Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
śrutaṃ tīrthatrayaṃ puṇyaṃ hāṭakeśvarasaṃjñite |
kṣetre'tra yattvayā proktamasmākaṃ sūtanaṃdana || 1 ||
[Analyze grammar]

viśvāmitrīyamāhātmyaṃ śrotumicchāmahe vayam |
sāṃprataṃ tatsamācakṣva paraṃ kautūhalaṃ hi naḥ || 2 ||
[Analyze grammar]

sūta uvāca |
samudrasyāpi pāro'tra lakṣyate ca kṣiterapi |
tārakāṇāṃ munestasya na guṇānāṃ dvijottamāḥ || 3 ||
[Analyze grammar]

lakṣyate kenacitpāro gādheḥ putrasya dhīmataḥ |
kṣatriyo'pi dvijatvaṃ yaḥ saṃprāpto dvijasattamāḥ || 4 ||
[Analyze grammar]

aṃtyajatvaṃ gatasyāpi triśaṃkoḥ pṛthivīpateḥ |
yajñabhāgabhujo devāḥ pratyakṣeṇa vinirmitāḥ || 5 ||
[Analyze grammar]

brahmaṇaḥ spardhayā yena purā sṛṣṭirdvijottamāḥ |
prārabdhā ca tato devaiḥ praṇipatya nivāritaḥ || 6 ||
[Analyze grammar]

tasya tīrthasya māhātmyaṃ sāprataṃ vadato mama |
śrūyatāṃ brāhmaṇaśreṣṭhāḥ sarvapātakanāśa nam || 7 ||
[Analyze grammar]

tena tatra kṛtaṃ kuṇḍaṃ svahastena mahātmanā |
śastraṃ vināpi bhūpṛṣṭhaṃ pravidārya samaṃtataḥ || 8 ||
[Analyze grammar]

tatra dhyātvā samānītā pātālājjāhnavī nadī |
martyaloke samāyātaṃ yasyāstoyaṃ sunirmalam || 9 ||
[Analyze grammar]

susvādu ca tathā snānātsarvapātakanāśanam |
tenāpi sthāpitastatra bhāskaro vāritaskaraḥ || 10 ||
[Analyze grammar]

yaḥ saptamyāṃ sūryavāre snātvā tasya hṛde śubhe |
māghamāse site pakṣe namasyati divākaram |
sa kuṣṭhairmucyate sarvaistathā pāpairdvijo ttamāḥ || 11 ||
[Analyze grammar]

paścimottaradigbhāge tasyāsti jalasaṃbhavā |
dhanvaṃtarikṛtā vāpī sarvarogavināśinī || 12 ||
[Analyze grammar]

tatra pūrvaṃ tapastepe dhanvaṃ tarirudāradhīḥ |
vavande tapasā yukto dhyāyamānaḥ samāhitaḥ || 13 ||
[Analyze grammar]

tataḥ kālena mahatā saṃtuṣṭastasya bhāskaraḥ |
uvāca varado'smīti prārthayasva mahāmate || 14 ||
[Analyze grammar]

dhanvaṃtariruvāca |
atra kuṇḍe naro bhaktyā yaḥ snānaṃ kurute vibho |
tasya syātsarvarogāṇāṃ saṃkṣayaḥ surasattama || 15 ||
[Analyze grammar]

śrībhagavānuvāca |
adya śaste dine yo'tra saptamyāṃ ravivāsare |
sūryodaye naraḥ snānaṃ kariṣyati samāhitaḥ |
vyādhigrastaḥ sa nīrogastatkṣaṇātsaṃbhaviṣyati || 16 ||
[Analyze grammar]

nīrogaścepsitānkāmānniṣkāmo mokṣameṣyati || 117 ||
[Analyze grammar]

evamuktvā suraśre ṣṭhoṃ'tardhānaṃ sa gato raviḥ |
dhanvantariḥ prahṛṣṭātmā svasthānaṃ ca gatastataḥ || 18 ||
[Analyze grammar]

kasyacittvatha kālasya ratnākṣo'tha mahīpatiḥ |
ayodhyādhi patiḥ khyātaḥ sūryavaṃśasamudbhavaḥ || 19 ||
[Analyze grammar]

kṛtajñaśca vadānyaśca svadāranirataḥ sadā |
śūraḥ paramatejasvī sarvaśatruniṣūdanaḥ || 20 ||
[Analyze grammar]

pūrvakarmavipākena tasya bhūmipaterdvijāḥ |
kuṣṭhavyādhirabhūdraudro duścikitsyo jagattraye || 21 ||
[Analyze grammar]

tadasti nauṣadhaṃ loke yattena na kṛtaṃ dvijāḥ |
kuṣṭhagrastena vā dānaṃ yatra dattaṃ mahātmanā || 22 ||
[Analyze grammar]

yathāyathauṣadhānyeva sa karoti dadāti ca |
tathātathā tasya kāyo vyādhinā kṣāmito bhṛśam || 23 ||
[Analyze grammar]

tato vairāgyamāpannaḥ sa nṛpo dvijasattamāḥ |
putraṃ rājye'tha saṃsthāpya vāṃchayāmāsa pāvakam |
niṣiddho'pi hi taiḥ sarvaiḥ kalatrairāptasevakaiḥ || 24 ||
[Analyze grammar]

dattvā dānāni viprebhyaḥ pūjayitvā surottamān |
saṃbhāṣya ca suhṛdvargaṃ śāsayitvā nijaṃ sutam || 25 ||
[Analyze grammar]

etasminneva kāle tu bhramamāṇe yadṛcchayā |
kaścitkārpaṭikaḥ prāpto divyarūpavapurdharaḥ || 26 ||
[Analyze grammar]

athāsau vyākulaṃ dṛṣṭvā tatsarvaṃ nṛpateḥ puram |
apṛcchadvismayāviṣṭo dṛṣṭvā kañcinnaraṃ dvijāḥ || 27 ||
[Analyze grammar]

kārpaṭika uvāca |
kimeṣā vyākulā bhadre sarvā jātā mahāpurī |
nirānandā'śrupūrṇākṣairbālavṛddhairniṣevitā || 28 ||
[Analyze grammar]

so'bravīnnṛpatiścāyaṃ kuṣṭhavyādhisamanvitaḥ |
sādhayiṣyati sandīptaṃ sunirviṇṇo hutāśanam || 29 ||
[Analyze grammar]

teneyaṃ nagarī kṛtsnā paraṃ duḥkhamupāgatā |
guṇairasya samāviṣṭā nūnaṃ mṛtyuṃ prayāsyati || 30 ||
[Analyze grammar]

tacchrutvā satvaraṃ gatvā nṛpaṃ kārpaṭiko'bravīt || 31 ||
[Analyze grammar]

sarvaṃ janaṃ narendrasya mṛtaṃ jīvāpayanniva |
mā nṛpānena duḥkhena vyādhijena hutāśanam |
praviśa tvaṃ sthite tīrthe sarvavyādhikṣayāvahe || 32 ||
[Analyze grammar]

madīyo bhūpate deha īdṛgāsīdyathā tava |
tatra snātasya sadyo'tha jāta īdṛkpunaḥ prabho || 33 ||
[Analyze grammar]

saptamyāṃ sūryavāreṇa bhāskarasyodayaṃ prati |
yastatra kurute snānaṃ vyādhigrasto naro bhuvi || 34 ||
[Analyze grammar]

sa vyādhinā vini rmuktastatkṣaṇātkalpatāṃ vrajet |
tathā pāpavinirmukto yathāhaṃ nṛpasattama || 35 ||
[Analyze grammar]

rājovāca |
kasmindeśe mahātīrthaṃ tādṛśaṃ vada me drutam || 36 ||
[Analyze grammar]

kārpaṭikauvāca |
asti bhūmitale khyātaṃ nāgaraṃ kṣetramuttamam |
kuṣṭhavyādhisamākrāṃto gato'haṃ tatra bhūpate || 37 ||
[Analyze grammar]

tasya sandarśanārthāya tīrthayātrāparāyaṇaḥ |
tatra māṃ dīnamālokya vyādhigrastaṃ suduḥkhitam |
kaścittatrāśrayaḥ prāha tapasvī kṛpayānvitaḥ || 38 ||
[Analyze grammar]

paścimottaradigbhāge devasya jalaśāyinaḥ |
tīrthamasti mahāpuṇyaṃ viśvāmitrajalāvaham || 39 ||
[Analyze grammar]

tatra gatvā kuru snānaṃ saptamyāṃ ravivāsare |
māghamāse tu saṃprāpte śuklapakṣe viśeṣataḥ || 40 ||
[Analyze grammar]

yena niryāti te kuṣṭho bhāskarasyodayaṃ prati |
tacchrutvā'haṃ ca tatprāptaḥ saptamyāṃ sūryasaṃyuji |
tataśca kṛtavānsnānaṃ nirjhare tatra śāṃbhave || 41 ||
[Analyze grammar]

tatastasmādviniṣkrāṃto yāvatpaśyāmyahaṃ tanum |
tāvannṛpedṛśī jātā satyametattavoditam || 42 ||
[Analyze grammar]

tasmāttvamapi rājeṃdra tatra snānaṃ samācara |
saptamyāṃ sūryavāreṇa bhāskarasyodayaṃ prati || 43 ||
[Analyze grammar]

yena te naśyati vyādhirviśeṣamapi pātakam |
tacchrutvā sa nṛpastūrṇaṃ tenaiva sahito yayau || 44 ||
[Analyze grammar]

cakāra sa tathā snānaṃ saptamyāṃ sūryavāsare |
māghamāse tu saṃprāpte viśvāmitrajale śubhe || 45 ||
[Analyze grammar]

tataḥ kuṣṭhavinirmuktastatkṣaṇātsamapadyata |
divyarūpavapurddhārī kāmadeva ivāparaḥ || 46 ||
[Analyze grammar]

atha tuṣṭo nareṃdrastu tasmai kārpaṭikāya ca |
dadau koṭitrayaṃ hemnaḥ provāca sa tato vacaḥ || 47 ||
[Analyze grammar]

tvatprasādādvimukto'smi rogādasmātsudāruṇāt |
tasmāttvaṃ gaccha gehaṃ svaṃ sthāsye'haṃ cātra nirbharam || 48 ||
[Analyze grammar]

kariṣyāmi tapo nityaṃ svakalatrasama nvitaḥ |
rājye saṃsthāpitaḥ putraḥ samartho rājyakarmaṇi || 49 ||
[Analyze grammar]

ityuktvā prerayāmāsa taṃ tathānyānsamāgatān |
sevakāsvagṛhāyaiva svayaṃ tatraiva saṃsthitaḥ || 50 ||
[Analyze grammar]

kṛtvā'śramapadaṃ ramyaṃ svakalatrasamanvitaḥ |
saṃprāptaśca parāṃ siddhiṃ kālena dvijasattamāḥ || 51 ||
[Analyze grammar]

tasya nāmnā tataḥ khyātaṃ tīrtha metattriviṣṭape |
sarvavyādhiharaṃ ramyaṃ sarvapātakanāśanam || 52 ||
[Analyze grammar]

tena saṃsthāpitastatra devadevo divākaraḥ |
ratnāditya iti khyāto nijanāmnā mahā tmanā || 53 ||
[Analyze grammar]

saptamyāṃ sūryavāreṇa tatra snātvā prapaśyati |
yastu pāpavinirmuktaḥ sūryalokaṃ sa gacchati || 54 ||
[Analyze grammar]

yadanyattatra saṃvṛttaṃ kṣetrajātaṃ dvijo ttamāḥ |
tadahaṃ kīrtayiṣyāmi śṛṇudhvaṃ susamāhitāḥ || 55 ||
[Analyze grammar]

āsīttatra pumānkaściddeśe grāmyo jarātmakaḥ |
kuṣṭhī tathāpi nityaṃ sa karoti paśu rakṣaṇam || 56 ||
[Analyze grammar]

ekadā rakṣatastasya paśūṃstatra gireradhaḥ |
ekaḥ paśurviniṣkrāṃtaḥ satpathāttṛṇalobhataḥ || 57 ||
[Analyze grammar]

saptamyāṃ ravivāreṇa patitastasya nirjhare |
na ca saṃlakṣitastena gacchamānaḥ kathaṃcana || 58 ||
[Analyze grammar]

atha yāvadgṛhe so'tha bhojanāthaṃ samudyataḥ |
tāvattasya paśoḥ svāmī bhartsayansamupāgataḥ || 59 ||
[Analyze grammar]

nāyātaḥ sa paśuḥ kasmānmadīyo māmake gṛhe |
tasmādānaya taṃ śīghraṃ no cetprāṇānharāmi te || 60 ||
[Analyze grammar]

sūta uvāca |
tacchrutvā bhaya saṃtrastaḥ sa kuṣṭhī satvaraṃ yayau |
tena mārgeṇa yenaiva divā bhrāṃto mahītale || 61 ||
[Analyze grammar]

atha dūrātsa śuśrāva tasya rāvaṃ paśostadā |
patitasya mahāgarte niśāṃte tamasi sthite || 62 ||
[Analyze grammar]

tato gatvā'tha taṃ gartaṃ praviśya jalamadhyataḥ |
cakarṣa taṃ paśuṃ kṛcchrātpaṃkamadhyātsudāruṇāt |
samādāyātha taṃ harmyaṃ prajagāma śanaiḥśanaiḥ || 63 ||
[Analyze grammar]

arpayitvātha taṃ tasya svakīyaṃ tvāśramaṃ gataḥ || 64 ||
[Analyze grammar]

tataḥ supto mahābhāgāḥ sa prabuddhaḥ punaryadā |
prabhāte vīkṣate gātraṃ yāvatkuṣṭhavivarjitam || 65 ||
[Analyze grammar]

śobhayā parayā yuktaṃ vismayotphullalocanaḥ |
ciṃtayāmāsa kiṃ hyetadakasmādrogasaṃkṣayaḥ || 66 ||
[Analyze grammar]

nūnaṃ tasya prabhāvo'yaṃ tīrthasyādya niśāgame |
mayāvagāhitaṃ yacca paśorarthaṃ sukarddamam || 67 ||
[Analyze grammar]

tataśca vīkṣayāmāsa tena gatvā sukautukāt |
yāvatkaṃḍūvinirmuktastejasā parivāritaḥ || 68 ||
[Analyze grammar]

tatra sthāne svayaṃ gatvā jñātvā ca tīrthamuttamam |
tapastepe sa tatraiva dhyāyamāno divākaram || 69 ||
[Analyze grammar]

araṇyavāsinaṃ samyagdivārātramataṃdritaḥ |
gataśca paramāṃ siddhiṃ durlabhāṃ tridaśairapi || 70 ||
[Analyze grammar]

tasmātsarvaprayatnena tatra snānaṃ samācaret || 71 ||
[Analyze grammar]

pūjayeccāpi taṃ devaṃ bhāskaraṃ vāritaskaram |
adyāpi kalikāle'pi tatra snāto naraḥ śuciḥ || 72 ||
[Analyze grammar]

tatra puṇyajale kuṇḍe saptamyāṃ sūryavāsare |
yastaṃ pūjayate bhaktyā so'pi pāpaiḥ pramucyate || 73 ||
[Analyze grammar]

gāyatryaṣṭasahasraṃ yo japettatpurataḥ sthitaḥ |
so'pi rogavinirmukto mucyate sarvapātakaiḥ || 74 ||
[Analyze grammar]

tasyoddeśena yo dadyāddhenuṃ śraddhāsamanvitaḥ |
na tasyānvayajāto'pi vyādhinā parigṛhyate || 785 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ mayādityasya saṃbhavam |
māhātmyaṃ śravaṇādyasya naraḥ pāpādvimucyate || 76 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetra māhātmye ratnādityamāhātmyavarṇanaṃnāma dvādaśottaradviśatatamo'dhyāyaḥ || 212 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 212

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: