svargasthāne ca lokānāṃ nityaṃ ca patanā dbhayam |
tanna yāsyāmyahaṃ tatra yatiṣyāmi vimuktaye || 309 ||
[Analyze grammar]

sa tvaṃ karoṣi cetkṛtyaṃ gṛhāyātasya me makhe |
ciraṃtanaṃ kathaya me yadyasti tava sauhṛdam || 310 ||
[Analyze grammar]

kūrma uvāca |
lomaśo nāma viprarṣiḥ sa matto'sti ciraṃtanaḥ |
śrūyate sa mayā dṛṣṭo nadītīraṃ samāśritaḥ || 311 ||
[Analyze grammar]

indradyumna uvāca |
tadāgacchata gacchāmo yataḥ sarve drutaṃ svayam |
pṛcchāmo bahukālasya jīvitasya ca kāraṇam || 312 ||
[Analyze grammar]

atha te sahitāḥ pañca vyomamārgeṇa saṃsthitāḥ |
atha te dadṛśustatra lomaśaṃ ca nirāśrayam || 313 ||
[Analyze grammar]

svādhyāyanirataṃ dāṃtaṃ japahomaparāyaṇam |
savya haste tṛṇaughena chāyārthaṃ vidhṛtena ca || 314 ||
[Analyze grammar]

dadhataṃ cākṣamālāṃ ca dakṣiṇena kareṇa hi |
te taṃ dṛṣṭvā mahātmānaṃ kṛtvā tasya pradakṣiṇām |
upaviṣṭāstataḥ sarve svāgatenābhinanditāḥ || 315 ||
[Analyze grammar]

pṛṣṭāstena tataścaiva ke yūyaṃ kimihāgatāḥ |
viśrabdhaṃ kathyatāṃ mahyaṃ yena sarvaṃ karomyaham || 316 ||
[Analyze grammar]

kūrma uvāca |
mārkaṃḍo nāma viprarṣiḥ saptakalpasmaro hyayam |
indradyumnena cānīto bhūbhujānena sanmune || 317 ||
[Analyze grammar]

bakasyāsya samīpe tu nāḍījaṃghasya dhīmataḥ |
cirāyuriti vijñāya ātmanaścāyuruttamam |
indradyumnasya vārtārthaṃ dviguṇāyuṣamātmanaḥ || 318 ||
[Analyze grammar]

atha tena na vijñāto yadā sa pṛthivīpatiḥ |
tadā dvāvapi cāyātāvulūkasyāsya saṃnidhau || 319 ||
[Analyze grammar]

dviguṇāstatpramāṇena kalpāścāsya mahātmanaḥ |
vartaṃte naiva vijñāto nṛpo hyetena saddvija || 320 ||
[Analyze grammar]

tatastrayo'pi cānītā gṛdhrarājasya cāntikam || 321 ||
[Analyze grammar]

ṣaṭpañcāśatpramāṇena kalpāścāsya mahātmanaḥ |
vartante naiva vijñāto nṛpo hyetena saddvija || 322 ||
[Analyze grammar]

catvāro'pi samānītā etenaiva mamāntikam |
cirāyuṣaṃ ca māṃ jñātvā mitrabhāvena te dvija || 323 ||
[Analyze grammar]

mayāpyasau parijñāto dūrādeva samāgataḥ |
indradyumno dhruvaṃ hyeṣa dagdhā pṛṣṭhiḥ purā mama || 324 ||
[Analyze grammar]

yena yajñāgninā maṃtrai staṃbhayitvā kṣiteradhaḥ |
tato'haṃ tadbhayānnaṣṭo gṛdhrādyaiśca nivāritaḥ || 325 ||
[Analyze grammar]

upālaṃbhaistu bahubhiḥ praṇayā jjalamāviśat |
mayokto'tha sa bhūyo'pi nāhaṃ tava parāṅmukhaḥ || 326 ||
[Analyze grammar]

indradyumnena me pṛṣṭhiryena dagdhā makhāgninā |
etasminnantare svargāddevadūto mahāmanāḥ |
vimānavaramārūḍhaḥ prāptaścāsya mahātmanaḥ || 327 ||
[Analyze grammar]

kīrtilopācyutaḥ svargādayamāsīnmahīpatiḥ |
tato vimānamāyātamuktamātre mayā divaḥ || 328 ||
[Analyze grammar]

athāsau na gataḥ svargaṃ vinā'smābhirdvijottama |
mārkaṃḍeyaṃ parityajya tiryagyonigataistribhiḥ || 329 ||
[Analyze grammar]

pṛcchato'sya mayā proktamāyuṣyaṃ cātmanaḥ punaḥ |
ṣaṇṇavatipramāṇena kalpā me jīvato gatāḥ || 330 ||
[Analyze grammar]

pṛṣṭo'haṃ pūrvamevātra saṃsthitastava pārśvataḥ |
ciraṃtanatamo brūhi mayā tvaṃ tu niveditaḥ || 331 ||
[Analyze grammar]

etasmātkāraṇātprāptā vayaṃ sarve tavāṃtikam |
tasmādyatpṛcchate bhūpa eṣa tvāṃ tatprakīrtaya || 332 ||
[Analyze grammar]

bhartṛyajña uvāca |
lomaśo'pyatha taṃ prāha viśrabdhaṃ pṛccha pārthiva |
avaśyaṃ kathayiṣyāmi yanmāṃ tvaṃ paripṛcchasi || 333 ||
[Analyze grammar]

iṃdradyumna uvāca |
kasmāttvaṃ grīṣmakāle'pi madhyaṃ prāpte divākare |
nivāsārthaṃ gṛhaṃ ramyaṃ kimarthaṃ na kariṣyasi || 334 ||
[Analyze grammar]

lomaśa uvāca |
kasyārthe kriyate gehamanityaṃ jīvitaṃ yataḥ |
yadi syācchāśvato dehastadarthaṃ kriyate ca tat || 335 ||
[Analyze grammar]

indradyumna uvāca |
sarveṣāmeva lokānāṃ cirāyuḥ śrūyate bhavān |
tenāhamapi saṃprāpto bhavaddarśanakāmyayā || 336 ||
[Analyze grammar]

lomaśa uvāca |
kalpe kalpe tu saṃprāpte romakaṃ mama naśyati |
abhāve sarvaromṇāṃ ca tato nāśo bhaviṣyati || 337 ||
[Analyze grammar]

paśya tvaṃ maccharīre'sminprakāśaṃ romavarjitam |
na karomi gṛhaṃ tena kāraṇena mahāmate || 338 ||
[Analyze grammar]

indradyumna uvāca |
kiṃ tvayā vihitaṃ karma yenedṛgjīvitaṃ sthitam |
kiṃ dānasyaprabhāvo'yaṃ tapaso niyamasya vā || 339 ||
[Analyze grammar]

lomaśa uvāca |
ahamāsaṃ purā śūdro daridreṇa pariplutaḥ |
bhramāmi medinīpṛṣṭha udarasya kṛte sadā || 34 ||
[Analyze grammar]

karmayogena mahatā saṃprāpto hāṭakeśvaram |
kṣutkṣāmastu pipāsārto yatraitalliṃgamuttamam |
avadhūtaṃ tato liṃgaṃ mayā dṛṣṭvā svayaṃbhu tat || 341 ||
[Analyze grammar]

snāpitaṃ toyamādāya śītametatsunirmalam |
tatastu kamalairetairmayā pūjā vinirmitā || 342 ||
[Analyze grammar]

atha pūjāṃ vinirvartya yāvanmārgasamāśritaḥ || kṣu |
tkṣāmakaṇṭhasya tataḥ prāṇā naṣṭāstadā mama || 343 ||
[Analyze grammar]

athāhaṃ brāhmaṇagṛhe jāto jātismarastataḥ |
sarvaṃ smarāmi bhūpāla devadevasyapūjanāt || 344 ||
[Analyze grammar]

tato mūkatvamāpanno naiva jalpāmi kiṃcana |
īśāna iti me nāma pitā cakre praharṣitaḥ || 345 ||
[Analyze grammar]

īśānena yato dattaḥ pūrvamārādhitena ca |
vairāgyaṃ paramaṃ prāpto iṣṭvā saṃsārasaṃsthitim || 346 ||
[Analyze grammar]

pitā me bahuvātsalyādbheṣajāni prayojayet |
vācārthaṃ maṃtravādāṃśca tathā caivopayācitam |
brāhmaṇānpṛcchate nityaṃ divārātrimataṃdritaḥ || 347 ||
[Analyze grammar]

tato me jāyate hāsyaṃ nijacitte narādhipa |
dṛṣṭvā saṃsārasaṃsaktiṃ piturmātuśca bhūriśaḥ || 348 ||
[Analyze grammar]

tataśca yauvanaṃ prāptaḥ krameṇa nṛpasattama |
yadā tadā niśi tyaktvā tāvubhau cātra saṃgataḥ || 349 ||
[Analyze grammar]

tato hṛṣṭamanā nityaṃ pūjayāmi samāhitaḥ |
īśānaṃ parayā bhaktyā saṃsnāpya salilena ca || 35 ||
[Analyze grammar]

brāhmaṇītīrthajātena trikālaṃ nṛpasattama |
śiloṃchavṛttimāsādya prāṇayātrāṃ samācaran |
nīvārairbadaraiḥ śākaiścirbhaṭaiḥ phalapatrakaiḥ || 351 ||
[Analyze grammar]

tato me bhagavānrudraḥ sarvadeveśvaro haraḥ |
abravīddarśanaṃ gatvā meghagambhīrayā girā || 352 ||
[Analyze grammar]

parituṣṭo'smi te vatsa varaṃ varaya suvate |
adeyamapi dāsyāmi yadyapi syātsudurlabham || 353 ||
[Analyze grammar]

tatastaṃ praṇipatyoccaiḥ stutvā vākyaiḥ pṛthagvidhaiḥ |
mayā proktaṃ kuru vibho jarāmaraṇa varjitam || 354 ||
[Analyze grammar]

śrībhagavānuvāca || amaratvaṃ yato nāsti martyaloke'tra karhicit |
maryādāṃ kuru tasmāttvaṃ jīvitasya svakasya vai || 355 ||
[Analyze grammar]

tato me bhagavānuktaḥ kalpāṃte samupasthite |
romṇa ekasya me nāśo jāyatāṃ tridaśeśvara || 356 ||
[Analyze grammar]

yadā ca sarvaromṇāṃ me vināśaḥ saṃprajāyate |
tadā mama gaṇatvaṃ ca jāyatāṃ tāvakaṃ vibho || 357 ||
[Analyze grammar]

evaṃ bhaviṣyatītyuktaṃ paraṃ liṃga sadā mama |
snāpyaṃ jalena caitena brāhmaṇīsaṃbhavena ca || 398 ||
[Analyze grammar]

brahmādyaiḥ pūjanīya ca trikālaṃ dvijasattama |
mamakaivāsaraṃ yāvattava cāyurbhaviṣyati || 359 ||
[Analyze grammar]

anyo'pi yo naro bhaktyā pūjayiṣyati māmiha |
snāpayiṣyati sadbhaktyā vipāpmā sa bhaviṣyati || 360 ||
[Analyze grammar]

nāpamṛtyurbhavettasya kadāciddvijasattama |
sakṛtsaṃpūjite 'pyevaṃ brahmādyairmatkalevare || 361 ||
[Analyze grammar]

sakṛtpibati yastoyaṃ brahmatīrthasamudbhavam |
sarvapāpaviśuddhātmā tatkṣaṇājjāyate hi saḥ || 362 ||
[Analyze grammar]

evamuktvātha deveśastataścādarśanaṃ gataḥ || 363 ||
[Analyze grammar]

ahaṃ tu saṃsthitaścātra tataḥ prabhṛti pārthiva |
pūjayānaśca sadbhaktyā liṃgametatsadaiva hi || 364 ||
[Analyze grammar]

etasmātkāraṇājjātaṃ mamāyurativistṛtam |
śaṃkarasya prasādena nānyadastīha kāraṇam || 365 ||
[Analyze grammar]

indradyumna uvāca |
ahamapyarcayiṣyāmi liṃgameta ttvayā saha |
nānyatra vā gamiṣyāmi mamaivaṃ hṛdi niścayaḥ || 366 ||
[Analyze grammar]

lomaśa uvāca |
evaṃ kuru mahābhāga tvamavāpsyasi vāṃchitam |
harabhaktasya lokasya vāṃchitaṃ nāsti dularbham || 367 ||
[Analyze grammar]

nāḍījaṃgho gṛhaṃ yātu mārkaṃḍagṛdhakauśikāḥ |
kacchapena samāyuktastvaṃ hi tiṣṭha mamā śrame || 368 ||
[Analyze grammar]

tataḥ procuśca te sarve na vayaṃ tu nareśvara |
tvāṃ vinā saṃprayāsyāmo bhūya eva nijālayam |
liṃgamārādhayiṣyāmo yadetadbhavatā rcitam || 369 ||
[Analyze grammar]

evamuktvā tu te sarve lomaśasya varāśrame |
tasthuḥ saṃpūjayāmāsustrikālaṃ liṃgameva tat || 370 ||
[Analyze grammar]

saṃsnāpya brāhmaṇītoyaiḥ padmā dyaiḥ pūjayaṃti ca || 371 ||
[Analyze grammar]

kasyacittvatha kālasya nārado munisattamaḥ |
tīrthayātrāprasaṃgena saṃprāptastatra yatra te || 372 ||
[Analyze grammar]

atha  nāradaṃ dṛṣṭvā kṛtvā caivārhaṇakriyām |
viśrāṃtaṃ ca tato jñātvā papracchurvinayānvitāḥ || 373 ||
[Analyze grammar]

śāpabhraṣṭā vayaṃ sarve yataḥ saṃvartadarśanāt |
bakādyāścaiva catvāraḥ kūrmāṃtāśca mahāmune || 374 ||
[Analyze grammar]

na sa vijñāyate kvāpi kasminsthāne vyavasthitaḥ |
kiṃrūpaḥ kiṃpramāṇaśca kimācāraḥ kva saṃsthitaḥ || 375 ||
[Analyze grammar]

sa tvaṃ yadi vijānāsi yatra taṃ saṃsthitaṃ munim |
tadvadasva mahābhāga na kiṃcitte'styagocaram || 376 ||
[Analyze grammar]

śrīnārada uvāca |
ahaṃ jānāmi taṃ samyaksaṃvartaṃ munisattamam |
guptācāreṇa tiṣṭhaṃtaṃ nānyo vetti kathaṃcanam || 377 ||
[Analyze grammar]

vārāṇāsyāṃ sthito nityaṃ so'vadhūto mahāmuniḥ |
vivastro maladigdhāṃgaḥ sadāraṇyaṃ samāśritaḥ || 378 ||
[Analyze grammar]

bhikṣārthaṃ kutape kāle samāgacchati tāṃ purīm |
pāṇipātrakṛtāhāro gṛhaiḥ kaiścitsadaiva hi || 379 ||
[Analyze grammar]

bhūyopi yāti sāyāhne kiṃcideva vanāṃtaram |
tasyāṃ puryāṃ tathārūpāḥ śataśo'tha sahasraśaḥ || 380 ||
[Analyze grammar]

tiṣṭhaṃti tāpasaśreṣṭhāstasya vakṣyāmi lakṣaṇam |
bhavadbhiḥ sa yathā jñeyo mama vākyādasaṃśayam || 381 ||
[Analyze grammar]

vārāṇasyāḥ pratolyāṃ ca sthāpanīyaṃ suyatnataḥ ḥ |
kuṇapaṃ caiva guptaṃ ca yathā no vetti kaścana || 382 ||
[Analyze grammar]

yāsyaṃti tāpasāḥ sarve tamatikramya bhūriśaḥ |
saṃvarto divyadṛṣṭistu śalyaṃ nātikramiṣyati || 383 ||
[Analyze grammar]

nivartanaṃ tu yaścakre bhūbhāgātkuṇapāśrayāt |
sa saṃvartaḥ parijñeyaḥ praṣṭavyaśca tataḥ param || 384 ||
[Analyze grammar]

yadi pṛcchati kenāhaṃ bhavatāṃ saṃniveditaḥ |
nāradena tato vācyaṃ sa tvāṃ jānāti vai sadā || 385 ||
[Analyze grammar]

yadi pṛcchati bhūyaḥ sa nāradaḥ kva sa tiṣṭhati || 386 ||
[Analyze grammar]

tato vācyo nivedya tvāṃ pratiṣṭo havyavāhanam || 387 ||
[Analyze grammar]

tacchrutvā nāradavacaḥ sarve vai lomaśādayaḥ |
vārāṇasīṃ purīṃ prāptāstasya darśanalālasāḥ || 388 ||
[Analyze grammar]

pratolyāṃ kuṇapaṃ sthāpya guptaṃ lokairalakṣitam |
svayaṃ caiva sthitā dūraṃ prekṣamāṇāḥ prayatnataḥ || 389 ||
[Analyze grammar]

tatastu kutape kāle saṃvartastu samāgataḥ |
yādṛgrūpaḥ purā prokto nāradena mahātmanā || 390 ||
[Analyze grammar]

sa dṛṣṭvā kuṇapaṃ tatra divyadṛṣṭyā mahāmuniḥ |
nivṛttaḥ kṣutpipāsārto naiva śalyamalaṃghayat || 391 ||
[Analyze grammar]

atha te taṃ samuddiśya pṛṣṭhato'nuyayustadā |
tiṣṭhatiṣṭheti jalpaṃtaḥ prasādaḥ kriyatāmiti || 3920 ||
[Analyze grammar]

so'pi nirbhartsayannetānnivartadhvamiti bruvan |
mā gacchata matsamīpamiti procya palāyitam || 393 ||
[Analyze grammar]

atha dūrataraṃ gatvā sa provāca kṣudhānvitaḥ || 394 ||
[Analyze grammar]

kenādiṣṭo'smi yuṣmākaṃ sa śīghraṃ me nivedyatām |
śāpāgnau yena taṃ pāpaṃ bhasmasātprakaromyaham || 395 ||
[Analyze grammar]

ta ūcuḥ |
nāradena samākhyāto bhavānatra sthito hi naḥ |
kathayitvā tato vahnau saṃpraviṣṭaḥ sa tatkṣaṇāt || 396 ||
[Analyze grammar]

saṃvarta uvāca |
ahaṃ tadeva kartā ca tasya duṣṭasya sāṃpratam |
nirdiṣṭo yena yuṣmākaṃ guptācāraṃ samāśritaḥ || 397 ||
[Analyze grammar]

ta ūcuḥ |
bhagavannāradenoktastvamasmākaṃ mahāmune |
cirādanveṣyamāṇānāṃ nānyastvāṃ vetti kaścana || 398 ||
[Analyze grammar]

tāvannivedya cāsmākaṃ praviṣṭo havyavāhanam |
tatkṣaṇādeva vipreṃdra na vidmastatra kāraṇam || 399 ||
[Analyze grammar]

saṃvarta uvāca |
ahamapyatisaṃkruddhaḥ śāpātkartuṃ samudyataḥ || 40 ||
[Analyze grammar]

etadevahi tasmācca svayameva kṛtaṃ ca yat || 0 ||
[Analyze grammar]

tasmādvadatha me śīghraṃ kasmādyūyaṃ samāgatāḥ || 401 ||
[Analyze grammar]

ciraṃ sthāsyāmi nātrāhaṃ bhramiṣyāmi purīṃ prati |
prāṇayātrākṛte bhikṣāṃ kariṣyāmi svayaṃ yataḥ || 402 ||
[Analyze grammar]

viśalyaḥ kriyatāṃ mārgaḥ kuṇapaṃ hriyatāṃ ca yat |
nocecchāpaṃ pradāsyāmi yadyevaṃ na kariṣyatha || 403 ||
[Analyze grammar]

tathāhaṃ naiva vaktavyaḥ kasyaciccātra saṃsthitaḥ |
anveṣayati māṃ nityaṃ maruttaḥ pṛthivīpatiḥ || 404 ||
[Analyze grammar]

yajñārthaṃ naiva taṃ bhūpaṃ yājayiṣye kathaṃcana |
dhiṣaṇena parityakto guruṇā sa mahīpatiḥ || 405 ||
[Analyze grammar]

guruputraṃ ca māṃ jñātvā tato'nveṣayate hi mām || 406 ||
[Analyze grammar]

ta ūcuḥ |
śāpabhraṣṭā vayaṃ sarve catvāro'pi bakādayaḥ |
pakṣitvaṃ caiva saṃprāptā brahmaśāpena sanmune || 407 ||
[Analyze grammar]

maheśvaragaṇāścaiva vayaṃ trailokyavaṃditāḥ |
tiryagyoniṃ samānītā vairāgyaṃ paramaṃ gatāḥ || 408 ||
[Analyze grammar]

śāpāṃtastu samādiṣṭastairvipraiḥ strīsamu dbhavaḥ |
tavopadeśatastena bakādyāḥ śaraṇaṃ gatāḥ || 409 ||
[Analyze grammar]

tasmāttrāhi mahābhāga pakṣitvātsāṃprataṃ vibho || 410 ||
[Analyze grammar]

nirviṇṇāścirakālaṃ ca pakṣitvasya niṣevaṇāt |
etacca kāraṇaṃ nānyattava saṃgasamudbhavam || 413 ||
[Analyze grammar]

saṃvarta uvāca |
yadyevaṃ gamyatāṃ śīghraṃ camatkārapuraṃ prati |
bhartṛ yajñaḥ sthito'pyatra sarvasaṃdehahārakaḥ || 412 ||
[Analyze grammar]

sa vai dāsyati sarveṣāmupadeśaṃ suśobhanam |
tena prāpsyatha saṃdehaṃ pūrvīyaṃ ca yathāsthitam || 413 ||
[Analyze grammar]

sa pūrvaṃ yājñavalkyo'bhūtsarvaśāstrārthapāragaḥ |
tato bhavāṃtare'nyasminkātyāyana iti smṛtaḥ || 414 ||
[Analyze grammar]

tato dehāṃtaraṃ prāpya khyāto vararucirdvijaḥ |
tato dehāṃtare'nyasminveśyāputro babhūva ha || 415 ||
[Analyze grammar]

ārādhitā brahmasutā devī vāgrūpiṇī sadā |
na ca tuṣṭā svayaṃ devī kāraṇaṃ vīkṣya kiṃcana || 416 ||
[Analyze grammar]

brāhmaṇena prajātastu dehāṃtaṃ prāpya kiṃcana |
tasya vaktraṃ samāpannā svayameva sarasvatī || 417 ||
[Analyze grammar]

pūrvamārādhitā nityaṃ na sā tyajati karhicit |
tasyāścaryamabhūccānyadyajñe veśyāsutasya hi || 419 ||
[Analyze grammar]

brahmasūtraṃ samabhyeti skaṃdhe niryāti gacchati || 419 ||
[Analyze grammar]

pūrveṣāmeva lokānāṃ yajñakarmasu saṃsthitān |
sa saṃdehānharatyeva yathā nānyo'tra kaścana || 420 ||
[Analyze grammar]

sūta uvāca |
tasya tadvacanaṃ śrutvā praṇipatya muhurmuhuḥ |
gatāste kuṇapaṃ yatra saṃvartena praṇoditāḥ || 421 ||
[Analyze grammar]

taccākṛṣya tataḥ sarve camatkārapuraṃ gatāḥ |
vāstusthānapade tīrthe taṃ dṛṣṭvā tatra saṃsthitam || 422 ||
[Analyze grammar]

praṇipatya tataḥ procuḥ sarve vinayasaṃsthitāḥ |
brahmaśāpena nirdagdhā vayaṃ catvāra eva hi || 423 ||
[Analyze grammar]

pakṣitvaṃ samanuprāptāstrayaḥ kūrmatvamanyakaḥ |
ya ete ca trayo'smākaṃ sthitāḥ pārśve mahattarāḥ || 424 ||
[Analyze grammar]

mārkaṃḍaḥ kathito hyeṣa iṃdradyumnastathā paraḥ |
tṛtīyo lomaśo nāma vikhyātaḥ sumahātapāḥ || 425 ||
[Analyze grammar]

jīvitavyasya nirviṇṇāstraya eva ca sāṃpratam |
upadeśapradānena prasādaṃ kartumarhasi || 426 ||
[Analyze grammar]

sūta uvāca |
teṣāṃ tadvacanaṃ śrutvā bhartṛyajño mahāmuniḥ |
abravītsuciraṃ dhyātvā jñātvā divyena cakṣuṣā || 427 ||
[Analyze grammar]

yūyaṃ saptaiva liṃgāni sthāpayadhvaṃ samāgatāḥ |
hāṭakeśvaraje kṣetre nāmnā caivāṃtike nibhoḥ || 428 ||
[Analyze grammar]

tato dānāni saptaiva teṣāmagre prayacchata |
kulaparvatasaṃjñāni sarvapāpaharāṇi ca || 429 ||
[Analyze grammar]

tataḥ prāpsyatha cābhīṣṭaṃ vapurdivyaṃ manoramam |
gaṇatvaṃ devadevasya trine trasya mahātmanaḥ || 430 ||
[Analyze grammar]

ta ūcuḥ |
prakīrtaya vibho dānaṃ teṣāṃ yacchāmahe yathā |
pramāṇaṃ ca vidhānaṃ ca vistareṇa mahāmune || 431 ||
[Analyze grammar]

bhartṛyajña uvāca |
deyo hemamayo meruḥ kailāso rajatodbhavaḥ |
kārppāsena himādristu guḍajo gaṃdhamādanaḥ || 432 ||
[Analyze grammar]

suvelastu tilairdeyo viṃdhyaḥ śarkarayā tathā |
lavaṇena tathā śṛṃgī yathoktavidhinā tataḥ || 433 ||
[Analyze grammar]

sūta uvāca |
tasya tadvacanaṃ śrutvā saṃsthāpya vidhipūrvakam || 100 ||
[Analyze grammar]

saptaliṃgāni taiḥ paścātpradattāḥ kulaparvatāḥ || 434 ||
[Analyze grammar]

iṃdradyumneśvarasyāgre iṃdradyumnaḥ pratāpavān |
meruṃ hemamayaṃ kṛtvā bhartṛyajñamate sthitaḥ || 435 ||
[Analyze grammar]

mārkaṃḍeśvaradevasya mārkaṃḍena ca dhīmatā |
kailāso rājato datto bhaktipūrvaṃ dvijottamāḥ || 436 ||
[Analyze grammar]

kārpāso himavāndattaḥ pālakena dvijātaye |
gaṃdhamādanasaṃjñastu pradatto guḍajaḥ puraḥ || 437 ||
[Analyze grammar]

ghaṃṭakeśvaradevasya ghaṃṭakena dvijottamāḥ |
kacchapena tu saṃdattaḥ suvelaḥ parvatottamaḥ || 438 ||
[Analyze grammar]

kacchapeśvaradevasya purastilamayastathā |
śārkarastu tadā śailaḥ pradatto bhaktipūrvakam || 439 ||
[Analyze grammar]

śaila īśānasaṃjñena nijadevasya cā'grataḥ |
vānareśvara devasya purato dvijasattamāḥ || 440 ||
[Analyze grammar]

gṛdhreṇātha pradattastu lavaṇākhyo mahāgiriḥ |
śṛṃgī nāma mahābhāgaḥ śraddhāpūtena cetasā || 441 ||
[Analyze grammar]

tatrāścaryamabhūdviprā dattamātrairnagottamaiḥ |
pakṣitvaṃ nirgataṃ teṣāṃ kūrmatvamitarasya ca || 442 ||
[Analyze grammar]

etasminneva kāle tu sarve te tatprabhāvataḥ |
divyamālyāṃbaradharā divyagaṃdhānulepanāḥ |
saṃjātā brāhmaṇaśreṣṭhā ye ca tatsaṃmukhe sthitāḥ || 443 ||
[Analyze grammar]

vimānāni ca sarveṣāṃ samāyātāni tatkṣaṇāt || 1 ||
[Analyze grammar]

bhartṛyajñamanuprāpya praṇipatya ca tāndvijān |
kailāsaṃ parvataṃ prāptā vimānavaramāśritāḥ || 444 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ yathā talliṃgasaptakam |
hāṭakeśvaraje kṣetre saṃjātaṃ pāpanāśanam || 445 ||
[Analyze grammar]

anyo'pi yaḥ punasteṣāṃ liṃgānāṃ bhaktisaṃyutaḥ |
kulaparvatadānaṃ ca kuryātso'pi śivaṃ vrajet || 448 ||
[Analyze grammar]

tāni liṃgāni yo martyaḥ prātarutthāya vīkṣate |
ajñānavihitātpāpātso'pi muktimavāpnuyāt || 447 ||
[Analyze grammar]

yaścaitānparvatānsapta krameṇātra prayacchati |
dvijātibhyaḥ svaliṃgānāṃ puratastridivaṃ vrajet || 448 ||
[Analyze grammar]

sthitvā kalpāṃtaraṃ tatra saṃsevya ca varāpsarāḥ |
divyānbhogāṃśca saṃsevya yadā bhūmau prajāyate |
cakravartitvamāsādya sārvabhaumaḥ prajāyate || 449 ||
[Analyze grammar]

ekena tu pradattena jāyate pāpasaṃkṣayaḥ |
dvābhyāṃ putrāśca pautrāśca vāṃchitāni phalāni ca || 450 ||
[Analyze grammar]

tribhiḥ saṃjāyate rājā caturbhirmaṃḍaleśvaraḥ |
bhāratasya ca khaṇḍasya svāmī bhavati paṃcabhiḥ || 451 ||
[Analyze grammar]

jaṃbudvīpādhipaḥ ṣaṅbhiścakravartī ca saptabhiḥ |
vidhivatparvatairdattaireta dāha pitāmahaḥ || 452 ||
[Analyze grammar]

naraḥ syādbrāhmaṇaśreṣṭhāḥ sadājanmanijanmani |
na duḥkhito daridro vā vyādhito vā prajāyate || 453 ||
[Analyze grammar]

saubhāgyasukhasaṃyuktaḥ sudeho ratnavānbhavet |
sarvarājyavinirmuktaḥ pratāpī vijitendriyaḥ || 454 ||
[Analyze grammar]

tasmātsarvaprayatnena bhūmipālairviśeṣataḥ |
etaṃ ca parvatā deyā uddiśya nijadevatāḥ || 455 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 271

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: