Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
eteṣāṃ tu sahasreṇa bhavedgrāhyaṃ dinaṃ dvijāḥ |
caturdaśa sahasrākṣā jāyaṃte tatra vāsare || 1 ||
[Analyze grammar]

saptamastu sahasrākṣaḥ sāṃprataṃ vartate'tra yaḥ |
ekasaptatisaṃvartacaturdaśadine vidheḥ || 2 ||
[Analyze grammar]

yugānāṃ kurute rājyaṃ manavaśca tathā pare |
svāyaṃbhuvaprabhṛtayo yathā śakrāstathā sthitāḥ || 3 ||
[Analyze grammar]

jāyanto nāma śakro'yaṃ sāṃprataṃ vartate tu yaḥ |
vaivasvato manuścaiva aṣṭāviṃśatpramāṇakaḥ || 4 ||
[Analyze grammar]

caturyugasya saṃjāto gatesmiñcheṣamātrake |
bhaviṣyati baliḥ śakro vāsudevaprasādataḥ || 5 ||
[Analyze grammar]

tena tasya pratijñātaṃ rājyaṃ caivāṣṭame manau || 6 ||
[Analyze grammar]

evaṃ sarve surāścānye trayastriṃśatpramāṇataḥ || |
koṭayaḥ prabhaviṣyaṃti yathā caiva tathā purā || 7 ||
[Analyze grammar]

yo'yaṃ brahmā sthito viprāḥ sāṃprataṃ sṛṣṭikārakaḥ |
tasyānena pramāṇena jātaṃ saṃvatsarāṣṭakam || 8 ||
[Analyze grammar]

ṣaṇmāsāśca dinārdhaṃ ca prathamaṃ śuklapūrvakam |
saurasāvanacaṃdrārkṣairmānairebhiścaturvidhaiḥ || 9 ||
[Analyze grammar]

kalau niryāti sarveṣāṃ bhūtānāṃ kṣitimaṇḍale |
paṃcaṣaṣṭyā'dhikaiścaiva dinānāṃ ca śataistribhiḥ |
bhavetsaṃvatsaraṃ sauraṃ pañconaistaiśca sāvanam || 10 ||
[Analyze grammar]

cāṃdra ekādaśonastu triṃśaddhīna uḍūdbhavaḥ |
śītātapau tathā vṛṣṭiḥ sauramānena jāyate || 11 ||
[Analyze grammar]

vṛkṣāṇāṃ phalaniṣpattiḥ sasyānāṃ ca tathā parā |
agniṣṭomādayo yajñā vartaṃte ye dharātale || 12 ||
[Analyze grammar]

utsāhāśca vivāhāśca sāvanena bhavaṃti ca |
kusīdādyāśca ye kecidvyavahārāśca vṛttijāḥ || 13 ||
[Analyze grammar]

adhimāsaprayuktena te syuścāṃdreṇa nirmitāḥ |
nākṣatreṇa tu mānena sidhyaṃte grahacārikāḥ || 14 ||
[Analyze grammar]

nānyatkiṃciddharāpṛṣṭha etanmānacatuṣṭayāt |
etena tu pramāṇena devadaityāśca mānavāḥ || 15 ||
[Analyze grammar]

varttaṃte brāhmaṇaśreṣṭhāḥ śrutireṣā purātanī |
etadyugapramāṇaṃ tu yaḥ paṭhedbhaktisaṃyutaḥ || 16 ||
[Analyze grammar]

eteṣāmeva liṃgānāṃ saptānāṃ brāhmaṇottamāḥ |
nāpamṛtyu bhayaṃ tasya kathaṃcitsaṃbhaviṣyati || 17 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye yugapramāṇavarṇanaṃnāma trisaptatyuttaradviśatatamo'dhyāyaḥ || 273 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 273

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: