Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
ratnādityasya māhātmyametadvaḥ parikīrtitam |
sarvakuṣṭhaharaṃ yacca sarvapātakanāśanam |
bhūyastathaiva māhātmyaṃ mahadvai śrūyatāṃ raveḥ || 1 ||
[Analyze grammar]

purāsīdbrāhmaṇaḥ kaścitkuṣṭhavyādhisamākulaḥ || 1 ||
[Analyze grammar]

tena cārādhitaḥ sūryastatrasthena dvijottamāḥ || 2 ||
[Analyze grammar]

pūrvadakṣiṇadigbhāge samāsādya tataḥ param |
rakta candanajāṃ kṛtvā pratimāṃ bhāvitātmanā || 3 ||
[Analyze grammar]

tato varṣasahasrāṃte tuṣṭastasya divākaraḥ |
varado'smīti taṃ prāha dṛṣṭigocaramāgataḥ || 4 ||
[Analyze grammar]

brāhmaṇa uvāca |
yadi tuṣṭo'si me deva kuṣṭhavyādhiṃ hara prabho |
nānyena kāraṇaṃ me'sti rājyenāpi triviṣṭape || 5 ||
[Analyze grammar]

śrībhagavānuvāca |
saptamyāṃ sūryavāreṇa kuru vipra pradakṣiṇām |
śatamaṣṭottaraṃ yāvatsnātvā puṇyahrade śubhe |
phalahastaḥ pṛthaktvena tataḥ kuṣṭhena mucyase || 6 ||
[Analyze grammar]

anyo'tra gāṃ gato yo'pi vratametatkariṣyati |
sarvarogavinirmukto mama lokaṃ sa gacchati || 7 ||
[Analyze grammar]

śrīsūrya uvāca |
tacchrutvā sa tathā cakre brāhmaṇaḥ śraddhayā'nvitaḥ |
vimuktaśca tadā kuṣṭhāddivyadehamavāptavān || 8 ||
[Analyze grammar]

atha bhūyo'pi taṃ prāha nīrogaṃ bhagavānraviḥ |
kiṃ te priyaṃ karomyanyadvada brāhmaṇasattama || 9 ||
[Analyze grammar]

so'bravītsarvadaivātra sthātavyaṃ bhagavanvibho || 10 ||
[Analyze grammar]

śrībhagavānuvāca |
ataḥ paraṃ mamāvāsaḥ sthāne'tra ca bhaviṣyati |
nāmnā kuharavāsākhyā saṃjñā mama bhaviṣyati || 11 ||
[Analyze grammar]

kasyacittvatha kālasya viṣṇuputro babhūva ha |
sāṃbonāma surūpāḍhyo jāṃbavatyāṃ dvijottamāḥ || 12 ||
[Analyze grammar]

kṣobhasaṃjananaḥ strīṇāṃ mātṝṇāmapi sa dvijāḥ || 1 ||
[Analyze grammar]

atha taṃ rājamārgeṇa gacchaṃtaṃ yadusattamam || 13 ||
[Analyze grammar]

puranāryo'pi saṃtuṣṭā vīkṣāṃcakruḥ sukautukāt |
gṛhakāryāṇi saṃtyajya samārūḍhā gavākṣakān || 14 ||
[Analyze grammar]

tasya kāmātmadehasya darśanārthaṃ samutsukāḥ |
kāścidardhānuliptāṃgyaḥ kāścidekāṃjitekṣaṇāḥ || 15 ||
[Analyze grammar]

ardhasaṃyamitaiḥ keśaistathānyāstyaktabālakāḥ |
ekasmiṃścaraṇe kāścinniyojyopānahaṃ drutāḥ || 16 ||
[Analyze grammar]

pādukāṃ ca dvitīye tu paryadhāvannitaṃbinīḥ |
vrajaṃtīṣu tathānyāsu vanitāsu gavākṣakān || 17 ||
[Analyze grammar]

vyākrośaṃti krudhāviṣṭāḥ śiśavo guravastathā |
nīvībandhanaviśleṣasamākulitacetasaḥ || 18 ||
[Analyze grammar]

yayurevāparāḥ sveṣu gavākṣeṣu varāṃganāḥ |
sa cakarṣa tadā tāsāṃ patitairnetraraśmibhiḥ || 19 ||
[Analyze grammar]

hṛdayāni dharāpṛṣṭhe kāmadevasamo yuvā |
kāciddṛṣṭvaiva tadrūpaṃ tasya sāṃbasya kāminī || 20 ||
[Analyze grammar]

niścalā kāmataptāṃgī likhiteva vibhābyate |
kācidagnisamānmuktvā niśvāsānkāmapīḍitā || 21 ||
[Analyze grammar]

ekāstaṃ ca samālokya rūpayauvanasaṃyutam |
gavākṣātprapataṃti sma niśceṣṭā dharaṇītale || 22 ||
[Analyze grammar]

anyāḥ parasparālāpa prakurvaṃti varastriyaḥ |
ekā sā kāminī dhanyā yāsya cakrevagūhanam || 23 ||
[Analyze grammar]

niḥśeṣāṃ rajanīṃ prāpya māghamāsasamudbhavām |
āstāṃ tāvatstriyo yāśca narā api nirargalam || 24 ||
[Analyze grammar]

jalpaṃti cedṛśaṃ sarvaṃ tasya rūpeṇa vismitāḥ |
atraye vadanti sevāma enamarthena varjitāḥ || 25 ||
[Analyze grammar]

vīkṣyāmo vadanaṃ yena nityameveṃdusaṃnibham |
karṇābhyāṃ vāritā vṛddhirnetrayorapyasaṃśayam |
no cejjānīmahe naiva kiyatī saṃ bhaviṣyati || 26 ||
[Analyze grammar]

evaṃ saṃvīkṣyamāṇastu kāminībhirnaraistathā |
niryayau rājamārgeṇa pitṛdarśanalālasaḥ || 27 ||
[Analyze grammar]

bhaginyo mātaro yāśca bhrātṛpatnyaśca yāḥ sthitāḥ |
avasthāmīdṛśīṃ prāptā brāhmaṇānāmapi striyaḥ |
mātaro'pi ca yāstasya bhaginyaśca viśeṣataḥ || 28 ||
[Analyze grammar]

anyasminnahani prāpte prāvṛṭkāle niśāgame |
kṛṣṇapakṣe tamobhūte alakṣye'pi gate puraḥ || 29 ||
[Analyze grammar]

tanmātā nandinīnāma kāmadevaśarārditā |
tatpatnyā veṣamādhāya tacchayyāyāmupasthitā || 30 ||
[Analyze grammar]

so'pi tāṃ dayitāṃ jñātvā sevayāmāsa kāminīm |
ratopacārairvividhairaśraddheyavinirmitaiḥ || 31 ||
[Analyze grammar]

tayā tatra yaduśreṣṭho vikalpamakarottadā |
aṃgarājasutā yā me prāṇebhyo'pi garīyasī || 32 ||
[Analyze grammar]

naivaṃvidhaṃ rataṃ veda anayā yadvinirmitam |
veśyā api na jānaṃti ratamīdṛkkathañcana || 33 ||
[Analyze grammar]

tato gāḍhaṃ kare dhṛtvā dīpamānīya tatkṣaṇāt |
yāvatpaśyati sā mātā nandinīti ca yā smṛtā || 34 ||
[Analyze grammar]

tataśca garhayāmāsa rape kimidaṃ kṛtam |
garhitaṃ sarvalokānāṃ nara kārtipradaṃ tathā || 35 ||
[Analyze grammar]

sāpi lajjāsamopetā mahābhayasamākulā |
praṇaṣṭā tatkṣaṇādeva bhayena mahatā'nvinā || 36 ||
[Analyze grammar]

sāṃbo'pi pralapannārto nidrāṃ lebhe na vai dvijāḥ |
rātriśeṣamabhūttasya tadā varṣaśatopamam || 37 ||
[Analyze grammar]

atha rātryāṃ vyatītāyāṃ prodgate ravimaṇḍale |
duḥkhena mahatā yuktaḥ protthitaḥ sa hareḥ sutaḥ || 38 ||
[Analyze grammar]

āvaśyakamapi tyaktvā kaṃcidbrāhmaṇasattamam |
dharmaśāstravidhānajñaṃ samānīyātha cābravīt || 39 ||
[Analyze grammar]

rahasye vinayopetaḥ kṛtāṃjalipuṭaḥ sthitaḥ |
sāṃba uvāca |
mātrā svasrā duhitrā vā svayaṃ syādyadi mohanam || 40 ||
[Analyze grammar]

kathaṃ śuddhirbhavettasya paramārthena me vada |
dharmaśāstrāṇi saṃvīkṣya sarvāṇi ca yathākramam || 41 ||
[Analyze grammar]

brāhmaṇa uvāca |
paranāryāḥ kṛte vatsa prāyaścittaṃ vinirmitam |
dharma droṇeṣu sarveṣu varṇānāṃ ca pṛthagvidham || 42 ||
[Analyze grammar]

āsāṃ ca tisṛṇāṃ caiva trayāṇāṃ parikīrtitam |
evamevaṃ vinirdiṣṭaṃ prāyaścittaṃ viśudaye || 43 ||
[Analyze grammar]

mātrā mohanamāsādya bhaginyā vātha yādava |
duhitrā vā pramādācca kāryaṃ saṃśodhanaṃ budhaiḥ |
śuddhyarthaṃ tiṃginīmekāṃ nānyajjānāmyahaṃ yataḥ || 44 ||
[Analyze grammar]

dharmadroṇeṣu sarveṣu nirṇayo'yamudāhṛtaḥ |
yo mayā tava saṃdiṣṭo nānyosti yadupuṃgava || 45 ||
[Analyze grammar]

anyathā yo vadetpṛṣṭaḥ prāyāścittaṃ svacchanda taḥ |
tasya pāpasya bhāgī syādyathā kartā tathaiva saḥ || 46 ||
[Analyze grammar]

sāṃba uvāca |
tiṃginyāḥ kiṃ svarūpaṃ ca kiṃ pramāṇaṃ dvijottama |
sarvaṃ vistarato brūhi mamāstyatra prayojanam || 47 ||
[Analyze grammar]

brāhmaṇa uvāca |
govāṭacūrṇamādāya gartāṃ bhṛtvā svamānajām |
śayanaṃ tatra kartavyaṃ yāvadvaktreṇa yādava || 48 ||
[Analyze grammar]

upariṣṭāttacca cūrṇaṃ dhāryaṃ govāṭasaṃbhavam |
yāvadvaktrapramāṇaṃ ca varjayitvā svamānanam || 49 ||
[Analyze grammar]

tataḥ pādapradeśe tu jvālayeddhavyavāhanam |
yathā śanaiḥ śanairdāhaḥ śarīrasya prajāyate || 50 ||
[Analyze grammar]

na caiva cālayedaṃgaṃ kathaṃcittatra saṃsthitaḥ |
naivākraṃdaṃ tathā kuryāddhyāyedekaṃ janārdanam || 51 ||
[Analyze grammar]

tato jīvitanāśena gātraśuddhiḥ prajāyate || 52 ||
[Analyze grammar]

tiṃginyā yatsvarūpaṃ ca tanmayā parikīrtitam |
prāyaścittamidaṃ samyaṅmahāpātakanāśanam || 53 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya sāṃbo jāṃbavatīsutaḥ |
hṛdaye niścayaṃ kṛtvā tiṃginīsādhakodbhavam || 54 ||
[Analyze grammar]

tataḥ provāca vijane vāsudevaṃ ghṛṇānvitaḥ |
tātāhaṃ vipralabdhastu naṃdinyā tava bhāryayā || 55 ||
[Analyze grammar]

bhāryāyā rūpamādhāya pāpayā tamasi sthite |
sā mayā nijabhāryeyamiti matvā niṣevitā || 56 ||
[Analyze grammar]

tatastu ceṣṭitairjñātvā garhayitvā visarjitā |
tataḥprabhṛti gātre me kuṣṭhavyādhirayaṃ sthitaḥ || 57 ||
[Analyze grammar]

mayātha dharmaśāstrajñaḥ kaścitpṛṣṭo dvijottamaḥ |
prāyaścittaṃ yathoktaṃ me vada mātṛniṣevaṇāt || 58 ||
[Analyze grammar]

tenoktaṃ sādhanaṃ samyaktiṃginyā mama śuddhaye |
so'haṃ tāṃ sādhayiṣyāmi tasya pāpasya śuddhaye || 59 ||
[Analyze grammar]

anujñāṃ dehi me śīghraṃ kāryaṃ yena karomyaham |
kṣaṃtavyaṃ ca mayā bālye yatkiṃcitkukṛtaṃ kṛtam || 60 ||
[Analyze grammar]

mama mātā yathā duḥkhaṃ na kuryāttvaṃ tathā kuru || 61 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya vajrapātopamaṃ hariḥ |
bāṣpapūrṇekṣaṇo dīnastataḥ provāca gadgadam || 62 ||
[Analyze grammar]

na tvayā kāmataḥ putra kṛtyametadanuṣṭhitam |
na jñānena kṛtaṃ yasmāttatsmātsvalpaṃ hi pātakam || 63 ||
[Analyze grammar]

jānatā yatkṛtaṃ pāpaṃ taccaivākṣayatāṃ vrajet |
na karoti mahīpālo yadi tasya vinigraham || 64 ||
[Analyze grammar]

tasmātte kīrtayiṣyāmi prāyaścittaṃ viśuddhaye |
dānaṃ caiva mahābhāga yena kuṣṭhaṃ praṇaśyati || 65 ||
[Analyze grammar]

uktāni pratiṣiddhāni punaḥ saṃbhāvitāni ca |
sāpekṣanirapekṣāṇi munivākyānyaśeṣataḥ || 66 ||
[Analyze grammar]

tadatra viṣaye putra mama vākyaṃ samācara |
bhaviṣyati mahacchreya iha loke paratra ca || 67 ||
[Analyze grammar]

hāṭakeśvaraje kṣetre viśvāmitrapratiṣṭhitaḥ |
mārtaṇḍo'sti suvikhyātaḥ sarvakuṣṭhavināśakaḥ || 68 ||
[Analyze grammar]

sūryavāreṇa saptamyāṃ saṃprāpte māsi mādhave |
nakṣatre pitṛdaivatye śuklapakṣe samāgate || 69 ||
[Analyze grammar]

bhāskarasyodaye prāpte śraddhāpūtena cetasā |
śatamaṣṭottaraṃ yāvatkurute ca pradakṣiṇām || 70 ||
[Analyze grammar]

phalaiḥ śreṣṭhatamaiścaiva tatpramāṇaiḥ pṛthakpṛthak |
tasya kuṣṭhaṃ viniryāti sadya eva na saṃśayaḥ || 71 ||
[Analyze grammar]

nīrogaḥ kurute yastu ravestasya pradakṣiṇāḥ |
tāvadyugaṃ pumāneṣa sūryaloke mahīyate || 72 ||
[Analyze grammar]

sūryavāreṇa yo martyastasya kṛtvā ṇdakṣiṇām |
namaskaroti sadbhaktyā so'pi rogaiḥ pramucyate || 73 ||
[Analyze grammar]

tasmāttvaṃ hi mahārāja tamārādhaya bhāskaram |
devaṃ vai vidhinānena yo mayokto'khilastava || 74 ||
[Analyze grammar]

avikalpena manasā samārādhaya satvaram |
muktaroge vipāpmātha dibyadehamavāpsyasi || 75 ||
[Analyze grammar]

mā kuruṣva viṣādaṃ tvaṃ kuṣṭhavyādhisamudravam |
tasminkṣetre sthite deve kuharāśrayasaṃjñite || 76 ||
[Analyze grammar]

atha tadvacanaṃ śrutvā prasthito viṣṇunandanaḥ || 77 ||
[Analyze grammar]

sūta uvāca |
etacchrutvā vacastasya devadevasya cakriṇaḥ |
cakāra gamane buddhiyogaṃ sāṃbo'rbudaṃ prati || 78 ||
[Analyze grammar]

tataḥ śubhe'hani prāpte hastyaśvarathasaṃyutaḥ |
pratasthe sa suto viṣṇoḥ senayā parivāritaḥ || 79 ||
[Analyze grammar]

anuyātaḥ sudūraṃ ca kṛṣṇenākliṣṭakarmaṇā |
bāṣpapūrṇe kṣaṇenaiva sarvamātṛjanena ca || 80 ||
[Analyze grammar]

balabhadreṇa vīreṇa cārudeṣṇena dhīmatā |
yuyudhānāniruddhābhyāṃ pradyumnena ca dhīmatā || 81 ||
[Analyze grammar]

tato jāṃbavatī putraṃ dṛṣṭvā tīrthonmukhaṃ tadā |
gacchamānaṃ pracakre'tha pralāpānkurarī yathā || 82 ||
[Analyze grammar]

hā hatāsmi vinaṣṭāsmi maṃdabhāgyā hyabhāginī |
ekopi tanayo yasyā mamāpyenāṃ daśāṃ gataḥ || 83 ||
[Analyze grammar]

atha tāṃ rudatīṃ dṛṣṭvā provāca madhusūdanaḥ |
kimamaṃgalametasya prasthitasya kariṣyasi || 84 ||
[Analyze grammar]

bāṣpapūrṇekṣaṇā dīnā muktakeśī viśeṣataḥ |
eṣa vyādhivinirmuktastīrthayātrāphalānvitaḥ |
kuṣṭhavyādhiparityaktaḥ punareṣyati teṃ'tikam || 85 ||
[Analyze grammar]

etasminnaṃtare yānādavatīrya tvarānvitaḥ |
sāṃbo'sau prasthitastatra yatra jāṃbavatī sthitā || 86 ||
[Analyze grammar]

sa tāṃ praṇamya hṛṣṭātmā kṛtāṃjalipuṭaḥ sthitaḥ |
praṇipatya vihasyo ccairvākyametaduvāca ha || 87 ||
[Analyze grammar]

mā tvaṃ mātarvṛthā duḥkhamasmadarthe kariṣyasi |
āgamiṣyāmyahaṃ śīghraṃ tīrthayātrāṃ vidhāya vai || 88 ||
[Analyze grammar]

jāṃbavatyuvāca |
rakṣatu tvāṃ vane vatsa sarvāstā vanadevatāḥ |
śvāpadebhyaḥ piśācebhyo duṣṭebhyaḥ putra sarvataḥ || 89 ||
[Analyze grammar]

śiraste pātu goviṃdaḥ kaṇṭhaṃ ca madhusūdanaḥ |
bāhudeśaṃ hṛṣīkeśo hṛdayaṃ daityanāśanaḥ || 9 ||
[Analyze grammar]

jaṭharaṃ puṃḍarīkākṣaḥ kaṭiṃ pātu gadādharaḥ |
jānunoryugalaṃ kṛṣṇaḥ pādau ca dharaṇīdharaḥ || 91 ||
[Analyze grammar]

evaṃ saṃspṛśya hastena nijenāṃgāni tasya sā |
samāliṃgya samāghrāya mūrdhadeśe muhurmuhuḥ || 92 ||
[Analyze grammar]

preṣayāmāsa taṃ putraṃ kṛtarakṣaṃ yaśasvinī |
sā sarvāṃtaḥpurīyuktā nivṛtā tadanantaram || 93 ||
[Analyze grammar]

aśrupūrṇekṣaṇā dīnā niḥśvasantī yathoragī |
tathā ca bhagavānviṣṇuryādavaiḥ sakalaiḥ saha || 94 ||
[Analyze grammar]

praviṣṭo dvārakāpuryā sāṃbaṃ proṣya tataḥ param |
aśrupūrṇekṣaṇo dīno balabhadrapuraḥsaraḥ || 95 ||
[Analyze grammar]

putraiḥ pautraistathā mitrairbāṃdhavairaparairapi |
dvārakāyā viniṣkramya sāṃbo'pi dvijasattamāḥ || 96 ||
[Analyze grammar]

saṃprāptaśca krameṇātha siṃdhusāgarasaṃgame |
yatra yogīśvaraḥ sākṣādaṃbarīṣapratiṣṭhitaḥ || 97 ||
[Analyze grammar]

adyāpi tiṣṭhate viṣṇurjaṃtūnāṃ pāpanāśanaḥ |
tatra snātvā samabhyarcya devaṃ yogīśvaraṃ tataḥ || 98 ||
[Analyze grammar]

dadau dānāni viprebhyo nānārūpāṇi śaktitaḥ |
dīnāṃdhakṛpaṇebhyaśca tathaivānyebhya eva ca || 99 ||
[Analyze grammar]

yānāni vastraratnāni yadyacca yena vāṃchitam |
sa trirātraṃ hareḥ putraḥ sthitvā tatra samāhitaḥ || 100 ||
[Analyze grammar]

cyavanasyāśramaṃ puṇyaṃ jagāmātha tataḥ param |
yatra saṃtiṣṭhate viṣṇuścyavanena pratiṣṭhitaḥ || 1 ||
[Analyze grammar]

siṃdhostaṭe ca puṇye ca sarvapātakanāśanaḥ |
tatrāpi vipramukhyebhyo dadau dānāni yādavaḥ || 2 ||
[Analyze grammar]

vāṃchitāni yathoktāni śāstradṛṣṭena karmaṇā |
tatrāpi saṃyataḥ sāṃba sa sthitvā śraddhayānvitaḥ || 3 ||
[Analyze grammar]

trirātraṃ prajagāmātha snātvā siṃdhūdake śubhe |
tatastu puṣkarādīni samuddiśya śanaiḥ śanaiḥ || 4 ||
[Analyze grammar]

puṣkarāvāsinaṃ devaṃ dhyāyamāno hyaharniśam |
tastu puṣkaraṃ prāpya krameṇa yadusattamaḥ || 5 ||
[Analyze grammar]

puṇye kuṇḍajale snātaḥ saṃtarpya pitṛdevatāḥ |
saptamyāṃ sūryavāreṇa gṛhītvātha phalāni ca |
gataḥ saṃtiṣṭhate yatra devo vai viṣṇu sūcitaḥ || 6 ||
[Analyze grammar]

pūjayitvā tato bhaktyā devaṃ kuharavāsinam |
vastrānulepanairdhūpairnaivedyaistu pṛthagvidhaiḥ || 7 ||
[Analyze grammar]

tataḥ pradakṣiṇāścakre phalahastaḥ śanaiḥśanaiḥ |
prapaṭhansūryagāyatrīṃ śraddhayā parayā yutaḥ || 8 ||
[Analyze grammar]

yathāyathā karotyeṣa ravestasya pradakṣiṇām |
tathātathā ca saṃyāti tasya kuṣṭhaṃ dvijottamāḥ || 9 ||
[Analyze grammar]

tatra kṣaṇe'bhavattasya citte sāṃbasya dhīmataḥ |
mukto'haṃ kuṣṭharogeṇa nirvikalpaṃ dvijottamāḥ || 110 ||
[Analyze grammar]

tataśca sahitaṃ tena yatkiṃcittatra cāgatam |
hastyaśvaratharatnāḍhyaṃ tatsarvaṃ bhaktipūrvakam || 11 ||
[Analyze grammar]

nāgarāṇāṃ dadau sarvaṃ tathānyadgrāmapaṃcakam |
sāṃbā'dityaṃ pratiṣṭhāpya tataḥ saṃprasthito gṛham || 12 ||
[Analyze grammar]

kiṃcidurvaritaṃ yacca tatsarvaṃ bhaktisaṃyutam |
pradadau sūryaviprebhyaḥ pūjayitvā divākaram || 13 ||
[Analyze grammar]

aṣṭau vājisahasrāṇi nāgānāṃ ca śatatrayam |
rathānāṃ ṣaṭśatānyeva aśvairyuktāni vājibhiḥ |
anaṃtāni ca ratnāni dattvā sāṃbo gṛhaṃ gataḥ || 14 ||
[Analyze grammar]

ya etatpaṭhate bhaktyā sāṃbākhyānamanuttamam |
śṛṇoti vā'nvaye tasya na kuṣṭhaṃ saṃprajāyate || 15 ||
[Analyze grammar]

sūta uvāca |
etadvaḥ sarvamākhyātaṃ viśvāmitrīyamuttamam |
caturthaṃ ca puṇyatīrthaṃ strīṇāṃ caiva śubhāvaham || 116 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye viśvāmitrīyamāhātmye kuharavāsisāṃbādityaprabhāvavarṇanaṃnāma trayodaśottaradviśatatamo'dhyāyaḥ || 213 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 213

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: