Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
umāmaheśvarau tatra sthāpitau tena bhūbhujā |
prāsādaṃ paramaṃ kṛtvā sādhudṛṣṭisukhapradam || 1 ||
[Analyze grammar]

tasyāgrataḥ śubhaṃ kuṃḍaṃ tatra caiva vinirmitam |
svacchodakena sampūrṇaṃ padminīkhaṃḍamaṃḍitam || 2 ||
[Analyze grammar]

snātvā tatra naro bhaktyā tau paśyedyaḥ samāhitaḥ |
māghaśuklacaturdaśyāṃ na sa bhūyo'tra jāyate || 3 ||
[Analyze grammar]

tasyaiva pūrvadigbhāge'gastyakuṇḍasamīpataḥ |
asti vāpī mahāpuṇyā sarvapātakanāśinī || 4 ||
[Analyze grammar]

tasyāṃ yaḥ kurute snānaṃ māsi vai phālgune naraḥ |
sopavāsaḥ sitāṣṭamyāṃ vāṃchitaṃ labhate ca saḥ || 5 ||
[Analyze grammar]

tasyā dakṣiṇadigbhāge tatrāsti kapilā nadī |
kapilo yatra saṃprāptaḥ siddhiṃ sāṃkhyasamudbhavām || 6 ||
[Analyze grammar]

kapilāyāśca pūrveṇa siddhakṣetraṃ prakīrtitam |
yatra siddhiṃ gatāḥ siddhāḥ purā śata sahasraśaḥ || 7 ||
[Analyze grammar]

yo yaṃ kāmamabhidhyāya tapastatra samācaret |
ṣaṇmāsābhyaṃtare nūnaṃ sa tamāpnoti mānavaḥ || 8 ||
[Analyze grammar]

tasyādhastācchilā viprā vidyate vaiṣṇavī śubhā |
bhramantī caturasrā ca sarvapātakanāśinī || 9 ||
[Analyze grammar]

sadā mahānadītoyakṣālitā muktidā nṛṇām |
gaṃgāyamunayormadhye saṃniviṣṭā sarasvatī || 10 ||
[Analyze grammar]

triveṇī vahate tasyāḥ purato bhuktimuktidā |
tasyāmupari dagdhānāṃ brāhmaṇānāṃ viśeṣataḥ || 11 ||
[Analyze grammar]

nūnaṃ muktirbhavetteṣāṃ citā bhasmani goṣpadam |
dṛśyate tatra tajjñātvā saṃskāryā brāhmaṇā mṛtāḥ || 12 ||
[Analyze grammar]

tasyaivottaradigbhāge rudrakoṭirdvijottamāḥ |
asti saṃpūjitā viprai rdākṣiṇātyairmahātmabhiḥ || 13 ||
[Analyze grammar]

mahāyogisvarūpeṇa dākṣiṇātyā dvijottamāḥ |
camatkārapure kṣetre śrutvā svayamumāpatim || 14 ||
[Analyze grammar]

tataḥ kautūhalāviṣṭāḥ śraddhayā parayā yutāḥ |
koṭisaṃkhyā drutaṃ jagmustasya darśanavāṃchayā || 15 ||
[Analyze grammar]

ahaṃpūrvamahaṃpūrvaṃ vīkṣayiṣyāmi taṃ haram |
iti śraddhāsamo petāścakruste śapathaṃ gatāḥ || 16 ||
[Analyze grammar]

eteṣāṃ madhyato yastaṃ mahāyoginamīśvaram |
caramaṃ devamīkṣeta bhaviṣyati sa pāpakṛt || 17 ||
[Analyze grammar]

tatasteṣāmabhiprāyaṃ jñātvā devo maheśvaraḥ |
bhaktiprīto hitārthāya koṭirūpairvyavasthitaḥ || 18 ||
[Analyze grammar]

helayā darśanaṃ prāptaḥ sarveṣāṃ dvijasattamāḥ |
tataḥ prabhṛti tatsthānaṃ rudrakoṭītiviśrutam || 19 ||
[Analyze grammar]

tadarthaṃ paṭhitaḥ śloko nāradena purā dvijāḥ |
rudrāvartaṃ samālokya prahṛṣṭena dvijottamāḥ || 20 ||
[Analyze grammar]

āṣāḍhīṃ kārtikīṃ māghīṃ tathā caitrasamudbhavām |
dhanyāḥ pṛthivyāṃ lapsyaṃte rudrāvarte caturdaśīm || 21 ||
[Analyze grammar]

ājanmaśatasāhasraṃ kṛtvā pāpaṃ naraḥ kṣitau |
rudrāvartaṃ samālokya vipāpmatvaṃ prapadyate || 22 ||
[Analyze grammar]

rudrāvartte naro gatvā dṛṣṭvā yogeśvaraṃ haram |
śuklapakṣe caturdaśyāṃ vipāpmā jāyate dhruvam || 23 ||
[Analyze grammar]

yastatra kurute śrāddhaṃ mahāyogipure dvijāḥ |
rudrāvarte sa cāpnoti phalaṃ śatamakhodbhavam || 24 ||
[Analyze grammar]

upavāsaparo bhūtvā yaḥ kuryādrātrijāgaram |
kāmagena vimānena sa svarge yāti mānavaḥ || 25 ||
[Analyze grammar]

tatra yaḥ kapilāṃ dadyādbrāhmaṇāyāhitāgnaye |
sa gaṇaḥ syānna saṃdeho harasya dayitastathā || 26 ||
[Analyze grammar]

ṣaḍakṣaraṃ japedyastu mahāyogipuraḥ sthitaḥ |
maṃtraṃ tasya bhavecchreyaḥ ṣaṅguṇaṃ rājasūyataḥ || 27 ||
[Analyze grammar]

yastasya purato bhaktyā japedvā śatarudriyam |
caturṇāmapi vedānāṃ so'dhītānāṃ bhajetphalam || 28 ||
[Analyze grammar]

gītaṃ vā yadi vā nṛtyaṃ tatpuraḥ kurute naraḥ |
sa sarveṣāṃ bhajecchreyo makhānāṃ nātra saṃśayaḥ || 29 ||
[Analyze grammar]

evamuktvā dvijaśreṣṭhāḥ sa munirbrahmasaṃbhavaḥ |
virarāma tato hṛṣṭastīrthayātrāṃ gato drutam || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 52

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: