Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

lakṣmīruvāca |
evaṃ rājyaṃ mayā prāptaṃ gaurīpūjā kṛte vibho |
saubhāgyaṃ paramaṃ caiva durlabhaṃ sarvayoṣitām || 1 ||
[Analyze grammar]

na cāpatyaṃ mayā labdhaṃ tathāpi parameśvara |
tādṛśe'pi ca saubhāgye tāruṇye tādṛśe sthite || 2 ||
[Analyze grammar]

dahyāmi tena duḥkhena divānaktaṃ sukhaṃ na me |
kasyacittvatha kālasya durvāsā munisattamaḥ || 3 ||
[Analyze grammar]

ānartādhipaterharmyaṃ saṃprāpto gauravāya saḥ || |
cāturmāsyakṛte caiva mṛttikāgrahaṇāya ca || 4 ||
[Analyze grammar]

tataḥ saṃpūjito rājñā ānartena yathākramam |
dattvārghyaṃ madhuparkaṃ ca tataḥ proktaṃ praṇamya ca || 5 ||
[Analyze grammar]

svāgataṃ te muniśreṣṭha bhūyaḥ susvāgataṃ ca te |
nānyo dhanyatamo loke bhūyo'sti sadṛśo mayā || 6 ||
[Analyze grammar]

yau te pādau rajodhvastau keśairme nirmalīkṛtau |
tadbrūhi kiṃkaromyadya gṛhāyātasya te mune || 7 ||
[Analyze grammar]

api rājyaṃ prayacchāmi kā vārtānyeṣu vastuṣu || 8 ||
[Analyze grammar]

durvāsā uvāca |
cāturmāsīvidhānaṃ te kariṣye nṛpa maṃdire |
mṛttikāgrahaṇaṃ tāvacchuśrūṣā kriyatāṃ mama |
sa tatheti pratijñāya māmūce pārthivottamaḥ || 9 ||
[Analyze grammar]

śuśrūṣā cāsya kartavyā sarva daiva varānane |
cāturmāsīvrataṃ yāvaddevatārcanapūrvakam || 10 ||
[Analyze grammar]

bāḍhamityevamuktvātha mayā sarvamanuṣṭhitam |
śuśrūṣārhaṃ ca yatkarma duhiteva pituryathā || 11 ||
[Analyze grammar]

cāturmāsyāṃ vyatītāyāṃ yadā saṃprasthito muniḥ |
tadā provāca māṃ tuṣṭaḥ putri kiṃ karavāṇi te || 12 ||
[Analyze grammar]

tataḥ sa bhagavānproktaḥ praṇipatya mayā muhuḥ |
apatyaṃ nāsti me brahmaṃstena dahyāmyaharniśam || 13 ||
[Analyze grammar]

īdṛśe sati rājño'pi yauvane ca mahattare |
tattvaṃ vada muniśreṣṭha yena syānmama saṃtatiḥ || 14 ||
[Analyze grammar]

vratena niyamenātha dānena ca hutena ca |
tataḥ sa suciraṃ dhyātvā māmuvāca smayanniva || 15 ||
[Analyze grammar]

anyadehāṃtare putri tvayā gaurī prapūjitā |
taptābhirvālukābhiḥ sā mṛtyukāla upasthite || 16 ||
[Analyze grammar]

tadbhaktyā labdharājyāpi dāhena pariyujyase |
gaurī yattāpasaṃyuktā bālukābhiḥ kṛtā tvayā || 17 ||
[Analyze grammar]

na devo vidyate kāṣṭhe pāṣāṇe mṛttikāsu ca |
bhāveṣu vidyate devo mantrasaṃyogasaṃyutaḥ || 18 ||
[Analyze grammar]

bhāvabhaktisamā yuktā maṃtrasaṃyojanena ca |
devī mantrasamāyātā tvayā vālukayā'rcitā || 19 ||
[Analyze grammar]

tvatkāye tena saṃtāpaḥ sarvadā'yaṃ vyavasthitaḥ |
tasmādratnamayīṃ gaurīṃ kṛtvā tvaṃ paṃcapiṃḍikām |
hāṭakeśvaraje kṣetre saṃsthāpaya śubhānane || 2 ||
[Analyze grammar]

vṛṣasthe bhāskare paścāttasyā upari srāvi yat |
jalayantraṃ divārātraṃ dhārayasva prayatnataḥ || 21 ||
[Analyze grammar]

tato yathāyathā tasyāḥ śītabhāvo bhaviṣyati |
tathātathā ca te dāhaḥ śāṃtiṃ yāsyatyaharniśam || 22 ||
[Analyze grammar]

dāhāṃte bhavitā garbhastataḥ putramavāpsyasi |
rājyabhārakṣamaṃ śūraṃ triṣu lokeṣu viśrutam || 23 ||
[Analyze grammar]

anyāpi kāminī yātra evaṃ tāṃ pūjayiṣyati |
jyeṣṭhe māse tathā sāpi yathā tvaṃ prabhaviṣyati || 24 ||
[Analyze grammar]

lakṣmīruvāca |
tato mayā punaḥ prokto bhagavānsa munīśvaraḥ |
mānuṣatve na me rāgo viraktirmahatī sthitā || 25 ||
[Analyze grammar]

nadīvegopamaṃ dṛṣṭvā jīvitaṃsarvadehinām |
tanme vada mahābhāga yatkiṃcid vratamuttamam || 26 ||
[Analyze grammar]

mānuṣatvaṃ na yena syātsamyakcīrṇena saddvija |
tataḥ sa suciraṃ dhyātvā māmāha parameśvara || 27 ||
[Analyze grammar]

asti putri vrataṃ puṇyaṃ gaurī tuṣṭikaraṃ param |
yena cīrṇena vai samyagyoṣiddevatvamāpnuyāt || 28 ||
[Analyze grammar]

gomayākhyā mahādevī kṛtā vai gomayena sā |
tato golokamāpannāḥ sarvāstā varavarṇini || 29 ||
[Analyze grammar]

tāṃ tvaṃ kuruṣva kalyāṇi yena devatvamāpsyasi |
tato mayā punaḥ proktaḥ sa muniḥ surasattama || 30 ||
[Analyze grammar]

kasminkāle prakartavyā vidhinā kena sanmune |
sarvaṃ vistarato brūhi yena tāṃ prakaromyaham || 31 ||
[Analyze grammar]

durvāsā uvāca |
nabhasye cāsite pakṣe tṛtīyādivase sthite |
prātarutthāya paścācca bhakṣayeddaṃtadhāvanam || 32 ||
[Analyze grammar]

tataśca niyamaṃ kṛtvā upavāsasamudbhavam |
gaurīnāmasamuccārya śraddhāpūtena cetasā || 33 ||
[Analyze grammar]

tato niśāgame prāpte kṛtvā gaurīcatuṣṭayam |
mṛnmayaṃ yādṛśaṃ caiva tadihaikamanāḥ śṛṇu || 34 ||
[Analyze grammar]

ekā gaurī prakartavyā paṃcapiṃḍā yathoditā |
prahareprahare prāpte tāsu pūjāṃ samācaret |
yairmaṃtraistānnibodha tvamekaikasyāḥ pṛthakpṛthak || 35 ||
[Analyze grammar]

himācalagṛhe jātā devi tvaṃ śaṃkarapriye |
menāgarbhasamudbhūtā pūjāṃ gṛhṇa namostu te || 36 ||
[Analyze grammar]

dhūpaṃ dadyāttataścaiva karpūraṃ śraddhayā saha |
raktasūtreṇa dīpaṃ ca ghṛtena parikalpayet || 37 ||
[Analyze grammar]

jātipuṣpaiḥ samabhyarcya naivedye modakānnyaset |
raktavastreṇa saṃchādya arghyaṃ dattvā tataḥ param || 38 ||
[Analyze grammar]

yasya vṛkṣasya puṣpaṃ ca tasya syāddantadhāvanam |
mātuliṃgena tasyāstu mantreṇānena bhaktitaḥ || 39 ||
[Analyze grammar]

arghyaṃ dadyātprayatnena gandhapuṣpākṣatānvitam |
śaṃkarasya priye devi himācalasute śubhe |
arghyamenaṃ mayā dattaṃ pratigṛhṇa namo'stu te || 40 ||
[Analyze grammar]

tadeva prāśanaṃ kuryāttataḥ kāyaviśuddhaye |
praharāṃte ca saṃpūjya ardhanārīśvaraṃ tataḥ || 41 ||
[Analyze grammar]

surabhyā pūjayedbhaktyā mantreṇānena pārvati |
vāmamardhaṃ śarīrasya yā harasya vyavasthitā |
sā me pūjāṃ pragṛhṇātu tasyai devyai namo'stu te || 42 ||
[Analyze grammar]

agaruṃ ca tato bhaktyā dhūpaṃ dadyāttathā śubhe |
naivedye guṇakāṃścaiva nālikereṇa cārghakam || 43 ||
[Analyze grammar]

mantreṇānena dātavyaṃ tadeva prāśanaṃ smṛtam |
ardhanārīśvarau yau ca saṃsthitau parameśvarau || 44 ||
[Analyze grammar]

arghyo me gṛhyatāṃ devau syātaṃ sarvasukhapradau |
tṛtīye prahare prāpte śatapatryā prapūjayet || 45 ||
[Analyze grammar]

umāmaheśvarau devau maṃtreṇānena pūjayet || 46 ||
[Analyze grammar]

umāmaheśvarau devau yau tau sṛṣṭilayānvitau |
tau gṛhṇītāmimāṃ pūjāṃ mayā dattāṃ prabhaktitaḥ || 47 ||
[Analyze grammar]

guggulotthaṃ tato dhūpaṃ naivedyaṃ ghārikātmakam |
jātīphalena cārghyaṃ ca tadeva prāśanaṃ smṛtam || 48 ||
[Analyze grammar]

tataścārghyaḥ pradātavyo maṃtreṇānena bhaktitaḥ |
graṃthicūrṇena dhūpaṃ ca arghyaṃ madanajaṃ phalam || 49 ||
[Analyze grammar]

tadeva prāśanaṃ kāryaṃ tataḥ kāyaviśuddhaye || 50 ||
[Analyze grammar]

umāmaheśvarau devau sarvakāmasukhapradau |
gṛhṇītāmarghyametaṃ me dayāṃ kṛtvā mahattamām || 91 ||
[Analyze grammar]

caturthe prahare prāpte tāṃ gaurīṃ paṃcapiṃḍikām |
bhṛṃgarājena saṃpūjya maṃtreṇānena bhaktitaḥ || 52 ||
[Analyze grammar]

pṛthivyādīni bhūtāni yāni proktāni paṃca ca |
paṃcarūpāṇi deveśi pūjāṃ gṛhṇa namo'stu te || 53 ||
[Analyze grammar]

naivedye ghṛtapūpāṃśca dadyāddevyāḥ prabhaktitaḥ |
graṃthicūrṇena dhūpaṃ ca hyarghyaṃ madanajaṃ phalam |
tadeva prāśanaṃ kāryamarghyamaṃtramidaṃ smṛtam || 54 ||
[Analyze grammar]

paṃcabhūtamayī devī paṃcadhā yā vyavasthitā |
arghyamenaṃ mayā dattaṃ sā gṛhṇātu sure śvarī || 55 ||
[Analyze grammar]

evaṃ sarvā niśā sā ca gītavādyādiniḥsvanaiḥ |
tāsāṃ caivāgrato neyā naiva nidrāṃ samācaret || 56 ||
[Analyze grammar]

tataḥ prabhāte vimale prodgate ravimaṇḍale |
snātvā saṃpūjayedvipraṃ saha patnyā prabhaktitaḥ || 57 ||
[Analyze grammar]

vastrairābharaṇaiścaiva svaśaktyā nṛpanaṃdini |
gauryai bhakṣyaṃ ca dātavyaṃ miṣṭānnena śucismite || 58 ||
[Analyze grammar]

tataḥ kareṇumānīya vaḍavāṃ vā sumadhyame |
gaurīcatuṣṭayaṃ tacca samāropya tathopari || 59 ||
[Analyze grammar]

gītavāditraśabdena vedadhvaniyutena ca |
nadyāṃ vā'tha taḍāge vā vāpyāṃ vātha parikṣipet || 60 ||
[Analyze grammar]

maṃtreṇānena sadbhaktyā tavedaṃ vacmi sundari || 61 ||
[Analyze grammar]

āhūtāsi mayā devi pūjitāsi mayā śubhe |
mama saubhāgyadānāya yatheṣṭaṃ gamyatāmiti || 62 ||
[Analyze grammar]

lakṣmīruvāca |
evaṃ mayā kṛtā deva sā tṛtīyā yathoditā |
nabhasye māsi saṃprāpte bhaktyā paramayā vibho || 63 ||
[Analyze grammar]

dvitīye ca tathā prāpte tṛtīye ca viśeṣataḥ |
yāvatpaśyāmi pratyūṣe tāvadgaurīcatuṣṭayam |
jātaṃ ratnamayaṃ tacca mayā yatparipūjitam || 64 ||
[Analyze grammar]

prasthitāṃ māṃ nadītīramuddiśya ca visarjanam |
kariṣyāmīti sā prāha vyaktībhūtā sureśvarī || 65 ||
[Analyze grammar]

mā putri jalamadhye'tra mama mūrticatuṣṭayam |
paribhāvaya madvākyaṃ śrutvā caiva vidhīyatām || 66 ||
[Analyze grammar]

hāṭakeśvaraje kṣetre sthāpaya tvaṃ ca mā kṣipa |
akṣayaṃ jāyate yena sarvastrīṇāṃ hitāya ca || 67 ||
[Analyze grammar]

tvaṃ prārthaya varaṃ sarvaṃ dadāmyahamihārcitā |
abhyarcitā girisutā mayā proktā sureśvarī || 68 ||
[Analyze grammar]

yadi yacchasi me devi varaṃ tuṣṭā sureśvari |
tadahaṃ mānuṣe garbhe mā bhūyāsaṃ kathaṃcana || 69 ||
[Analyze grammar]

bharttā bhavatu me viṣṇuḥ śāśvatābhīṣṭadaḥ sadā |
nānyatkiṃcidabhīṣṭaṃ me rājyaṃ tridivaśobhanam || 70 ||
[Analyze grammar]

anyāpi kurute yā ca vratametatsamāhitā |
sarvairtratairyathātuṣṭistathā devi prajāyate || 71 ||
[Analyze grammar]

tathā tasyāḥ prakartavyamakenānena pārvati |
tatheti gaurī māmuktvā tataścādarśanaṃ gatā || 72 ||
[Analyze grammar]

sā devī ca mayā tatra tacca gaurīcatuṣṭayam |
hāṭakeśvaraje kṣetre śubhe saṃsthāpitaṃ vibho || 73 ||
[Analyze grammar]

tatprabhāvānmayā labdho bharttā tvaṃ parameśvara |
śāśvataścākṣayaścaiva mukhaprekṣaśca sarvadā || 74 ||
[Analyze grammar]

etatta sarvamākhyātaṃ yatpṛṣṭāsmi sureśvara |
satyenānena deveśa tava pādau spṛśāmyaham || 75 ||
[Analyze grammar]

sūta uvāca |
tacchrutvā vacanaṃ tasyāḥ śaṃkhacakragadādharaḥ |
vihasyātha mahālakṣmīṃ tāmuvāca praharṣitaḥ |
muhurmuhuḥ samāliṃgya vakṣasaścopari sthitām || 76 ||
[Analyze grammar]

sādhumādhu mahābhāge satyametattvayoditam |
jānatāpi mayā pṛṣṭā bhavatīṃ varavarṇini || 77 ||
[Analyze grammar]

sūta uvāca |
etadvaḥ sarvamākhyātaṃ yatpṛṣṭo'smi dvijottamāḥ |
caturbhujā yathā gaurī saṃjātā paṃcapiṃḍikā || 78 ||
[Analyze grammar]

yaścaitatpaṭhate bhaktyā prātarutthāya mānavaḥ |
na sa lakṣmyā vimucyeta na ca daurbhāgyamāpnuyāt || 79 ||
[Analyze grammar]

tasmātsarvaprayatnena paṭhanīyamidaṃ śubham |
ākhyānaṃ gaurikaṃ viprā yanmayā parikīrtitam || 80 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye paṃcapiṃḍikāgauryutpattimāhātmya varṇanaṃnāmāṣṭasaptatyuttaraśatatamo'dhyāyaḥ || 178 || || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 178

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: