Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
tathānyopi ca tatrāsti viśvāmitrapratiṣṭhitaḥ |
gaṇanātho dvijaśreṣṭhāḥ sarvasiddhiprado nṛṇām || 1 ||
[Analyze grammar]

māghamāse caturthyāṃ ca śuklāyāṃ pūjayettu yaḥ |
sa ca saṃvatsaraṃ yāvatsarvai vighnairvimucyate o || 2 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
gaṇanāthasya cotpattiṃ sāṃprataṃ sūta no vada |
kathameṣa samutpannaḥ kiṃ māhātmyaḥ prakīrtitaḥ || 3 ||
[Analyze grammar]

sūta uvāca |
eṣa cotpādito gauryā nijāṃgamalataḥ svayam |
krīḍārthaṃ mānuṣairaṃgairmātaṃgānanaśobhitaḥ || 4 ||
[Analyze grammar]

caturhastasamopeta ākhuvāhanagastathā |
kuṭhārahastaśca tathā modakāśanatoṣakṛt || 5 ||
[Analyze grammar]

sarvasiddhiprado loke bhaktānāṃ ca viśeṣataḥ |
eṣa pūrvaṃ prabhoḥ kārye saṃgrāme tārakāmaye || 6 ||
[Analyze grammar]

saṃgrāmamakarodraudraṃ na kṛtaṃ yacca kenacit |
nihatā dānavāḥ sarve saṃkhyayā parivarjitāḥ || 7 ||
[Analyze grammar]

tataḥ śakreṇa tuṣṭena proktaḥ saṃgrāmabhūmipaḥ |
kṣata vikṣatasarvāṃgo rudhireṇa pariplutaḥ || 8 ||
[Analyze grammar]

asmadarthe tvayā yuddhaṃ yatkṛtaṃ sugajānana |
nihatā dānavāḥ sarve saṃkhyayā parivarjitāḥ || 9 ||
[Analyze grammar]

tasmāttvaṃ sarvadevānāmapi pūjyo bhaviṣyasi |
kiṃpunarmānuṣāṇāṃ ca ye nityaṃ vighnasaṃplutāḥ || 10 ||
[Analyze grammar]

ye tvāṃ saṃpūjayiṣyaṃti kāryāraṃbheṣu sarvataḥ |
kāryasiddhirna saṃdehasteṣāṃ bhūyādgirā mama || 11 ||
[Analyze grammar]

evamuktvā sahasrākṣo visasarjātha taṃ tadā |
saṃmānya bahumānena gaurīśaṃkarapārśvataḥ || 12 ||
[Analyze grammar]

ayamarthaḥ purā pṛṣṭo rohitāśvena dhīmatā |
sarvavipravināśārthaṃ mārkaṃḍeyaṃ mahāmunim || 13 ||
[Analyze grammar]

tamevārthaṃ mahābhāgāḥ kathayiṣye yathārthataḥ |
tacchṛṇudhvaṃ purāvṛttaṃ sarvaṃ sarve samāhitāḥ || 14 ||
[Analyze grammar]

rohitāśva uvāca |
bhagavannatra ye martyāḥ sarve vighnasamanvitāḥ |
śubhakṛtyeṣu sarveṣu jāyaṃte śucayo'pi ca || 15 ||
[Analyze grammar]

prārabdheṣu ca kāryeṣu dharmajeṣu viśeṣataḥ |
tāni vighnāni jāyante yaistatkāryaṃ na sidhyati || 16 ||
[Analyze grammar]

tasmādvighnavināśāya kiṃcinme vratamā diśa |
vrataṃ vā niyamo vā'tha tapo vā dānameva ca || 17 ||
[Analyze grammar]

sakṛccīrṇena yenātra yāvajjīvati mānavaḥ |
tāvanna jāyate vighnamājanmamaraṇāṃtikam || 18 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
atra te kīrtayiṣyāmi sarvavighnavināśanam |
vrataṃ sarvaguṇopetaṃ sarvapāpapraṇāśanam |
viśvāmitreṇa sañcīrṇaṃ yatpurā bhāvitātmanā || 19 ||
[Analyze grammar]

viśvāmitra iti khyāto gādhiputraḥ pratāpavān |
vasiṣṭhena samaṃ tasya vairamāsīnmahātmanaḥ || 20 ||
[Analyze grammar]

brāhmaṇyārthe na samproktaḥ kathaṃcitsa mahātapāḥ |
brāhmaṇastvaṃ vasiṣṭhena tato vairamajāyata || 21 ||
[Analyze grammar]

rohitāśva uvāca |
kasmānna proktavānvipro vasiṣṭhastu kathaṃcana |
brāhmaṇaḥ sa paraṃ proktobrahmādibhirapi svayam || 22 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
kṣatriyaśca sthitaḥ pūrvaṃ viśvāmitro mahīpatiḥ |
mṛgayāsu paribhrāṃto vasiṣṭhasya tadā'śramam |
praviṣṭaḥ kṣutpipāsārttaḥ sa tenātha prapūjitaḥ || 23 ||
[Analyze grammar]

tasyāsīnnandinīnāma dhenuḥ kāmadughā sadā |
sā sūte vāñchitaṃ sadyo yadvasiṣṭho'bhivāñchati || 24 ||
[Analyze grammar]

tatprabhāvātsa bhūpālaḥ sabhṛtyabalavāhanaḥ |
tena tṛptiparā nīto miṣṭānnairvividhaistataḥ || 25 ||
[Analyze grammar]

pārthivo'yamiti jñātvā hyarghyādyairbhojanaiḥ sa ca |
so'pi dṛṣṭvā prabhāvaṃ taṃ sarvaṃ dhenośca saṃbhavam |
prārthayāmāsa tāṃ mūlyairgajavājisamu dbhavaiḥ || 26 ||
[Analyze grammar]

na dadau sa tadā vipraḥ sāmnā dānena vā punaḥ |
bhedena ca tato daṇḍaṃ yojayāmāsa vai nṛpaḥ || 27 ||
[Analyze grammar]

kālayāmāsa tāṃ dhenuṃ tataḥ kopātsa pārthivaḥ || 28 ||
[Analyze grammar]

sā'bravīnnīyamānā'tha vasiṣṭhaṃ kiṃ tvayā vibho |
dattāhamasya nṛpateryanmāṃ nayati yatnataḥ || 29 ||
[Analyze grammar]

vasiṣṭha uvāca |
na mayā tvaṃ mahābhāge dattā cāsya mahīpateḥ |
balānnayati yadyeṣa tasmādyuktaṃ samācara || 30 ||
[Analyze grammar]

tacchrutvā kopasaṃyuktā nandinī dhenuruttamā |
jṛṃbhāṃ cakāra tatsainyaṃ samuddiśya nṛpodbhavam || 31 ||
[Analyze grammar]

dhūmāvartistato jātā tasyā vaktrāttataḥ param |
tato jvālā mahāraudrāstato yodhāḥ sahasraśaḥ || 32 ||
[Analyze grammar]

nānāśastradharā raudrā yamadūtā yathā ca te |
pulindā barbarābhīrāḥ kirātā yavanāḥ śakāḥ || 33 ||
[Analyze grammar]

te procustāṃ vadāsmākaṃ kasmātsṛṣṭā vayaṃ śubhe || 34 ||
[Analyze grammar]

nandinyuvāca |
ete māṃ ye balātpāpā nayaṃti nṛpasevakāḥ |
tānnighnantu samādeśānnānyadvāṃchāmi kiṃcana || 35 ||
[Analyze grammar]

tatastaistasya tatsainyaṃ viśvāmitrasya sūditam |
yudhyamānaṃ mahārāja daśarātreṇa saṃyuge || 36 ||
[Analyze grammar]

viśvāmitro'pi taddṛṣṭvā brāhmyaṃ balamanuttamam |
pratijñāmakarottatra tāreṇa susvareṇa ca || 37 ||
[Analyze grammar]

athāhaṃ saṃbhaviṣyāmi brāhmaṇo nātra saṃśayaḥ |
mamāpi jāyate yena prabhāvaścedṛśo'dbhutaḥ || 38 ||
[Analyze grammar]

tasmāttapaḥ kariṣyāmi yadasādhyaṃ surairapi |
svaputraṃ sve pade dhṛtvā tataścakre tapo mahat || 39 ||
[Analyze grammar]

brāhmaṇyārthaṃ mahāraudraṃ sumahadduṣkaraṃ tapaḥ |
brāhmaṇyaṃ tena naivāptaṃ vailakṣyaṃ paramaṃ gataḥ || 40 ||
[Analyze grammar]

tataḥ kailāsamāsādya devadevaṃ maheśvaram |
samyagārādhayāmāsa gaurīyuktaṃ maheśvaram || 41 ||
[Analyze grammar]

ahaṃ tapaḥ kariṣyāmi brāhmaṇyasya kṛte prabho |
tvadīye parvataśreṣṭhe kailāse śaraṇaṃ gataḥ || 42 ||
[Analyze grammar]

tasmādvighnasya me rakṣāṃ devadevaḥ prayacchatu |
yathā no nāśamāyāti tapaḥ sarvaṃ kṛtaṃ mahat || 43 ||
[Analyze grammar]

śrībhagavānuvāca |
śuddhyarthaṃ caiva yatkāryaṃ kāryesminnṛpasattama |
vināyakasamudbhūtāṃ tattvaṃ pūjāṃ samācara || 44 ||
[Analyze grammar]

yena te jāyate siddhiḥ samyagbrāhmaṇyasaṃbhavā || 45 ||
[Analyze grammar]

viśvāmitra uvāca |
tadvadasva suraśreṣṭha tathā tasya karomyaham |
pūrvaṃ pūjāṃ gaṇeśasya sarvavighnapraśāntaye || 46 ||
[Analyze grammar]

śrībhagavānuvāca |
eṣa gauryā purā kṛtvā nijāṃgodvartanaṃ kṛtaḥ |
nirmalena kṛtaḥ paścānnarākāraścaturbhujaḥ || 47 ||
[Analyze grammar]

krīḍārthaṃ mama putro'yaṃ bālabhāvaḥ prakalpitaḥ |
gajavaktro mahākāyo laṃbodaralaghūrukaḥ || 4 ||
[Analyze grammar]

tato'hamanayā proktaḥ sajīvaḥ kriyatāmayam |
putrako me yathā bhāvī loke pūjya tamo vibho || 49 ||
[Analyze grammar]

tato mayāpi saṃspṛṣṭaḥ sṛṣṭisūktena pārthiva |
jīvasūktena samyaksa prāṇavānsamajāyata || 50 ||
[Analyze grammar]

tato mayā prahṛṣṭena proktā devī himādrijā |
caturthīdivase prāpte mayā'dyāyaṃ vinirmitaḥ || 51 ||
[Analyze grammar]

putrastava mahābhāge jīvasūktaprabhāvataḥ |
eṣa sarvāgaṇānāṃ ca madīyānāṃ sureśvari |
bhaviṣyati sadā'dhyakṣa stasmācca gaṇanāyakaḥ || 52 ||
[Analyze grammar]

paṭhyamānena yaścainaṃ jīvasūktena sundari |
pūjayiṣyati sadbhaktyā caturthīdivase śubhe || 53 ||
[Analyze grammar]

tasya sarveṣu kṛtyeṣu sarvavighrāni kṛtsnaśaḥ |
prayāsyaṃti kṣayaṃ devi tamaḥ sūryodaye yathā || 54 ||
[Analyze grammar]

namo laṃbodarāyeti namo gaṇavibho tathā |
kuṭhāradhāriṇe nityaṃ tathā vāksaṃgatāya ca || 55 ||
[Analyze grammar]

namo modakabhakṣāya namo dantaikadhāriṇe || 56 ||
[Analyze grammar]

ebhirmantraiḥ samabhyarcya paścānmoda kajaṃśubham |
naivedyaṃ ca pradātavyaṃ tataścārghyaṃ nivedayet || 57 ||
[Analyze grammar]

ahaṃ karma kariṣyāmi yatkicicchaṃbhusaṃbhavam |
avighnaṃ tatra kartavyaṃ sarvadaiva tvayā vibho || 58 ||
[Analyze grammar]

tatastu brāhmaṇānāṃ ca bhojanaṃ modakodbhavam |
yathāśaktyā pradātavyaṃ vittaśāṭhyaṃ vivarjayet || 59 ||
[Analyze grammar]

evamuktaṃ mayā pūrvaṃ svayameva nṛpottama |
gaṇanāthaṃ samuddiśya gauryāḥ purata eva ca || 60 ||
[Analyze grammar]

tataḥ prahṛṣṭā sā devī vākyametaduvāca ha |
adyaprabhṛti yaḥ putraṃ madīyaṃ gaṇanāya kam || 61 ||
[Analyze grammar]

anena vidhinā samyakcaturthyāṃ pūjayiṣyati |
tasya vighnāni sarvāṇi nāśaṃ yāsyaṃtyasaṃśayam || 62 ||
[Analyze grammar]

smṛtvā vā pūjayitvā vā yaḥ kāryāṇi kariṣyati |
bhaviṣyaṃti na saṃdehastatosyāvicalāni ca || 63 ||
[Analyze grammar]

na sandehastato'sya śrīracalaiva bhaviṣyati || 64 ||
[Analyze grammar]

śrībhagavānuvāca |
tasmāttvaṃ hi mahābhāga caturthyāṃ samyagācara |
vināyakodbhavāṃ pūjāṃ yenābhīṣṭena yujyase || 65 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
tasya tadvacanaṃ śrutvā viśvāmitro mahīpatiḥ |
gaṇanāthasamudbhūtāṃ pūjāṃ kṛtvā yathocitām || 66 ||
[Analyze grammar]

tapaścacāra vipulaṃ sarvavighnavivarjitam |
brāhmaṇyaṃ ca tataḥ prāptaṃ sarveṣāmapi durlabham o || 67 ||
[Analyze grammar]

tasmāttvaṃ hi mahābhāga vināyakasamudbhavām |
pūjāṃ kuru caturthyāṃ ca saṃprāptāyāṃ viśeṣataḥ |
saṃprāpnoṣi mahābhogānhṛdisthānnātra saṃśayaḥ || 68 ||
[Analyze grammar]

yo yaṃ kāmamabhidhyāya gaṇanāthaṃ prapūjayet |
sa taṃ sarvamavāpnoti maheśvaravaco yathā || 69 ||
[Analyze grammar]

aputro labhate putraṃ dhanahīno mahaddhanam |
śatrūñjayati saṃgrāme smṛtvā taṃ gaṇanāyakam || 70 ||
[Analyze grammar]

yā nārī patinā tyaktā durbhagā ca virūpitā |
sā saubhāgyamavāpnoti gaṇanāthasya pūjayā || 71 ||
[Analyze grammar]

ya idaṃ paṭhate nityaṃ śṛṇuyādvā samāhitaḥ |
na vighnaṃ jāyate tasya sarvakṛtyeṣu sarvadā || 72 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye viśvāmitropākhyānaprasaṃgena gaṇapatipūjāvidhimāhātmyavarṇanaṃnāma caturdaśottaradviśatatamo'dhyāyaḥ || 214 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 214

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: