Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
tathānyadapi vo vacmi liṃgaṃ yattatra saṃsthitam |
sthāpitaṃ pippalādena kaṃsāreśvaramityaho || 1 ||
[Analyze grammar]

yasmindṛṣṭe tu lokānāṃ pāpaṃ yāti dinodbhavam |
nate ṣāṇmāsikaṃ caiva pūjite varṣasaṃbhavam |
ṛṣaya ūcuḥ |
pippalādena yalliṃgaṃ sthāpitaṃ sūtanandana |
kaṃsāreśvaramityuktaṃ kasmāttacca bravīhi naḥ || 3 ||
[Analyze grammar]

ka eṣa pippalādastu kasya putro vadasva naḥ |
kimarthaṃ sthāpitaṃ liṃgaṃ kṣetre tatra mahātmanā || 4 ||
[Analyze grammar]

sūta uvāca |
praśnabhāro mahāneṣa bhavadbhiḥ samudāhṛtaḥ |
tathāpi kathayiṣyāmi namaskṛtvā svayaṃbhuvam || 5 ||
[Analyze grammar]

yājñavalkyasyabhaginī kaṃsārīti ca viśrutā |
kumārabrahmacaryeṇa tapa stepe sudāruṇam || 6 ||
[Analyze grammar]

yājñavalkyāśrame puṇye bāṃdhavena samanvitā |
kasyacittvatha kālasya yājñavalkyasya bho dvijāḥ || 7 ||
[Analyze grammar]

caskanda retaḥ svapnāṃte dṛṣṭvā kāṃcidvarāpsarām |
tāruṇyabhāvasaṃsthasya tapoyuktasya saddvijāḥ || 8 ||
[Analyze grammar]

retasā tasya mahatā paridhānaṃ pariplutam |
tacca tena parityaktaṃ prabhāte samupasthite || 9 ||
[Analyze grammar]

kaṃsārikā'tha jagrāha snānārthaṃ vasanaṃ ca tat |
amogharetasā klinnamajānantī dvijottamāḥ || 10 ||
[Analyze grammar]

kurvantyā yajanaṃ tasyā jalaṃ vīryasamanvitam |
praviṣṭaṃ bhagamadhye tu ṛtukāla upasthite || 11 ||
[Analyze grammar]

tato garbhaḥ samabhavattasyāstūdaramadhyagaḥ |
vṛddhiṃ cāpyagamannityaṃ śuklapakṣe yathoḍurāṭ || 12 ||
[Analyze grammar]

sā'pi taṃ garbhamādāya svodarasthaṃ tapasvinī |
duḥkhena mahatā yuktā lajjayā'tha tadā'vṛtā || 13 ||
[Analyze grammar]

cintayāmāsa suciraṃ vismayena samanvitā |
gopāyantī tadā'tmānaṃ darśanaṃ yāti no nṛṇām || 14 ||
[Analyze grammar]

vratacaryāmiṣaṃ kṛtvā sadā rahasi saṃsthitā |
saṃprāpte daśame māsi niśīthe samupasthite |
tasyāḥ kumārako jāto vālārkasadṛśadyutiḥ || 15 ||
[Analyze grammar]

atha sā taṃ samā dāya sūkṣmavastreṇa veṣṭitam |
kṛtvā jagāma cāraṇyaṃ manuṣyaparivarjitam |
aśrupūrṇekṣaṇā dīnā rudantī guptameva ca || 16 ||
[Analyze grammar]

tato gatvā ca sā'śvatthaṃ vijane sumahattaram |
tasyādhastādvimucyātha vākyametaduvāca ha || 17 ||
[Analyze grammar]

aśvattha viṣṇurūpo'si tvaṃ deveṣu pratiṣṭhitaḥ |
tasmādrakṣasva me putraṃ sarvatastvaṃ vanaspate || 18 ||
[Analyze grammar]

eṣa te śaraṇaṃ prāpto mama putrastu bālakaḥ |
pāpāyā nirdayāyāśca tasmādrakṣāṃ samācara || 19 ||
[Analyze grammar]

evamuktvā ruditvā ca suciraṃ sā tapasvinī |
jagāma svāśramaṃ paścādvāṣpavyākulalocanā || 20 ||
[Analyze grammar]

yāvadroditi sā mātā tasyādhastādvanaspateḥ |
tāvadākāśajā vāṇī saṃjātā meghaniḥsvanā || 21 ||
[Analyze grammar]

mā tvaṃ śokaṃ kuruṣvāsya bālakasya kṛte śubhe |
eṣa śāpādutathyasya jyeṣṭhabhrāturbṛhaspatiḥ |
avatīrṇo dharāpṛṣṭhe yogyatāṃ samavāpsyati || 22 ||
[Analyze grammar]

eṣa cātharvaṇaṃ vedaṃ śatakalpaṃ suvistaram |
śatabhedaṃ ca navadhā paṃcakalpaṃ kariṣyati || 23 ||
[Analyze grammar]

pippalasya taroreṣa rasaṃ saṃbhakṣayiṣyati |
pippalāda iti khyātastato loke bhaviṣyati || 24 ||
[Analyze grammar]

yā tvaṃ vismayamāpannā puruṣeṇa vinā śiśuḥ |
saṃjāto'yaṃ mama prāṃśustatastatkāraṇaṃ śṛṇu || 25 ||
[Analyze grammar]

snānavastraṃ ca te bhrātū retasā yatpariplutam |
tattvayā ṛtukāle tu paridhānaṃ kṛtaṃ śubhe || 26 ||
[Analyze grammar]

snānakāle tu toyāni retodakamathāspṛśan |
amogharetasā tena putro'yaṃ tava saṃsthitaḥ || 27 ||
[Analyze grammar]

evaṃ jñātvā mahābhāge yadyuktaṃ tatsamācara || 28 ||
[Analyze grammar]

sūta uvāca |
tacchrutvā devalokasyavajrapātopamaṃ vacaḥ |
hāhākāraparā bhūtvā nipapāta dharātale || 29 ||
[Analyze grammar]

chinnavṛkṣalatā yadvatpatitā sā tapasvinī || 30 ||
[Analyze grammar]

cirāyantyāṃ tu tasyāṃ sa yājñavalkyo mahāmuniḥ |
śūnyaṃ tamāśramaṃ dṛṣṭvā papracchānyānmunīśvarān || 31 ||
[Analyze grammar]

kva ca me bhaginī yātā kaṃsārī sutapasvinī |
tayā vinā'dya me sarvaṃ śūnyamāśramamaṃḍalam || 32 ||
[Analyze grammar]

ācakhyau tāpasaḥ kaścidbhaginī te yavīyasī |
niśceṣṭā patitā bhūmāvaśvatthasya samīpataḥ || 33 ||
[Analyze grammar]

mayā dṛṣṭā muniśreṣṭha tāṃ tvaṃ bhāvaya mā ciram |
athāsau tvarayā yuktaḥ saṃbhrāṃtastu pradhāvitaḥ || 34 ||
[Analyze grammar]

yatra sā kathitā tena tāpasena tapasvinī |
vīkṣate yāvattatrasthā śvasamānā vyavasthitā || 35 ||
[Analyze grammar]

atha toyena śītena secayitvā muhurmuhuḥ |
dattvā bhūyo'pi vātaṃ ca yāvaccakre sacetanām |
tāvatkātyāyanī prāptā maitreyī ca sasaṃbhramam || 36 ||
[Analyze grammar]

kimidaṃ kimidaṃ jātaṃ nanāṃdarvada mā ciram || 37 ||
[Analyze grammar]

kiṃ vā sarpeṇa daṣṭāsi sannipātena dūṣitā || 1 ||
[Analyze grammar]

kiṃ vā bhūtagṛhītā'si māheṃdreṇa jvareṇa vā || 38 ||
[Analyze grammar]

atha sā cetanāṃ labdhvā yājña valkyaṃ puraḥ sthitam |
bhāryayā sahitaṃ dṛṣṭvā vrīḍayā'sūnmumoca ha || 39 ||
[Analyze grammar]

atha tāṃ ca mṛtāṃ dṛṣṭvā ruditvā ca ciraṃ dvijāḥ |
yājñavalkyaḥ sabhāryastu dattvā vahniṃ ca śokadhṛk |
jagāma svāśramaṃ paścāddattvā ca salilāñjalim || 40 ||
[Analyze grammar]

so'pi bālo'tha vavṛdhe pippalāsvādapuṣṭidhṛk |
aśvatthasya tale tasya vṛddhiṃ yāti śanaiḥśanaiḥ || 41 ||
[Analyze grammar]

kasyacittvatha kālasya nārado munisattamaḥ |
tīrthayātrāprasaṃgena tena mārgeṇa cāgataḥ || 42 ||
[Analyze grammar]

sa dṛṣṭvā bālakaṃ tatra dvādaśārkasamaprabham |
ekākinaṃ vane śūnye pippalāsvādatatparam |
papraccha vismayāviṣṭa ekākī ko bhavāniha || 43 ||
[Analyze grammar]

vane śūnye mahāraudre siṃhavyāghrasamākule |
kva te mātā pitā caiva kimarthaṃ ceha tiṣṭhasi || 44 ||
[Analyze grammar]

nivasasi kathaṃ caiva sarvaṃ me vistarādvada || 45 ||
[Analyze grammar]

pippalāda uvāca || |
nāhaṃ jānāmi pitaraṃ mātaraṃ na ca bāṃdhavam |
nāpi tvāṃ ko'tra cā yāto mama pārśve tu sāṃpratam || 46 ||
[Analyze grammar]

sūta uvāca || |
tasya tadvacanaṃ śrutvā ciraṃ dhyātvā munīśvaraḥ |
tatastaṃ prahasanprāha jñātvā divyena cakṣuṣā || 47 ||
[Analyze grammar]

nārada uvāca |
mayā jñāto'si vatsa tvaṃ yājñavalkyasya retasā |
daivayogātsamutpanno bhaginyā udare hyṛtau || 48 ||
[Analyze grammar]

utathyaśāpadoṣeṇa devācāryo bṛhaspatiḥ |
devakāryasya siddhyarthaṃ tasmāttacchṛṇu kāraṇam || 49 ||
[Analyze grammar]

atharvavedo yaścaiṣa śataśākho vinirmitaḥ |
śata kalpaśca gūḍhārtho bhūpānāṃ kāryasiddhaye || 5 ||
[Analyze grammar]

navaśākhaḥ paṃcakalpastvayā kāryaḥ sukhāvahaḥ || 51 ||
[Analyze grammar]

tava mātrā mahābhāga retasā ca pariplutam |
yadvastraṃ yājñavalkyasya paridhānaṃ kṛtaṃ ca yat || 52 ||
[Analyze grammar]

bhaginyā sutapasvinyā snānārthaṃ na ca kāmyayā |
tadreto jalamiśraṃ tu bhagamadhye vinirgatam || 53 ||
[Analyze grammar]

amoghaṃ tena saṃbhūtastvamatra jagatītale |
mātā vai mṛtyumāpannā jñātvaivaṃ lajjayā tayā || 54 ||
[Analyze grammar]

camatkārapure tubhyaṃ mātulo janakastathā |
saṃtiṣṭhate mahābhāga tatpārśve tvamito vaja || 55 ||
[Analyze grammar]

sāṃprataṃ vratakālaste varṣaṃ caivāṣṭamaṃ sthitam |
tacchrutvā vacanaṃ tasya lajjayā'dhomukhaḥ sthitaḥ || 56 ||
[Analyze grammar]

tataścireṇa dīnaṃ sa vākyametaduvāca tam |
kiṃ mayā pāpamākhyāhi pūrvadehāṃtare kṛtam || 57 ||
[Analyze grammar]

yenedaṃ garhitaṃ janma viyogo mātṛsaṃbhavaḥ |
parityakṣyāmi jīvaṃ svaṃ duḥkhenānena sanmune || 58 ||
[Analyze grammar]

nārada uvāca |
na tvayā duṣkṛtaṃ kiṃcitpūrvadehāṃtare kṛtam |
paraṃ yena susaṃjātaṃ tavedaṃ vyasanaṃ śṛṇu || 59 ||
[Analyze grammar]

janmasthena bhavāñjātaḥ śaninā nā'tra saṃśayaḥ |
tenāvasthāmimāṃ prāpto nānyadasti hi kāraṇam || 60 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya kopasaṃraktalocanaḥ |
ūrdhvamālokayāmāsa samuddiśya śanaiścaram || 61 ||
[Analyze grammar]

tasya dṛṣṭinipātena nyapatatsa tu tatkṣaṇāt |
vimānātsvādraveḥ putro yayātiriva nāhuṣaḥ ||62 || || 1 ||
[Analyze grammar]

adhovaktro dvijaśreṣṭhāḥ piturādeśamāśritaḥ |
bālabhāve'pi tenaiva dagdhau pādau tadā raveḥ || 63 ||
[Analyze grammar]

atha taṃ nāradaḥ prāha patamānamadhomukham |
bālyabhāvādanena tvaṃ pātito'si śanaiścara || 64 ||
[Analyze grammar]

tasmānmā vīkṣayasvainaṃ bhaviṣyati prakopabhāk |
mā patasva tathā bhūmau balānmadvākyasaṃbhavāt || 65 ||
[Analyze grammar]

staṃbhayitvā tathāpyevaṃ gaganasthaṃ śanaiścaram |
tataḥ provāca taṃ bālaṃ pippalādaṃ munīśvaraḥ || 66 ||
[Analyze grammar]

mā kopaṃ kuru bāla tvameṣa sūryasuto grahaḥ |
devānāmapi pīḍāṃ ca kurute'ṣṭamarāśigaḥ || 67 ||
[Analyze grammar]

janmasthastu viśeṣeṇa dvitīyastu tathāparaḥ |
yadyeṣa kupitastvāṃ tu vīkṣayiṣyati karhicit || 68 ||
[Analyze grammar]

kariṣyati na saṃdeho bhasmarāśiṃ mamāgrataḥ |
anena vīkṣitau pādau jātamātreṇa sūryakau || 69 ||
[Analyze grammar]

āyātasya tu tuṣṭasya putradarśanavāñchayā |
antardhānīkṛte vastre jñātvā taṃ raudracakṣuṣam || 70 ||
[Analyze grammar]

tato dagdhāvubhau cāpi tiṣṭhataścarma veṣṭitau |
dṛśyete'dyāpi mūrttau tau ghaṭitāyāṃ dharātale || 71 ||
[Analyze grammar]

sūta uvāca |
tacchrutvā vacanaṃ tasya nāradasya sa bālakaḥ |
bhayena mahatā yuktastataḥ papraccha taṃ munim || 72 ||
[Analyze grammar]

kathaṃ yāsyati me tuṣṭiṃ vadaiṣa mama sanmune |
ajñānātpātito vyomnaḥ śaktiṃ cāsyāvijānatā || 73 ||
[Analyze grammar]

nārada uvāca |
grahā gāvo nareṃdrāśca brāhmaṇāśca viśeṣataḥ |
pūjitāḥ pratipūjyaṃte nirdahaṃtyapamānitāḥ || 74 ||
[Analyze grammar]

tasmātkuru stutiṃ cāsya svaśaktyā bhāskareḥ prabho |
prasādaṃ gacchate yena kopaṃ tyajati pātajam || 75 ||
[Analyze grammar]

tataḥ kṛtāṃjalirbhūtvā stutiṃ cakre sa bālakaḥ |
bhayena mahatā yuktastataḥ saṃpṛcchya taṃ munim || 76 ||
[Analyze grammar]

pippalādo dvijaśreṣṭhāḥ praṇipatya muhurmuhuḥ |
namaste krodhasaṃsthāya piṃgalāya namo'stu te || 77 ||
[Analyze grammar]

namaste vasurūpāya kṛṣṇāya ca namo'stu te |
namaste raudradehāya namaste cāṃtakāya ca || 78 ||
[Analyze grammar]

namaste yamasaṃjñāya namaste sauraye vibho |
namaste mandasaṃjñāya śanaiścara namo'stu te || 79 ||
[Analyze grammar]

prasādaṃ kuru deveśa dīnasya praṇatasya ca || 8 ||
[Analyze grammar]

śanaiścara uvāca |
parituṣṭo'smi te vatsa stotreṇānena sāṃpratam |
varaṃ varaya bhadraṃ te yena yacchāmi sāṃpratam || 81 ||
[Analyze grammar]

pippalāda uvāca |
adyaprabhṛti no pīḍā bālānāṃ sūryanandana |
tvayā kāryā mahābhāga svakīyā ca kathaṃcana || 82 ||
[Analyze grammar]

yāvadvarṣāṣṭamaṃ jātaṃ mama vākyena sūryaja |
stotreṇānena yo'tra tvāṃ stūyātprātaḥ samutthitaḥ || 83 ||
[Analyze grammar]

tasya pīḍā na kartavyā tvayā bhāskaranandana |
tava vāre ca saṃjāte tailābhyaṃgaṃ karoti yaḥ || 84 ||
[Analyze grammar]

dināṣṭakaṃ na kartavyā tasya pīḍā kathaṃcana |
yastvāṃ lohamayaṃ kṛtvā tailamadhye hyadhomukham || 85 ||
[Analyze grammar]

dhārayettena tailena tataḥ snānaṃ samācaret |
tasya pīḍā na kartavyā deyo lābho mahībhujaḥ || 96 ||
[Analyze grammar]

adhyarddhāṣṭamikāyoge tāvake saṃsthite naraḥ |
tavavāre tu saṃprāpte yastilāṃllohasaṃyutān || 97 ||
[Analyze grammar]

svaśaktyā rāti no tasya pīḍā kāryā tvayā vibho |
kṛṣṇāṃ gāṃ yastu viprāya tavoddeśena yacchati || 88 ||
[Analyze grammar]

adhyarddhāṣṭamajā pīḍā nā'sya kāryā tvayā vibho |
śamī samidbhiryo homaṃ tavoddeśena yacchati || 99 ||
[Analyze grammar]

tathā kṛṣṇatilaiścaiva kṛṣṇapuṣpānulepanaiḥ |
pūjāṃ karoti yastubhyaṃ dhūpaṃ vai guggulaṃ dahet |
kṛṣṇavastreṇa saṃveṣṭya tyājyā tasya vyathā tvayā || 90 ||
[Analyze grammar]

sūta uvāca |
evamuktaḥ śanistena bāḍhamityeva jalpya ca |
nāradaṃ samanujñāpya jagāma nijasaṃ śrayam || 91 ||
[Analyze grammar]

nārado'pi tamādāya vālakaṃ kṛpayānvitaḥ |
camatkārapuraṃ gatvā yājñavalkyāya cārpayat || 92 ||
[Analyze grammar]

kathayāmāsa vṛttāṃtaṃ tasya saṃbhūti saṃbhavam |
yaddṛṣṭaṃ jñānadīpena tasmai sarvaṃ nyavedayat || 93 ||
[Analyze grammar]

eṣa te vīryasaṃbhūto bālako bhaginīsutaḥ |
mayā'śvatthatale labdhaḥ kānane'śvatthasaṃnidhau || 94 ||
[Analyze grammar]

vratabaṃdha kuruṣvāsya sāṃprataṃ cāṣṭavārṣikaḥ |
nātra doṣosti vipreṃdra na bhaginyāstathā tava |
tasmādgṛhāṇa putraṃ svaṃ bhāgineyaṃ viśeṣataḥ || 95 ||
[Analyze grammar]

sūta uvāca |
evamuktvā sa devarṣistataścādarśanaṃ gataḥ |
yājñavalkyo'pi tacchrutvā viṣādaṃ paramaṃ gataḥ || 96 ||
[Analyze grammar]

pāpaṃ tacciṃtayanneva na śāṃtimadhigacchati |
ātmānaṃ garhayannityaṃ divānaktaṃ ca śocati || 97 ||
[Analyze grammar]

taṃ ca putraṃ parijñāya taistaiścihnairnijaiḥ sthitaiḥ |
tatastu poṣayitvā taṃ vratena samayojayat || 99 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasyā saṃhitāyāṃ ṣaṣṭhe nāgarakhaṃḍe hāṭakeśvarakṣetramāhātmye pippalādotpattiva rṇanaṃnāma catuḥsaptatyuttaraśatatamo'dhyāyaḥ || 174 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 174

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: