Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
evaṃ saṃśocate yāvadātmānaṃ parigarhayan |
tatastu brahmaṇā proktaḥ svayamabhyetya bho dvijāḥ || 1 ||
[Analyze grammar]

tvayā śaṃkā na kartavyā sutasyāsya kṛte dvija |
ajñānādeva te jāto daivayogena bālakaḥ || 2 ||
[Analyze grammar]

yājñavalkya uvāca |
tathāpi deva me śuddhirhṛdayasya na jāyate |
tasmādvada suraśreṣṭha prāyaścittaṃ viśuddhaye || 3 ||
[Analyze grammar]

brahmovāca |
yadi te cittaśuddhistu na kathaṃcitpravartate |
tatsthāpaya mahābhāga liṃgaṃ devasya śūlinaḥ || 4 ||
[Analyze grammar]

ajñānājjñānatovāpi yatpāpaṃ kurute naraḥ |
brahmahatyādikaṃ cāpi strīvadhādvāpi yadbhavet || 5 ||
[Analyze grammar]

paṃceṣṭikāmayaṃ vāpi yaḥ kuryāddharamandiram |
tasya tannāśamāyāti tamaḥ sūryodaye yathā || 6 ||
[Analyze grammar]

viśeṣeṇa mahābhāga hāṭakeśvarasaṃbhave |
kṣetre tatra sumedhye tu sarvapātakanāśane || 7 ||
[Analyze grammar]

kalikāle ca saṃprāpte yatra pāpaṃ na vidyate |
ahamapyatra vāṃchāmi yajñaṃ kartuṃ dvijottama || 8 ||
[Analyze grammar]

ānayiṣyāmi tattīrthaṃ puṣkaraṃ cātmanaḥ priyam |
kalikālabhayāccaitadyāvanno vyarthatāṃ vrajet || 9 ||
[Analyze grammar]

kalikāle tu saṃprāpte tīrthāni sakalāni ca |
yāsyaṃti vyarthatāṃ vipra muktvedaṃ kṣetramuttamam || 10 ||
[Analyze grammar]

sūta uvāca |
evamuktvā caturvaktrastataścādarśanaṃ gataḥ |
yājñavalkyo'pi tacchrutvā pitāmahavaco' khilam || 11 ||
[Analyze grammar]

liṃgaṃ saṃsthāpayāmāsa jñātvā kṣetramanuttamam |
abravīcca tato vākyaṃ meghagaṃbhīrayā girā || 12 ||
[Analyze grammar]

aṣṭamyāṃ ca caturdaśyāṃ yo liṃgaṃ māmakaṃ tvidam |
snāpayiṣyati sadbhaktyā tasya pāpaṃ prayāsyati || 13 ||
[Analyze grammar]

paradārakṛtaṃ yacca mātrāpi ca samaṃ kṛtam |
kṣālayiṣyati tatpāpaṃ snāpitaṃ pūjitaṃ paraiḥ || 14 ||
[Analyze grammar]

asminnahani saṃprāpte tasya pakṣasamudbhavam |
prayāsyati kṛtaṃ pāpaṃ yadajñānādvinirmitam || 15 ||
[Analyze grammar]

tataḥprabhṛti vikhyāto yājñava lkyeśvaraḥ śubhaḥ |
tasminkṣetre dvijaśreṣṭhā hāṭakeśvarasaṃjñake || 16 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye yājñavalkyeśvarotpattimāhātmyavarṇanaṃnāma paṃcasaptatyuttaraśatatamo'dhyāyaḥ || 175 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 175

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: