Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
atha tācchapathāñchrutvā sa vyāghro vismayānvitaḥ |
satyaṃ matvā punaḥ prāha nandinīṃ putravatsalām || 1 ||
[Analyze grammar]

yadyevaṃ tadgṛhaṃ gaccha vīkṣayasva nijātmajam |
sakhīnāmarpayitvātha bhūya āgamanaṃ kuru || 2 ||
[Analyze grammar]

sūta uvāca |
iti vyāghravacaḥ śrutvā suśīlā nandinī tadā |
gatālayaṃ samuddiśya yatra bālaḥ sutaḥ sthitaḥ || 3 ||
[Analyze grammar]

athākālāgatāṃ dṛṣṭvā mātaraṃ trastacetasam |
raṃbhamāṇāṃ samālokya vatsaḥ provāca vismayāt || 4 ||
[Analyze grammar]

kasmāt prāptāsyakāle tu kasmādudbhrāṃtamānasā |
vāṣpaklinnamukhī kasmādvada mātardrutaṃmama || 5 ||
[Analyze grammar]

naṃdinyuvāca |
yadi pṛcchasi māṃ putra stanapānaṃ samācara |
yena tṛptasya te sarvaṃ vṛttāṃtaṃ tadvadāmyaham || 6 ||
[Analyze grammar]

sūta uvāca |
so'pi tadvacanaṃ śrutvā pītvā kṣīraṃ yathocitam |
āghrātaśca tayā mūrdhni tataḥ provāca satvaram || 7 ||
[Analyze grammar]

sarvaṃ kīrtaya vṛttāṃtamadyāraṇyasamudbhavam |
yena me jāyate svāsthyaṃ śrutvā mātastavāsyataḥ || 8 ||
[Analyze grammar]

naṃdinyuvāca |
ahaṃ gatā mahāraṇye hyadya putra yathecchayā |
vyāghreṇāsāditā tatra bhramamāṇā itastataḥ || 9 ||
[Analyze grammar]

sa mayā prārthitaḥ putra bhakṣamāṇo nakhāyudhaḥ |
śapathairāgamiṣyāmi gokule vīkṣya cātmajam || 10 ||
[Analyze grammar]

sāhaṃ tena vinirmuktā śapathairbahubhiḥ kṛtaiḥ |
bhūyastatraiva yāsyāmi dṛṣṭaḥ saṃbhāṣito bhavān || 11 ||
[Analyze grammar]

vatsa uvāca |
ahaṃ tatraiva yāsyāmi yatra tvaṃ hi pragacchasi |
ślāghyaṃ hi maraṇaṃ samyaṅmāturagre mamādhunā || 12 ||
[Analyze grammar]

ekākināpi martavyaṃ tvayā hīnena vai mayā |
vināpi kṣīrapānena svalpena samayena tu || 13 ||
[Analyze grammar]

yadi mātastvayā sārdhaṃ vyāghro māṃ sūdayiṣyati |
yā gatirmātṛbhaktānāṃ sā me nūnaṃ bhaviṣyati || 14 ||
[Analyze grammar]

athavā ye tvayā tasya vihitāḥ śapathāḥ śubhe |
te saṃtu mama tiṣṭha tvaṃ tasmādatraiva gokule || 151 ||
[Analyze grammar]

nāsti mātṛsamo bandhurbālānāṃ kṣīrajīvinām |
nāsti mātṛsamo nātho nāsti mātṛsamā gatiḥ || 16 ||
[Analyze grammar]

nāsti mātṛsamaḥ pūjyo nāsti mātṛsamaḥ sakhā |
nāsti mātṛsamo deva iha loke paratra ca || 17 ||
[Analyze grammar]

evaṃ matvā sadā mātuḥ kartavyā bhaktiruttamaiḥ |
tamenaṃ paramaṃ dharmaṃ prajāpativinirmitam |
anutiṣṭhaṃti ye putrāste yāṃti paramāṃ gatim || 18 ||
[Analyze grammar]

tasmādahaṃ gamiṣyāmi tvaṃ ca tiṣṭhātra gokule |
ātmaprāṇaistava prāṇānrakṣayiṣyāmyasaṃśayam || 19 ||
[Analyze grammar]

naṃdinyuvāca |
mamaiva vihito mṛtyurna te putrādya vāsare |
tatkathaṃ mama jīvaṃ tvaṃ rakṣasyasubhirātmanaḥ || 20 ||
[Analyze grammar]

apaścimamidaṃ putra mātṛsaṃdiṣṭamuttamam |
tvayā kāryaṃ prayatnena madvākyamanutiṣṭhatā || 21 ||
[Analyze grammar]

bhramamāṇo vane putra mā pramādaṃ kariṣyasi |
lobhātsaṃjāyate nāśa ihaloke paratra ca || 22 ||
[Analyze grammar]

samudramaṭavīṃ yuddhaṃ viśaṃte lobhamohitāḥ |
iha tannāsti lobhena yatra kurvaṃti mānavāḥ || 23 ||
[Analyze grammar]

lobhātpramādādviśraṃbhātpuruṣo vadhyate tribhiḥ |
tasmāllobho na kartavyo na pramādo na viśvaset || 24 ||
[Analyze grammar]

ātmā putra tvayā rakṣyaḥ sarvadaiva praya tnataḥ |
sarvebhyaḥ śvāpadebhyaśca bhramatā gahane vane || 25 ||
[Analyze grammar]

viṣamasthaṃ tṛṇānnādyaṃ kathaṃcitputraka tvayā |
naikākinā pragaṃtavyaṃ yūthaṃ tyaktvā nijaṃ kvacit || 26 ||
[Analyze grammar]

evaṃ saṃbhāṣya taṃ vatsamavalihya muhurmuhuḥ |
śokena mahatāviṣṭā bāṣpavyākulalocanā || 27 ||
[Analyze grammar]

tataḥ sakhījanaṃ sarvaṃ gatā draṣṭuṃ dvijottamāḥ |
nandinīṃ putraśokena pīḍitāṃgī suvihvalā || 28 ||
[Analyze grammar]

tataḥ provāca tāḥ sarvā gatvā'raṇyaṃ dvijottamāḥ |
caraṃtīḥ svecchayā hṛṣṭā vāṃchitāni tṛṇāni tāḥ || 29 ||
[Analyze grammar]

bahule caṃpake dāme vasudhāre ghaṭasrave |
haṃsanādi priyānaṃde śubhakṣīre mahodaye || 30 ||
[Analyze grammar]

tathānyā dhenavo yāśca saṃsthitā gokulāṃtike |
śṛṇvaṃtu vacanaṃ mahyaṃ kurvaṃtu ca tataḥ param |
adyāhaṃ nijayūthasya bhramaṃtī nātidūrataḥ || 31 ||
[Analyze grammar]

tataśca gahanaṃ prāptā vanaṃ mānuṣavarjitam |
vyāghreṇāsāditā tatra bhramaṃtī tṛṇavāṃchayā || 32 ||
[Analyze grammar]

yuṣmākaṃ darśanārthāya sutasaṃbhāṣaṇāya ca |
saṃprāptā śapathaiḥ kṛcchrāttaṃ viśvāsya nakhāyudham || 33 ||
[Analyze grammar]

dṛṣṭaḥ saṃbhāṣitaḥ putraḥ śāsitaśca mayā hi saḥ |
adhunā bhavatīnāṃ ca pradattaḥ putrako yathā || 34 ||
[Analyze grammar]

ajñānājjñānato vāpi bhavatīnāṃ mayā kṛtam |
yatkiṃcidduṣkṛtaṃ bhadrāstatkṣaṃtavyaṃ prasādataḥ || 35 ||
[Analyze grammar]

anātho hyabalo dīnaḥ kṣīrapo mama bālakaḥ |
mātṛśokābhisaṃtaptaḥ pālyaḥ sarvābhireva saḥ || 36 ||
[Analyze grammar]

bhramamāṇo'same sthāne vrajamāno'nyagokule |
akāryeṣu ca saṃsakto nivāryaḥ sarvadā'darāt || 37 ||
[Analyze grammar]

ahaṃ tatra gamiṣyāmi sa vyāghro yatra saṃsthitaḥ |
apaścimapraṇāmo'yaṃ sarvāsāṃ vihito mayā || 38 ||
[Analyze grammar]

dhenava ūcuḥ |
na gaṃtavyaṃ tvayā tatra kathaṃcidapi naṃdini |
āpaddharmaṃ na vetsi tvaṃ nūnaṃ yena pragacchasi || 39 ||
[Analyze grammar]

na narmayuktaṃ vacanaṃ hinasti na strīṣu jātirna vivāhakāle |
prāṇātyaye sarvadhanāpahāre paṃcānṛtānyāhurapātakāni || 40 ||
[Analyze grammar]

tasmāttatra na gaṃtavyaṃ doṣo nāstyatra te śubhe |
pālayasva nijaṃ putraṃ vrajāsmābhirnijaṃ gṛham || 41 ||
[Analyze grammar]

naṃdinyuvāca |
pareṣāṃ prāṇayātrārthaṃ tatkartuṃ yujyate śubhāḥ |
ātmaprāṇahitārthāya na sādhūnāṃ praśasyate || 42 ||
[Analyze grammar]

satye pratiṣṭhito loko dharmaḥ satye pratiṣṭhitaḥ |
udadhiḥ satyavākyena maryādāṃ na vilaṃghayet || 43 ||
[Analyze grammar]

viṣṇave pṛthivīṃ dattvā baliḥ pātālamāśritaḥ |
satyavākyaṃ samāśritya na niṣkrāmati daityapaḥ || 44 ||
[Analyze grammar]

yaḥ svaṃ vākyaṃ pratijñāya na karoti yathoditam |
kiṃ tena na kṛtaṃ pāpaṃ caureṇākṛta buddhinā || 45 ||
[Analyze grammar]

sakhya ūcuḥ |
tvaṃ naṃdini namaskāryā sarverapi surāsuraiḥ |
yā tvaṃ satyapratiṣṭhārthaṃ prāṇāṃstyajasi dustyajān || 46 ||
[Analyze grammar]

kiṃ tvāṃ kalyāṇi vakṣyāmaḥ svayaṃ dharmārthavādinīm |
savareṃpi guṇairyuktā nityaṃ satye pratiṣṭhitām || 47 ||
[Analyze grammar]

tasmādgaccha mahābhāge na śocyaḥ putrakastava |
bhavatyā yadvayaṃ proktāstatkariṣyāma eva hi || 48 ||
[Analyze grammar]

etatpunarvayaṃ vidmaḥ sadā satyavatāṃ nṛṇām |
na niṣphalaḥ kriyāraṃbhaḥ kathaṃcidapi jāyate || 49 ||
[Analyze grammar]

sūta uvāca |
evaṃ saṃbhāṣya taṃ sarvaṃ naṃdinī svasakhījanam |
prasthitā vyāghramuddiśya putraśokena pīḍitā || 50 ||
[Analyze grammar]

śokāgnināpi saṃtaptā nirāśā putradarśane |
viyuktā cakravākīva lateva patitā taroḥ || 51 ||
[Analyze grammar]

aṃdheva dṛṣṭinirmuktā praskhalaṃtī padepade |
vanādhidevatāḥ sarvāḥ prā'rthayacca sutārthataḥ || 52 ||
[Analyze grammar]

prasuptaṃ bhramamāṇaṃ vā mama putraṃ subālakam |
vanādhidevatāḥ sarvā rakṣaṃtu vacanānmama || 53 ||
[Analyze grammar]

evaṃ pralapya manasā saṃprāptā tatra yatra saḥ |
āste visphūrjitāsyaśca tīkṣṇadaṃṣṭro bhayāvahaḥ || 54 ||
[Analyze grammar]

vyāghraḥ kṣutkṣāmakaṇṭhaśca tasyā mārgāvalokakaḥ |
saṃraṃbhāṭopasaṃyuktaḥ sṛkkiṇī parilehayan || 55 ||
[Analyze grammar]

naṃdinyuvāca |
āgatāhaṃ mahāvyāghra satye ca śapathe sthitā |
kuru tṛptiṃ yathākāmaṃ mama māṃsena sāṃpratam || 56 ||
[Analyze grammar]

tāṃ dṛṣṭvā so'pi duṣṭātmā vairāgyaṃ paramaṃ gataḥ |
satyāśayā punaḥ prāptā saṃtyajya prāṇajaṃ bhayam || 57 ||
[Analyze grammar]

vyāghra uvāca |
svāgataṃ tava kalyāṇi sudheno satyavādini |
na hi satyavatāṃ kiṃcidaśubhaṃ vidyate kvacit || 58 ||
[Analyze grammar]

tvayoktaṃ śapathairbhadre āgamiṣyāmyahaṃ punaḥ |
tena me kautukaṃ jātaṃ kimeṣā prakariṣyati || 59 ||
[Analyze grammar]

so'haṃ bhadre durācāro nṛśaṃso jīvaghātakaḥ |
yāsyāmi narakaṃ ghoraṃ karmaṇānena sarvadā || 60 ||
[Analyze grammar]

tasmāttvaṃ me mahābhāge pāpāsyātidurātmanaḥ |
upadeśapradānena prasādaṃ kartumarhasi || 61 ||
[Analyze grammar]

yena me syātparaṃ śreya iha loke paratra ca |
na te'styaviditaṃ kiṃcitsatyācārānmatirmama || 62 ||
[Analyze grammar]

tasmāttvaṃ dharmasarvasvaṃ saṃkṣepānmama kīrtaya |
satsaṃgamaphalaṃ yena mama saṃjāyate'khilam || 63 ||
[Analyze grammar]

naṃdinyuvāca |
tapaḥ kṛte praśaṃsaṃti tretāyāṃ dhyānameva ca |
dvāpare yajñayogaṃ ca dānamekaṃ kalau yuge |
sarveṣāmeva dānānāṃ nāsti dānamataḥ param || 64 ||
[Analyze grammar]

carācarāṇāṃ bhūtānāmabhayaṃ yaḥ prayacchati |
sa sarvabhayanirmuktaḥ paraṃ brahmā dhigacchati || 65 ||
[Analyze grammar]

vyāghra uvāca |
anyeṣāṃ caiva bhūtānāṃ taddānaṃ yujyate śubhe |
ahiṃsayā bhavedyeṣāṃ prāṇayātrānnapūrvakam || 66 ||
[Analyze grammar]

na hiṃsayā vinā'smākaṃ yataḥ syātprāṇadhāraṇam |
tasmādbrūhi mahābhāge kiñcinmama sukhāvaham |
upadeśaṃ sudharmāya hiṃsakasyāpi dehinām || 67 ||
[Analyze grammar]

nandinyuvāca |
atrāsti sumahalliṃgaṃ purā bāṇapratiṣṭhitam |
gahane yatprabhāvena tvayā muktāsmyahaṃ dhruvam || 68 ||
[Analyze grammar]

tasya tvaṃ prātarutthāya kuru nityaṃ pradakṣiṇām |
praṇāmaṃ ca tataḥ siddhiṃ vāṃchitāṃ samavāpsyasi || 69 ||
[Analyze grammar]

nānyasya karmaṇaḥ śaktirvidyate te nakhāyudha |
pūjādikasya hīnatvāddhastābhyāmiti me matiḥ || 70 ||
[Analyze grammar]

evamuktvātha sā dhenurvyāghrasyātha vanāṃtike |
talliṃgaṃ darśayāmāsa puraḥ sthitvā dvijottamāḥ || 71 ||
[Analyze grammar]

so'pi saṃdarśanāttasya tatkṣaṇānmuktimāptavān |
vyāghratvātpārthivo bhūyaḥ sa babhūva yathā purā || 72 ||
[Analyze grammar]

śāpaṃ durvāsasā dattaṃ rājyaṃ svaṃ sahitaiḥ sutaiḥ |
sasmāra sa nṛpaśreṣṭhastataḥ provāca naṃdinīm || 73 ||
[Analyze grammar]

nṛpaḥ kalaśanāmāhaṃ haihayānvayasaṃbhavaḥ |
śapto durvāsasā pūrvaṃ kasmiṃścitkāraṇāṃtare || 74 ||
[Analyze grammar]

tataḥ prasāditenoktastenāhaṃ naṃdinī yadā |
darśayiṣyati talliṃgaṃ tadā muktirbhaviṣyati || 75 ||
[Analyze grammar]

sā nūnaṃ nandinī tvaṃ hi jñātā śāpāntato mayā |
tattvaṃ brūhi pradeśo'yaṃ katamo varadhenuke || 76 ||
[Analyze grammar]

yena gacchāmyahaṃ bhūyaḥ svagṛhaṃ prati satvaram |
mārgaṃ dṛṣṭvā mahābhāge mānuṣaṃ prāpya kañcana || 77 ||
[Analyze grammar]

naṃdinyuvāca |
camatkārapurakṣetrametatpātakanāśanam |
sarvatīrthamayaṃ rājansarvakāmapradāyakam || 78 ||
[Analyze grammar]

yadanyatra bhavecchreyo vatsareṇa tapasvinām |
dinenaivātra tatsamyagjāyate nātra saṃśayaḥ || 79 ||
[Analyze grammar]

evaṃ matvā mayā liṃgaṃ snāpitaṃ payasā sadā |
etadyūthaṃ parityajya bhaktyā pūtena cetasā || 80 ||
[Analyze grammar]

rājovāca |
gaccha nandini bhadraṃ te nijaṃ prāpnuhi bālakam |
gokulaṃ ca sakhīḥ svāśca tathānyaṃ ca suhṛjjanam || 81 ||
[Analyze grammar]

etatkṣetraṃ mayā pūrvaṃ brāhmaṇānāṃ mukhācchrutam |
vāṃchitaṃ ca sadā praṣṭuṃ na ca draṣṭuṃ prapāritam || 82 ||
[Analyze grammar]

rājyakarmaprasaktena bhogāsaktena naṃdini |
svayamevādhunā labdhaṃ nāhaṃ santyaktumutsahe || 83 ||
[Analyze grammar]

diṣṭyā me muninā tena dattaḥ śāpo mahātmanā |
kathaṃ syādanyathā prāptiḥ kṣetrasyāsya suśobhane || 84 ||
[Analyze grammar]

sūta uvāca |
evamuktvā mahīpālo nandinīṃ tāṃ visṛjya ca |
sthitastatraiva talliṃgaṃ dhyāyamāno divāniśam || 85 ||
[Analyze grammar]

prāsādaṃ tatkṛte mukhyaṃ vidhāyādbhutadarśanam |
kailāsaśikharākāraṃ tapastepe tadagrataḥ || 86 ||
[Analyze grammar]

tatastasya prabhāvena svalpaireva dinairdvijāḥ |
saṃprāptaḥ paramāṃ siddhiṃ durlabhāṃ yājñikairapi || 87 ||
[Analyze grammar]

tatra yaḥ kārtike māsi dīpakaṃ saṃprayacchati |
sarvapāpavinirmuktaḥ śivaloke mahīyate || 88 ||
[Analyze grammar]

mārgaśīrṣe ca samprāpte gītanṛtyādikaṃ naraḥ |
tadagre kurute bhaktyā sa gacchati parāṃ gatim || 89 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ sarvapātakanāśanam |
kalaśeśvaramāhātmyaṃ vistareṇa dvijottamāḥ || 90 ||
[Analyze grammar]

bhaktyā paṭhati yaścaitacchraddhayā parayā yutaḥ |
so'pi pāpavinirmuktaḥ śivaloke mahīyate || 91 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye kalaśeśvaramāhātmyavarṇanaṃnāmaikonapaṃcāśattamo' dhyāyaḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 51

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: