Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
aho bata mahāścaryaṃ viśvāmitrasya sanmuneḥ |
maṃtraprabhāvato yena tattoyaṃ rudhirīkṛtam || 1 ||
[Analyze grammar]

tataḥprabhṛti saṃprāptaṃ kathaṃ toyaṃ prakīrtaya |
sarasvatyā mahābhāga sarvaṃ vistarato vada || 2 ||
[Analyze grammar]

sūta uvāca |
bahukālaṃ pravāhaḥ sa sarasvatyā dvijottamāḥ |
mahānraktamayo jāto bhūtarākṣasasevitaḥ || 3 ||
[Analyze grammar]

kasyacittvatha kālasya vasiṣṭho munisattamaḥ |
arbudasthastayā prokto dīnayā duḥkhayuktayā || 4 ||
[Analyze grammar]

tavārthāya mune śaptā viśvāmitreṇa kopataḥ |
rudhiraughavahājātā tapasvijanavarjitā || 5 ||
[Analyze grammar]

tasmātkuru prasādaṃ me yathā syātsalilaṃ punaḥ |
pravāhe mama viprendra prayāti rudhiraṃ kṣayam || 6 ||
[Analyze grammar]

trailokyakaraṇe vipra saṃkṣaye vā sthitau hi vā |
nāśaktirvidyate kācittava sarvamunīśvara || 7 ||
[Analyze grammar]

vasiṣṭha uvāca |
tathā bhadre kariṣyāmi yathā syātsalilaṃ punaḥ |
pravāhe tava niryāti sarvaṃ raktaṃ parikṣayam || 8 ||
[Analyze grammar]

evamuktvā sa viprarṣiravatīrya dharātale |
gataḥ plakṣataruṃ yasmā davatīrṇā sarasvatī || 9 ||
[Analyze grammar]

samādhiṃ tatra saṃdhāya niviṣṭo dharaṇītale |
saṃbhramaṃ paramaṃ gatvā viśvāmitrasya copari || 10 ||
[Analyze grammar]

vāruṇena tu mantreṇa vīkṣa yanvasudhātalam |
tato nirbhidya vasudhāṃ bhūritoyaṃ vinirgatam || 11 ||
[Analyze grammar]

randhradvayena viprendrā locanābhyāṃ nirīkṣaṇāt |
ekasya salilaṃ kṣipraṃ yatra jātā sarasvatī || 12 ||
[Analyze grammar]

plakṣamūle tatastasya vegenāpahṛtaṃ balāt |
tadraktaṃ tena saṃpūrṇaṃ tatastena mahānadī || 13 ||
[Analyze grammar]

dvitīyastu pravāho yaḥ saṃbhramā ttasya nirgataḥ |
sā ca sābhramatī nāma nadī jātā dharātale || 14 ||
[Analyze grammar]

evaṃ prakṛtimāpannā bhūya eva sarasvatī |
yatpṛṣṭo'smi mahābhāgāḥ sarasvatyāḥ kṛte dvijāḥ || 15 ||
[Analyze grammar]

etatsārasvataṃ nāma vyākhyānamatibuddhidam |
yaḥ paṭhecchraṇuyādvāpi matistasya vivarddhate |
sarasvatyāḥ prasādena satyametanma yoditam || 16 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasyā saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe śrīhāṭakeśvarakṣetramāhātmye sarasvatyupākhyāne sarasvatī śāpamocanasābhramatyutpattivṛttāntavarṇanaṃnāma trisaptatyuttaraśatatamo'dhyāyaḥ || 173 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 173

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: