Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
tathānyāpi ca tatrāsti gaurī vai pañcapiṃḍikā |
lakṣmyā saṃsthāpitā caiva mānuṣatvaṃvyavasthayā || 1 ||
[Analyze grammar]

tasyā darśanamātreṇa nārī saubhāgyamāmuyāt |
jyeṣṭhe māsi site pakṣe vṛṣasthe ca divākare || 2 ||
[Analyze grammar]

tasyā upari nārī yā jalayantraṃ dadhāti vai |
srāvyamāṇaṃ divānaktaṃ saubhāgyaṃ paramaṃ labhet || 3 ||
[Analyze grammar]

yatphalaṃ labhate nārī samastairvihitairvrataiḥ |
gaurīsamudbhavaiścaiva dānairdattaistadiṣṭajaiḥ |
tatphalaṃ labhate sarvaṃ jalayantrasya kāraṇāt || 4 ||
[Analyze grammar]

tasmātsarvaprayatnena strībhiḥ saubhāgyakāraṇāt |
jalayantraṃ vidhātavyaṃ jyeṣṭhe gauryāḥ prayatnataḥ || 5 ||
[Analyze grammar]

kiṃ vratairniyamairvāpi strīṇāṃ brāhmaṇasattamāḥ |
japairhomaiḥ kṛtairanyairbahukleśakaraiśca taiḥ || 6 ||
[Analyze grammar]

strīṇāṃ brāhmaṇaśārdūlā jaleyantre dhṛte sati |
gauryā upari sadbhaktyā vṛṣasthe tīkṣṇadīdhitau || 7 ||
[Analyze grammar]

naivaṃ saṃjāyate vaṃdhyā kākavandhyā na jāyate |
na daurbhāgyasamopetā saptajanmāṃtarāṇi sā || 8 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
gaurī caturbhujā proktā dṛśyate parameśvarī |
pañcapiṃḍā kathaṃ jātā hyetaṃ naḥ saṃśayaṃ vada || 9 ||
[Analyze grammar]

sūta uvāca |
yadā ca pralayo bhāvi tadā tmānaṃ karotyasau |
paścapiṃḍīmayaṃ viprāḥ kurute rūpamuttamam || 10 ||
[Analyze grammar]

eṣā sā paramā śaktiḥ sarvaṃ vyāpya sureśvarī |
tayā sarvamidaṃ vyāptaṃ trailokyaṃ sacarācaram || 11 ||
[Analyze grammar]

pṛthivyāpaśca tejaśca vāyurākāśameva ca |
sṛṣṭyarthaṃ rakṣayedeṣā tataḥ syātpaṃcapiṃḍikā || 12 ||
[Analyze grammar]

yadasyāṃ pūjitāyāṃ tu pratyakṣāyāṃ prajāyate |
sahasratriguṇaṃ tacca yatra syātpañcapiṇḍikā || 13 ||
[Analyze grammar]

jyeṣṭhe māsi viśeṣeṇa jalayaṃtrārcanena ca |
atra vaḥ kīrtayiṣyāmi tviti hāsaṃ purātanam || 14 ||
[Analyze grammar]

yadvṛttaṃ kāśirājasya bhāryāyā dvijasattamāḥ |
yacca proktaṃ purā lakṣmyā viṣṇave paripṛṣṭayā || 15 ||
[Analyze grammar]

lakṣmī ruvāca |
kāśirājaḥ purā hyāsījjayasena iti śrutaḥ |
tasya bhāryāsahasraṃ tu hyāsīdrūpasamanvitam || 16 ||
[Analyze grammar]

atha cānyā priyā tena labdhā bhāryā suśobhanā |
manuṣyatvavyavasthāyā mama cāṃśakalā hi yā |
sutā madrādhirājasya viṣvaksenasya dhīmataḥ || 17 ||
[Analyze grammar]

sā gatvā prātarutthāya śubhe gaṃgātaṭe tadā |
pañcapiṃḍātmikāṃ gaurīṃ kṛtvā karddamasaṃbhavām || 18 ||
[Analyze grammar]

tataḥ saṃpūjayāmāsa mantraiḥ paṃcabhireva ca |
tato gandhaiḥ parairmālyairdhūpai rvastraiḥ suśobhanaiḥ || 19 ||
[Analyze grammar]

naivedyaiḥ paramānnaiśca gītairnṛtyaiḥ pravāditaiḥ |
tato visṛjya tāṃ devīṃ taduddeśena vai tataḥ || 20 ||
[Analyze grammar]

dattvā dānāni bhūrīṇi gauriṇīnāṃ dvijanmanām |
tataśca gṛhamabhyeti bhūrivāditraniḥsvanaiḥ || 21 ||
[Analyze grammar]

yathāyathā ca tāṃ pūjāṃ tasyā gauryā karoti sā |
tathātathā tu saubhāgyaṃ tasyāścāpyadhikaṃ bhavet || 22 ||
[Analyze grammar]

sarvāsāṃ ca sapatnīnāṃ saubhāgyaṃ vādhikaṃ bhavet || 23 ||
[Analyze grammar]

atha tasyāḥ sapatnyo yāḥ sarvā duḥkhasamanvitāḥ |
dṛṣṭvā saubhāgyavṛddhiṃ tāṃ tasyā eva dinedine || 24 ||
[Analyze grammar]

ekāḥ procuḥ karma caitadyadeṣā kurute sadā |
mṛnmayāṃśca samādāya pūjayetpaṃcapiṃḍakān || 25 ||
[Analyze grammar]

anyāstāṃ maṃtrasaṃsiddhāṃ pravadaṃti maharṣayaḥ |
anyā vadanti puṇyāni hyasyāḥ pūrvakṛtāni ca || 26 ||
[Analyze grammar]

evaṃ tāsāṃ suduḥkhānāṃ mahānkālo jagāma ha |
kasyacittvatha kālasya sarvāḥ saṃmaṃtrya tā mithaḥ || 27 ||
[Analyze grammar]

tasyāḥ saṃnidhimājagmustasminneva jalāśaye |
yatra sā pūjayedgaurīṃ kṛtvā tāṃ pañca piṃḍikām || 28 ||
[Analyze grammar]

tataḥ sarvāḥ samālokya tyaktvā gaurīprapūjanam |
saṃmukhī prayayau tūrṇaṃ kṛtāṃjalipuṭā sthitā || 29 ||
[Analyze grammar]

svāgataṃ vo mahā bhāgā bhūyaḥ susvāgataṃ ca vaḥ |
kṛtyaṃ nivedyatāṃ śīghraṃ yenāśu prakaromyaham || 30 ||
[Analyze grammar]

sapatnya ūcuḥ |
vayaṃ sarvāḥ samāyātāḥ kautuke tavāṃtikam |
daurbhāgyavahninirdagdhāstava saubhāgyajenaca || 31 ||
[Analyze grammar]

tasmādvada mahābhāge mṛnmayāṃ paṃcapiṃḍikām |
nityamarcayasi tvaṃ kiṃ saubhā gyasya vivardhanam || 32 ||
[Analyze grammar]

kiṃ te kāraṇametaddhi kiṃ vā mantrasamudbhavaḥ |
prabhāvo'yaṃ mahābhāgeguhyaṃ cenno vadasva naḥ || 33 ||
[Analyze grammar]

padmāvatyuvāca || |
rahasyaṃ paramaṃ guhyaṃ yatpṛṣṭāsmi śubhānanāḥ |
avaktavyaṃ vadiṣyāmi bhavatīnāṃ tathāpi ca || 34 ||
[Analyze grammar]

gaurīpūjanakāle tu yasmāccaiva samāgatāḥ |
sarvā mama bhaginyaḥ stha īrṣyādharmo na me'sti ca || 35 ||
[Analyze grammar]

ahamāsaṃ purā kanyā pure kusumasaṃjñite |
vīrasenasya śūdrasya vaṇikputrasya dhīmataḥ |
tena dattā'smi dharmeṇa vivāhārthaṃ mahātmanā || 36 ||
[Analyze grammar]

tato vivāhasamaye mama dattāni vṛddhaye |
paṃcākṣarāṇi śreṣṭhāni yoṣitā dīkṣayā saha |
gaurī pūjākṛte caiva proktā cāhaṃ tataḥ param || 37 ||
[Analyze grammar]

yāvatputri tvamātmānametaiḥ pūjayase'kṣaraiḥ |
jalapānaṃ na kartavyaṃ tāvaccaiva kathañcana || 38 ||
[Analyze grammar]

yena saṃprāpsyase'bhīṣṭaṃ tatprabhāvādyadīpsitam |
tatheti ca mayā proktaṃ tasyāścaiva varānane || 39 ||
[Analyze grammar]

tato vivāhe nirvṛtte gatā'haṃ patinā saha |
śvaśura stiṣṭhate yatra śvaśrūścaiva sudāruṇā || 40 ||
[Analyze grammar]

gaurīpūjākṛte māṃ ca nivārayati sarvadā |
tato'haṃ bhayasantrastā gaurībhaktiparāyaṇā |
jalārthaṃ yatra gacchāmi tasmiṃścaiva jalāśraye || 41 ||
[Analyze grammar]

tataḥ karddamamādāya mantraiḥ paṃcabhirevaca |
taireva pūjayāmyeva gaurīṃ bhaktiparāyaṇā || 42 ||
[Analyze grammar]

prakṣipāmi tata stoye tato gacchāmi mandiram |
kasyacittvatha kālasya bhartā me prasthitaḥ śubhaḥ |
deśāṃtaraṃ vaṇigvṛttyā so'pi mārgaṃ tamāśritaḥ || 43 ||
[Analyze grammar]

sa gacchanmarumārgeṇa māṃ samādāya snehataḥ |
saṃprāpto nirjalaṃ deśaṃ suraudraṃ marumaṃḍalam || 44 ||
[Analyze grammar]

tathā raudratare kāle vṛṣasthe divasādhipe |
tataḥ sārthaḥ samastaśca viśrāṃtaḥ sthalamadhyagaḥ || 45 ||
[Analyze grammar]

kūpamekaṃ samāśritya gambhīraṃ jaladopamam |
etasminneva kāle tu mayā dṛṣṭaḥ samīpagaḥ |
toyākāro maru ddeśastaścitte vicintitam || 46 ||
[Analyze grammar]

yattacca dṛśyate toyaṃ samīpasthaṃ tathā bahu |
atra snātvā śucirbhūtvā gaurīmabhyarcya bhaktitaḥ |
pibāmi salilaṃ paścātsusvādu sarasībhavam || 47 ||
[Analyze grammar]

tataḥ saṃprasthitā yāvatpragacchāmi padātpadam |
yāvaddūrataraṃ yāmi tāvatsā mṛgatṛṣṇikā || 48 ||
[Analyze grammar]

etasminna ntare prāpto nabhomadhyaṃ divākaraḥ |
vṛṣastho yena dahyāmi hyupariṣṭācchubhānanā || 49 ||
[Analyze grammar]

adhobhāge sutaptābhirvālukābhiḥ samaṃtataḥ |
tṛṣṇārtā'haṃ tatastasminmarudeśe samākulā || 50 ||
[Analyze grammar]

tataśca patitā bhūmau visphoṭakasamāvṛtā |
tato mayā smṛtā citte kathā bhāratasaṃbhavā || 51 ||
[Analyze grammar]

nṛgeṇa tu yathā yajño vālukābhirvinirmitaḥ |
kūpāntaḥ kṣipyamāṇena tṛṇaloṣṭāṃbuvarjitam || 52 ||
[Analyze grammar]

bhaktigrāhyāstato devāstuṣṭāstasya mahātmanaḥ |
tadahaṃ vālukābhiśca pūjayāmi harapriyām || 53 ||
[Analyze grammar]

tena tuṣṭā tu sā devī mama rājyaṃ prayacchati |
adya dehāntare prāpte manobhīṣṭamanaṃtakam || 54 ||
[Analyze grammar]

tatastu paṃcabhirmantraistaireva smṛtimāgataiḥ |
paṃcabhirmuṣṭibhirdevī vālukotthaiḥ prapūjitā || 55 ||
[Analyze grammar]

tataḥ pañcatvamāpannā tatkāle'haṃ varāṃganāḥ |
daśārṇādhipaterjātā sadane lokaviśrute || 56 ||
[Analyze grammar]

jātismaraṇasaṃyuktā tasyā devyāḥ prasādataḥ |
bhavatīnāṃ kaniṣṭhāsmi jyeṣṭhā saubhāgyataḥ sthitā || 57 ||
[Analyze grammar]

eta smātkāraṇādgaurīṃ muktvaitānpañcapiṇḍakān |
karddamena vidhāyātha pūjayāmi dinedine || 58 ||
[Analyze grammar]

etadguhyaṃ mayā khyātaṃ bhavatīnāmasaṃśayam |
satyenānena me gaurī manobhīṣṭaṃ prayacchatu || 59 ||
[Analyze grammar]

lakṣmīruvāca |
tataḥ sarvāḥ sapatnyastāḥ kṛtāṃjalipuṭāḥ sthitāḥ |
māmūcurvinayādvācā praṇipatya muhurmuhuḥ || 6 ||
[Analyze grammar]

prasādaṃ kuru cāsmākaṃ dīyatāṃ mantrapaṃcakam |
tadeva yena te devī tuṣṭā sā parameśvarī || 61 ||
[Analyze grammar]

mayā proktāśca tā sarvāḥ prārthayadhvaṃ yathecchayā |
ahaṃ sarvaṃ pradāsyāmi tatsatyaṃ vacanaṃ mama || 62 ||
[Analyze grammar]

tato deva mayā proktaṃ tāsāṃ tanmaṃtrapaṃcakam |
śiṣyatvaṃ gamitānāṃ ca vāṅmanaḥkāyakarmabhiḥ || 63 ||
[Analyze grammar]

viṣṇuruvāca |
mamāpi vada deveśi kīdṛktanmantrapañcakam |
yattvayā'nuṣṭhitaṃ pūrvaṃ tayā tāsāṃ nivedi tam || 64 ||
[Analyze grammar]

lakṣmīruvāca |
namaḥ pṛthivyai kṣāṃtīśi nama āpomaye śubhe |
tejasvini namastubhyaṃ namaste vāyurūpiṇi || 65 ||
[Analyze grammar]

ākāśarūpasaṃpanne paṃcarūpe namonamaḥ || 66 ||
[Analyze grammar]

ebhirmantrairmayā pūrvaṃ pūjitā parameśvarī |
tena rājyaṃ mayā prāptaṃ sarvastrīṇāṃ sudurlabham || 67 ||
[Analyze grammar]

tataśca sthāpitā devī kṛtvā ratnamayī śubhā |
hāṭakeśvaraje kṣetre mayā tatra sureśvara || 68 ||
[Analyze grammar]

tāṃ yā pūjayate nārī sadyo'pi pativallabhā |
jāyate nātra sandehaḥ sarvapāpavivarjitā || 69 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye pañcapiṃḍikotpatti māhātmya varṇanaṃ nāma saptasaptatyuttaraśatatamo'dhyāyaḥ || 177 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 177

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: