Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
sūtaputra tvayā proktaṃ sāvitrī nāgatā ca yat |
kauṭilyena samāyuktairāhūtā vacanaistathā |
pulastyena punaścaiva prasaktā gṛhakarmaṇi || 1 ||
[Analyze grammar]

tatastu brahmaṇā kopādgāyatrī ca samāhṛtā |
devairvipreśce sā'tīva śaṃsitā bhāryatāṃ gatā || 2 ||
[Analyze grammar]

sāvitrī ca kathaṃ jātā tāṃ jñātvā yajñamaṇḍape |
patnīśālāṃ praviṣṭāṃ ca sarvaṃ no vistarādvada || 3 ||
[Analyze grammar]

sūta uvāca |
sāvitrī vaśagaṃ kāṃtaṃ jñātvā viśvāsamāgatā |
sthirā bhūtvā tadā sarvā devapatnīḥ samānayat || 4 ||
[Analyze grammar]

gaurī lakṣmīḥ śacī medhā tathā caivāpyarundhatī |
svadhā svāhā tathā kītirbuddhiḥ puṣṭiḥ kṣamā dhṛtiḥ |
tathā cānyāśca bahavo hyapsarobhiḥ samanvitāḥ || 5 ||
[Analyze grammar]

ghṛtācī menakā raṃbhā urvaśī ca tilottamā |
apsarāṇāṃ gaṇāḥ sarve samājagmurdvijottamāḥ || 6 ||
[Analyze grammar]

sā tābhiḥ sahitā devīpūrṇahastābhireva ca |
saṃprahṛṣṭamanobhiśca prasthitā maṇḍapaṃ prati || 7 ||
[Analyze grammar]

vādyamāneṣu vādyeṣu gītadhvaniyuteṣu ca |
gandharvāṇāṃ pramukhyānāṃ kinnarāṇāṃ viśeṣataḥ || 8 ||
[Analyze grammar]

prasthitā sā mahābhāgā yāvattadyajñamaṇḍapam |
tāvattasyāstadā cakṣuḥ prāsphuraddakṣiṇaṃ muhuḥ || 9 ||
[Analyze grammar]

apasavyaṃ mṛgāścakrustathānye'pi khagādayaḥ |
viparyastena saṃyāti śabdānkurvaṃti cāsakṛt || 10 ||
[Analyze grammar]

dakṣiṇāni tathā'ṅgāni sphuramāṇāni vai muhuḥ |
tasyā manasi saṃkṣobhaṃ janayati nirargalam || 11 ||
[Analyze grammar]

tāśca devastriyaḥ sarvā nṛtyaṃti ca hasaṃti ca |
gāyaṃti ca yathotsāhaṃ tasyāḥ pārśve vyavasthitāḥ || 12 ||
[Analyze grammar]

na jānaṃti ca saṃkṣobhaṃ tathā śakunajaṃ hṛdi |
anyonyasparddhayā sarvā gītanṛtyaparāyaṇāḥ || 13 ||
[Analyze grammar]

ahaṃpūrvamahaṃpūrvaṃ praviśāmi mahāmakhe |
ityautsukyasamopetāstā gacchaṃti tadā pathi || 14 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgara khaṇḍe hāṭakeśvarakṣetramāhātmye sāvitryā yajñāgamanakālikotpātādyapaśakunodbhavavarṇanaṃnāmaikanavatyuttaraśatatamo'dhyāyaḥ || 191 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 191

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: