Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
atha śrutvā mahānādaṃ vādyānāṃ samupasthitam |
nāradaḥ sammukhaḥ prāyājjñātvā ca jananīṃ nijām || 1 ||
[Analyze grammar]

praṇipatya sa dīnātmā bhūtvā cāśrupariplutaḥ |
prāha gadgadayā vācā kaṇṭhe bāṣpasamāvṛtaḥ || 2 ||
[Analyze grammar]

ātmanaḥ śāparakṣārthaṃ tasyāḥ kopavivṛddhaye |
kalipriyastadā vipro devastrīṇāṃ puraḥ sthitaḥ || 3 ||
[Analyze grammar]

meghagambhīrayā vācā praskhalaṃtyā padepade |
mayā tvaṃ devi cāhūtā pulastyena tataḥ param || 4 ||
[Analyze grammar]

strīsvabhāvaṃ samāśritya dīkṣākāle'pi nāgatā || 5 ||
[Analyze grammar]

tato vidheḥ samādeśācchakreṇānyā samāhṛtā |
kācidgopasamudbhūtā kumārī deva rūpiṇī || 6 ||
[Analyze grammar]

govaktreṇa praveśyātha guhyamārgeṇa tatkṣaṇāt |
ākarṣitā mahābhāge samānītātha tatkṣaṇāt || 7 ||
[Analyze grammar]

sā viṣṇunā vivāhārthaṃ tataścaivānumoditā |
īśvareṇa kṛtaṃ nāma gāyatrī ca tavānugam || 8 ||
[Analyze grammar]

brāhmaṇaiḥ sakalaiḥ proktaṃ brāhmaṇīti bhavatviyam |
asmākaṃ vacanādbrahmankuru hastagrahaṃ vibho || 9 ||
[Analyze grammar]

devaiḥ sarvaiḥ sa samproktastatastāṃ ca varānanām |
tataḥ patnyutthadharmeṇa yojayāmāsa satvaram || 10 ||
[Analyze grammar]

kiṃ vā te bahunoktena patnīśālāṃ samāgatā |
raśanā yojitā tasyā gopyāḥ kaṭyāṃ sureśvari || 11 ||
[Analyze grammar]

taddṛṣṭvā garhitaṃ karma niṣkrāṃto yajñamaṇḍapāt |
amarṣa vaśamāpanno na śakto vīkṣituṃ ca tām || 12 ||
[Analyze grammar]

etajjñātvā mahābhāge yatkṣamaṃ tatsamācara |
gaccha vā tiṣṭha vā tatra maṇḍape dharmavarjite || 13 ||
[Analyze grammar]

tacchrutvā sā tadā devī sāvitrī dvijasattamāḥ |
pramlānavadanā jātā padminīva himāgame || 14 ||
[Analyze grammar]

lateva cchinnamūlā sā cakrīva priyavicyutā |
śuciśuklāgame kāle sarasīva gatodakā || 15 ||
[Analyze grammar]

prakṣīṇacandralekheva mṛgīva mṛgavarjitā |
seneva hatabhūpālā satīva gatabhartṛkā || 16 ||
[Analyze grammar]

saṃśuṣkā puṣpamāleva mṛtavatsaiva saurabhī |
vaimanasyaṃ paraṃ gatvā niścalatvamupasthitām |
tāṃ dṛṣṭvā devapatnyastā jagadurnāradaṃ tadā || 17 ||
[Analyze grammar]

dhigdhikkalipriya tvāṃ ca rāge vairāgyakārakam |
tvayā kṛtaṃ sarvametadvidhestasya tathāntaram || 18 ||
[Analyze grammar]

gauryuvāca |
ayaṃ kalipriyo devi brūte satyānṛtaṃ vacaḥ |
anena karmaṇā prāṇānbibhartyeṣa sadā muniḥ || 19 ||
[Analyze grammar]

ahaṃ tryakṣeṇa sāvitri purā proktā muhurmuhuḥ |
nāradasya munervākyaṃ na śraddheyaṃ tvayā priye |
yadi vāṃchasi saukhyāni mama jātāni pārvati || 20 ||
[Analyze grammar]

tataḥprabhṛti naivāhaṃ śraddadhe'sya vacaḥ kvacit |
tasmādgacchāmahe tatra yatra tiṣṭhati te patiḥ || 21 ||
[Analyze grammar]

svayaṃ dṛṣṭvaiva vṛttāṃtaṃ kartavyaṃ yatkṣamaṃ tataḥ |
nātrāsya vacanādadya sthātavyaṃ tatra gamyatām || 22 ||
[Analyze grammar]

sūta uvāca |
gauryā stadvacanaṃ śrutvā sāvitrī harṣavarjitā |
makhamaṇḍapamuddiśya praskhalantī padepade || 23 ||
[Analyze grammar]

prajagāma dvijaśreṣṭhāḥ śūnyena manasā tadā |
pratibhāti tadā gītaṃ tasyā madhuramapyaho || 24 ||
[Analyze grammar]

karṇaśūlaṃ yathā'yātamasakṛddvijasattamāḥ |
vandhyavādyaṃ yathā vādyaṃ mṛdaṃgānakapūrvakam || 25 ||
[Analyze grammar]

pretasaṃdarśanaṃ yadvanmartyaṃ tatsā mahāsatī |
vīkṣituṃ na ca śakroti gacchamānā tadā makhe || 26 ||
[Analyze grammar]

śṛṃgāraṃ ca tathāṃgāraṃ manyate sā tanusthitam |
vāṣpapūrṇekṣaṇā dīnā prajagāma mahāsatī || 27 ||
[Analyze grammar]

tataḥ kṛcchrātsamāsādya saivaṃ taṃ yajñamaṃḍapam |
kṛcchrātkārāgṛhaṃ tadvadduṣprekṣyaṃ dṛkpathaṃ gatam || 28 ||
[Analyze grammar]

atha dṛṣṭvā tu saṃprāptāṃ sāvitrīṃ yajñamaṇḍapam |
tatkṣaṇācca caturvaktraḥ saṃsthito'dhomukho hriyā || 29 ||
[Analyze grammar]

tathā śambhuśca śakraśca vāsudevastathaiva ca |
ye cānye vibudhāstatra saṃsthitā yajñamaṃḍape || 30 ||
[Analyze grammar]

te ca brāhmaṇaśārdūlāstyaktvā vedadhvaniṃ tataḥ |
mūkībhāvaṃ gatāḥ sarve bhayasaṃtrastamānasāḥ || 31 ||
[Analyze grammar]

atha saṃvīkṣya sāvitrī sapatnyā sahitaṃ patim |
kopasaṃraktanayanā paruṣaṃ vākyamabravīt || 32 ||
[Analyze grammar]

sāvitryuvāca |
kimetadyujyate kartuṃ tava vṛddha tamākṛte |
ūḍhavānasi yatpatnīmetāṃ gopasamudbhavām || 33 ||
[Analyze grammar]

ubhayoḥ pakṣayoryasyāḥ strīṇāṃ kāṃtā yathepsitāḥ |
śaucācāraparityaktā dharmakṛtyaparāṅmukhāḥ || 34 ||
[Analyze grammar]

yadanvaye janāḥ sarve paśudharmaratotsavāḥ |
sodaryāṃ bhaginīṃ tyaktvā jananīṃ ca tathā parām || 35 ||
[Analyze grammar]

tasyāḥ kule prasevaṃte sarvāṃ nārīṃ janāḥ parām |
yathā hi paśavo'śnaṃti tṛṇāni jalapānagāḥ || 36 ||
[Analyze grammar]

viṇmūtraṃ kevalaṃ cakrurbhārodvahanameva ca || 9 ||
[Analyze grammar]

tadvadasyāḥ kulaṃ sarvaṃ takramaśrāti kevalam || 37 ||
[Analyze grammar]

kṛtvā mūtrapurīṣaṃ ca janmabhogavivarjitam |
nānyajjānāti kartavyaṃ dharmaṃ svodarasaṃ śrayāt || 38 ||
[Analyze grammar]

antyajā api no karma yatkurvanti vigarhitam |
ābhīrāstacca kurvaṃti tatkimetattvayā kṛtam || 39 ||
[Analyze grammar]

avaśyaṃ yadi te kāryaṃ bhāryayā parayā makhe |
tvayā vā brāhmaṇī kāpi prakhyātā bhuvanatraye || 40 ||
[Analyze grammar]

noḍhā vidhe vṛthā muṇḍa nūnaṃ dhūrto'si me mataḥ |
yattvayā śaucasaṃtyaktā kanyābhāvapradūṣitā || 41 ||
[Analyze grammar]

prabhuktā bahubhiḥ pūrvaṃ tathā gopakumārikā |
eṣā prāptā supāpāḍhyā veśyājanaśatādhikā || 42 ||
[Analyze grammar]

antyajātā tathā kanyā kṣatayoniḥ prajāyate |
tathā gopakumārī ca kācittādṛkprajāyate || 43 ||
[Analyze grammar]

mātṛkaṃ paitṛkaṃ vaṃśaṃ śvāśuraṃ ca prapātayet |
tasmādetena kṛtyena garhitena dharātale || 44 ||
[Analyze grammar]

na tvaṃ prāpsyasi tāṃ pūjāṃ tathā nye vibudhottamāḥ |
anena karmaṇā caiva yadi me sti ṛtaṃ kvacit || 44 ||
[Analyze grammar]

pūjāṃ ye ca kariṣyaṃti bhaviṣyaṃti ca nirdhanāḥ |
kathaṃ na lajjitosi tvametatkurvanvigarhitam || 46 ||
[Analyze grammar]

putrāṇāmatha pautrāṇāmanyeṣāṃ ca divaukasām |
ayogyaṃ caiva viprāṇāṃ yadetatkṛtavānasi || 47 ||
[Analyze grammar]

atha vā naiṣa doṣaste na kāmavaśagā narāḥ |
lajjaṃti ca vijānaṃti kṛtyākṛtyaṃ śubhāśubham || 48 ||
[Analyze grammar]

akṛtyaṃ manyate kṛtyaṃ mitraṃ śatruṃ ca manyate |
śatruṃ ca manyate mitraṃ janaḥ kāmavaśaṃ gataḥ || 49 ||
[Analyze grammar]

dyūtakāre yathā satyaṃ yathā cauraṃ ca sauhṛdam |
yathā nṛpasya no mitraṃ tathā lajjā na kāminām || 50 ||
[Analyze grammar]

api syācchītalo vahniścaṃdramā dahanātmakaḥ |
kṣārābdirapi miṣṭaḥ syānna kāmī lajjate dhruvam || 51 ||
[Analyze grammar]

na me syāddukhametaddhi yatsāpatnyamupasthitam |
sahasramapi nārīṇāṃ puruṣāṇāṃ yathā bhavet || 52 ||
[Analyze grammar]

kulīnānāṃ ca śuddhānāṃ svajātyānāṃ viśeṣataḥ |
tvaṃ kuruṣva parāṇāṃ ca yadi kāmavaśaṃ gataḥ || 53 ||
[Analyze grammar]

etatpunarmahadduḥkhaṃ yadābhīrī vigarhitā |
veśyeva naṣṭacāritrā tvayoḍhā bahubhartṛkā || 54 ||
[Analyze grammar]

tasmādahaṃ prayāsyāmi yatra nāma na te vidhe |
śrūyate kāmalubdhasya hriyā parihṛtasya ca || 55 ||
[Analyze grammar]

ahaṃ viḍaṃbitā yasmādatrānīya tvayā vidhe |
purato devapatnīnāṃ devānāṃ ca dvijanmanām |
tasmātpūjāṃ na te kaścitsāṃprataṃ prakariṣyati || 56 ||
[Analyze grammar]

adya prabhṛti yaḥ pūjāṃ maṃtrapūjāṃ kariṣyati |
tava martyo dharāpṛṣṭhe yathānyeṣāṃ divaukasām || 57 ||
[Analyze grammar]

bhaviṣyati ca tadvaṃśo daridro duḥkhasaṃyutaḥ |
brāhmaṇaḥ kṣatriyo vāpi vaiśyaḥ śūdropi cālaye || 58 ||
[Analyze grammar]

eṣā'bhīrasutā yasmānmama sthāne vigarhitā |
bhaviṣyati na saṃtānastasmādvākyānmamaiva hi || 59 ||
[Analyze grammar]

na pūjāṃ lapsyate loke yathānyā devayoṣitaḥ || 60 ||
[Analyze grammar]

kariṣyati ca yā nārī pūjā yasyā api kvacit |
sā bhaviṣyati duḥkhāḍhyā vaṃdhyā daurbhāgyasaṃyutā || 61 ||
[Analyze grammar]

pāpiṣṭhā naṣṭacāritrā yathaiṣā paṃcabhartṛkā |
vikhyātiṃ yāsyate loke yathā cāsau tathaiva sā || 62 ||
[Analyze grammar]

etasyā anvayaḥ pāpo bhaviṣyati niśācara |
satyaśaucaparityaktāḥ śiṣṭasaṃgavivarjitāḥ || 63 ||
[Analyze grammar]

aniketā bhaviṣyaṃti vaṃśe'syā goprajīvinaḥ |
evaṃ śaptvā vidhiṃ sādhvī gāyatrīṃ ca tataḥ param || 64 ||
[Analyze grammar]

tato devagaṇānsarvāñchaśāpa ca tadā satī |
bhobhoḥ śakra tvayānītā yadeṣā paṃcabhartṛkā || 65 ||
[Analyze grammar]

tadāpnuhi phalaṃ samyakchubhaṃ kṛtvā guroridam |
tvaṃ śatrubhirjito yuddhe baṃdhanaṃ samavāpsyasi || 66 ||
[Analyze grammar]

kārāgāre ciraṃ kālaṃ saṃgamiṣyatyasaṃśayam |
vāsudeva tvayā yasmādeṣā vai paṃcabhartṛkā || 67 ||
[Analyze grammar]

anumoditā vidheḥ pūrvaṃ tasmācchapsyāmyasaṃśayam |
tvaṃ cāpi parabhṛtyatvaṃ saṃprāpsyasi sudurmate || 68 ||
[Analyze grammar]

samīpastho'pi rudra tvaṃ karmaitadyadupekṣase |
niṣedhayasi no mūḍha tasmācśṛṇu vaco mama || 69 ||
[Analyze grammar]

jīvamānasya kāṃtasya mayā tadvirahodbhavam |
saṃsevitaṃ mṛtāyāṃ te dayitāyāṃ bhaviṣyati || 70 ||
[Analyze grammar]

yatra yajñe praviṣṭeyaṃ garhitā paṃcabhartṛkā |
bhavānapi havirvahne yattvaṃ gṛhṇāsi laulyataḥ || 71 ||
[Analyze grammar]

tathānyeṣu ca yajñeṣu samyakchaṃkāvivarjitaḥ |
tasmādduṣṭasamācāra sarvabhakṣo bhaviṣyasi || 72 ||
[Analyze grammar]

svadhayā svāhayā sārdhaṃ sadā duḥkhasamanvitaḥ |
naivāpsyasi paraṃ saukhyaṃ sarvakālaṃ yathā purā || 73 ||
[Analyze grammar]

ete ca brāhmaṇāḥ sarve lobhopahatacetasaḥ |
homaṃ prakurvate ye ca makhe cāpi vigarhite || 74 ||
[Analyze grammar]

vittalobhena yatraiṣā niviṣṭā pañcabhartṛkā |
tathā ca vacanaṃ proktaṃ brāhmaṇīyaṃ bhaviṣyati || 75 ||
[Analyze grammar]

daridropahatāstasmādvṛṣalīpatayastathā |
vedavikrayakartāro bhaviṣyatha na saṃśayaḥ || 76 ||
[Analyze grammar]

bhobho vittapate vittaṃ dadāsi makhaviplave |
tasmādyatte'khilaṃ vittamabhogyaṃ saṃbhaviṣyati || 77 ||
[Analyze grammar]

tathā devagaṇāḥ sarve sāhāyyaṃ ye samāśritāḥ |
atra kurvaṃti doṣāḍhye yajñe vai pāṃcabhartṛke || 78 ||
[Analyze grammar]

saṃtānena parityaktāste bhaviṣyaṃti sāṃpratam |
dānavaiśca parābhūtā duḥkhaṃ prāpsyati kevalam || 79 ||
[Analyze grammar]

etasyāḥ pārśvataścānyāścatasro yā vyavasthitāḥ |
ābhīrīti sapa tnīti proktā dhyānapraharṣitāḥ || 80 ||
[Analyze grammar]

mama dveṣaparā nityaṃ śivadūtīpurassarāḥ |
tāsāṃ parasparaṃ saṃgaḥ kadācicca bhaviṣyati || 81 ||
[Analyze grammar]

nānyenātra nareṇāpi dṛṣṭimātramapi kṣitau |
parvatāgreṣu durgeṣu cāgamyeṣu ca dehinām |
vāsaḥ saṃpatsyate nityaṃ sarvabhogavivarjitaḥ || 82 ||
[Analyze grammar]

sūta uvāca |
evamuktvā'tha sāvitrīkopopahatacetasā |
visṛjya devapatnīstāḥ sarvā yāḥ pārśvataḥ sthitāḥ || 83 ||
[Analyze grammar]

udaṅmukhī pratasthe ca vāryamāṇāpi sarvataḥ |
sarvābhirdevapatnībhirlakṣmīpūrvābhirevaca || 84 ||
[Analyze grammar]

tatra yāsyāmi no yatra nāmāpi kila vai yataḥ |
śrūyate kāmukasyāsya tatra yāsyāmyahaṃ drutam || 85 ||
[Analyze grammar]

ekaścaraṇayornyasto vāmaḥ parvatarodhasi |
dvitīyena samārūḍhā tasyāgasya tathopari || 86 ||
[Analyze grammar]

adyāpi tatpadaṃ vāmaṃ tasyāstatra pradṛśyate |
sarvapāpaharaṃ puṇyaṃ sthitaṃ parvatarodhasi || 87 ||
[Analyze grammar]

api pāpasamācāro yastaṃ pūjayate naraḥ |
sarvapātakanirmuktaḥ sa yāti paramaṃ padam || 88 ||
[Analyze grammar]

yo yaṃ kāmamabhi dhyāya tamarcayati mānavaḥ |
avaśyaṃ samavāpnoti yadyapi syātsudurlabham || 89 ||
[Analyze grammar]

sūta uvāca |
evaṃ tatra sthitā devī sāvitrī parvatā śrayā |
apamānaṃ mahatprāpya sakāśātsvapatestadā || 90 ||
[Analyze grammar]

yastāmarcayate samyakpaurṇamāsyāṃ viśeṣataḥ |
sarvānkāmānavāpnoti sa manovāṃchitāṃ stadā || 91 ||
[Analyze grammar]

yā nārī kurute bhaktyā dīpadānaṃ tadagrataḥ |
raktataṃtubhirājyena śrūyatāṃ tasya yatphalam || 92 ||
[Analyze grammar]

yāvantastaṃtavastasya dahyaṃte dīpa saṃbhavāḥ |
muhūrtāni ca yāvaṃti ghṛtadīpaśca tiṣṭhati |
tāvajjanmasahasrāṇi sā syātsaubhāgyabhāṃginī || 93 ||
[Analyze grammar]

putrapautrasamopetā dhaninī śīla maṃḍanā ||
na durbhagā na vandhyā ca na ca kāṇā virūpikā || 94 ||
[Analyze grammar]

yā nṛtyaṃ kurute nārī vidhavāpi tadagrataḥ |
gītaṃ vā kurute tatra tasyāḥ śṛṇuta yatphalam || 95 ||
[Analyze grammar]

yathāyathā nṛtyamānā svagātraṃ vidhunoti ca |
tathātathā dhunotyeva yatpāpaṃ prakṛtaṃ purā || 96 ||
[Analyze grammar]

yāvanto jantavo gītaṃ tasyāḥ śṛṇvaṃti tatra ca |
tāvaṃti divi varṣāṇi sahasrāṇi vasecca sā || 97 ||
[Analyze grammar]

sāvitrīṃ yā samuddiśya phaladānaṃ karoti sā |
phalasaṃkhyāpramāṇāni yugāni divi modate || 98 ||
[Analyze grammar]

miṣṭānnaṃ yacchate yaśca nārīṇāṃ ca viśeṣataḥ |
tasyā dakṣiṇamūrtau ca bhartrāḍhyānāṃ dvijottamāḥ |
sa ca sikthapramāṇāni yugā ni divi modate || 99 ||
[Analyze grammar]

yaḥ śrāddhaṃ kurute tatra samyakchraddhāsamanvitaḥ |
rasenaikena sasyena tathaikena dvijottamāḥ |
tasyāpi jāyate puṇyaṃ gayāśrāddhena yadbhavet || 100 ||
[Analyze grammar]

yaḥ karoti dvijastasyā dakṣiṇāṃ diśamāśritaḥ |
sandhyopāsanamekaṃ tu svapatnyā kṣipitairjalaiḥ || 101 ||
[Analyze grammar]

sāyaṃtane ca saṃprāpte kāle brāhmaṇasattamāḥ |
tena syādvaṃditā saṃdhyā samyagdvādaśavārṣikī || 102 ||
[Analyze grammar]

yo japedbrāhmaṇastasyāḥ sāvitrīṃ purataḥ sthitaḥ |
tasya yatsyātphalaṃ viprāḥ śrūyatāṃ tadvadāmi vaḥ || 103 ||
[Analyze grammar]

daśabhirjjanmajanitaṃ śatena ca purā kṛtam |
triyuge tu sahasreṇa tasya naśyati pātakam || 104 ||
[Analyze grammar]

tasmātsarvaprayatnena camatkārapuraṃ prati |
gatvā tāṃ pūjayeddevīṃ stotavyā ca viśeṣataḥ || 105 ||
[Analyze grammar]

sāvitryā idamākhyānaṃ yaḥ paṭhecchṛṇuyācca vā |
sarvapāpavinirmuktaḥ sukhabhāgatra jāyate || 106 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ yatpṛṣṭo'haṃ dvijottamāḥ |
sāvitryāḥ kṛtsnaṃ māhātmyaṃ kiṃ bhūyaḥ pravadāmyaham || 107 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye sāvitrīmāhātmyavarṇanaṃnāma dvinavatyuttaraśatatamo'dhyāyaḥ || 192 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 192

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: